संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथसिनीवालीकुहुजननशांति:

संस्कारप्रकरणम् - अथसिनीवालीकुहुजननशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ कर्ताआचम्यप्राणानायम्यदेशकालौनिर्दिश्य अस्यशिशो:सिनीवालीजन
नसूचितसर्वारिष्टपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थंसिनीवालीजननशांतिंकरिष्ये ॥
इतिसंकल्प्यगणेशपूजनाध्याचार्यवरणांतंकुर्यात् ॥ कुहूजननेकुहूजननसूचितेत्यूह:गोमुखप्र
सवश्च ॥ चतुर्दशीविध्दामावास्यासिनीवाली ॥ प्रतिपद्विध्दाकुहू: ॥ वेधद्वयरहितोदर्श:
॥ ततआचार्य:सर्षपविकिरणादिप्रार्थनांतंकृत्वोक्तप्रतिमानामग्न्युत्तारणंकृत्वा स्थंडिलपूर्व
भागेविदिक्षुआग्नेयीमारभ्यमहीध्यौरित्यादिमंत्रै:पदार्थानुसमयेनचतुर:कुंभानासाध्यमध्येश
तच्छिद्रंसंस्थाप्यचतुर्षुजलसेचनगंधक्षेपांते तत्सवितुरित्यादिभि:पंचगव्यानि स्योनापृथिवी
तिसप्तमृद: सहिरत्नानीतिपंचरत्नानि रुवतिभीमइतिपंचत्वच: ओषधय:संवदंतइतिसप्त
धान्यानि हिरण्यरुपइतिहिरण्यंचप्रक्षिप्य ॥ पंचस्वपिपूर्णादवींतिपूर्णपात्रानिधानांतेमध्यमे
शतच्छिद्रेयथाशक्तिनिर्मितामुक्तलक्षणांरुद्रप्रतिमांनिधाय ॥ त्र्यंबकंवसिष्ठोरुद्रोनुष्टुप् ॥
रुद्रावाहनेवि० ॥ ॐ त्र्यंबकंयजा० ॥ इतिमंत्रेणरुद्रंश्वेतगंधपुष्पादिभि:संपूज्य तदृक्षिणत: ॥ यतइंद्रेतिभर्गइंद्रोबृहती इंद्रावाहने० ॥
ॐ यतइंद्रभयामहेततोनोअभयंकृधि ॥ मघवञ्छग्धितवतन्नऊतिभिर्विद्विषोविमृधोजहि ॥ ॐ भूर्भुव:स्व:० इतिइंद्रंसंपूज्य ॥ येचेहेतिशंख:पितरस्त्रिष्टुप् पित्रावाहने० ॥
ॐ येचेहपितरोयेचनेहयांश्चविद्मयाँऽउचनप्रविद्म ॥ त्वंवेत्थयतितेजातवेद:स्वधामिर्य:
ज्ञंसुकृतंजुषस्व ॥ ॐ भूर्भव:स्व:० इत्युत्तरत: पितृनावाह्यसंपूज्यचतुर्षुकुंभेषुवरुणंसंपूज्य
आनोभद्राइतिपठेदृग्वेदी ॥ यजुर्वेदीनमोवाचइति ॥ गवामंगेष्वितिगांदध्यात् ॥ शरण्यंसर्वलोकानांलज्जायारक्षणंपरं ॥ सुवेषधारिवस्त्रत्वमत:शांतिंप्रयच्छमेइतिवस्त्रम् ॥
हिरण्यगर्भगर्भस्थमितिसुवर्णम् ॥ सर्वभूताश्रयाभूमिर्वराहेणसमुध्दृता ॥ अनंतसस्यफलदा
अत:शांतिंप्रयच्छमेइतिभूमिं ॥ ततोदशदानानि ॥ गोभूतिलहिरण्याज्यवासोधान्यगुडानिच ॥ रौप्यंलवणमित्याहुर्दशदाननिपंडिता: ॥ गांभुवंचोक्तमंत्राभ्यांपुनर्दत्त्वातिलान् दध्यात् ॥
महर्षेर्गात्रसंभूता:कश्यपस्यतिला:स्मृता: ॥ तस्मादेषांप्रदानेनममपापंव्यपोहत्विति ॥
उक्तमंत्रेणपुनर्हिरण्यंदत्त्वाआज्यंदध्यात् ॥ कामधेनुषुसंभूतंसर्वक्रतुषुसंस्थितम् ॥ देवाना
माज्यमाहारमत:शांतिंप्रयच्छमे ॥ उक्तमंत्रेणवास:पुनर्दत्त्वाधान्यंदध्यात् सर्वदेवमयंधान्यं
सर्वोत्पत्तिकरंमहत् ॥ प्राणिनांजीवनोपायमत:शांतिंप्रयच्छमे ॥ उक्तमंत्रेणवास:पुनर्दत्त्वा
धान्यंदध्यात् सर्वदेवस्तुवेदानांमहादेवस्तुयोगिनाम् ॥ प्रणव:सर्वमंत्राणांनारीणांपार्वतीयथा ॥ तथारसानांप्रवर:सदैवेक्षुरसोमत: ॥ ममतस्मात्परांशांतिंददस्वगुडासर्वदेतिगुडम् ॥ प्रीतिर्यत:पितृणांचविष्णुशंकरयो:सदा ॥ शिवनेत्रोभ्दवंरुप्यमत:शांतिंप्रयच्छमेइतिरुप्यम् ॥
यस्मादन्नरसा:सर्वेनोत्कृष्टालवणंविना ॥ शंभो:प्रीतिकरंनित्यमत:शांतिंप्रयच्छमेइतिलवण
म् ॥ इतिदशदानानि ॥ तत:क्षीरंदध्यात् ॥ क्षीरजातास्तथाशंखा:क्षीरादमृतसंभव: ॥
क्षीरात्क्षीरोदवत्कीर्ति:क्षीरेप्राणस्यसंभव: ॥ तस्मात्क्षीरप्रदानेनअत:शांतिंप्रयच्छमेइति ॥
आज्यगुडावुक्तमंत्राभ्यांपुनर्दत्त्वाज्यपूर्णेकांस्यपात्रेरुपंरुपमितिसहकुटुंब:प्रतिरुपंचीवक्ष्यदध्यात् ॥ आज्यंतेज:समुद्दिष्टमाज्यंपापहरंस्मृतम् ॥ आज्यंसुराणामाहारआज्येदेवा:प्रतिष्ठि
ताइति ॥ आचार्योऽग्निंप्रतिष्ठाप्यग्रहानावाह्यसंपूज्यान्वाधानंकुर्यात् ॥ चक्षुषीआज्येनेत्यं
तेऽत्रप्रधानम् ॥ ग्रहानर्कादिसमित्तिलाज्याहुतिभि:विवक्षितसंख्याभि: ॥
त्र्यंबकंअश्वत्थप्लक्षपालाशखदिरसमिदाहुतिभि: प्रत्येकमष्टोत्तरशतसंख्याभिराज्याहुतिभि
श्चर्वाहुतिभि: संमिश्रसर्षपतिमाषाहुतिभिश्चप्रत्येकंतावतीभि: इंद्रंपितृंश्चप्रत्येकमष्टविंशति
संख्याभिरष्टसंख्याभिर्वोक्तद्रव्याहुतिभि: रुद्रंत्र्यंबकमितिमंत्रेण २८ वा ८ तिलाहुतिभि: प्रजापतिं २८ वा ८ तिलै: शेषेणेत्यादियथान्वाधानंत्यागेकृतेहोमंनिर्वर्त्यप्रायश्चित्तहोमांतेब
लिदानम् मूर्धानमितिपूर्णाहुतिश्च ॥ ततोग्रहकुंभसहितचतु:कुंभजलयुतशतच्छिद्रेणमातृपि
तृशिशूनामभिषेक: तत्त्वायामीतित्रिभिरेषांशुन:शेपोवरुणस्त्रिष्टुप् अभिषेके० ॥ ॐ तत्त्वायामि० ॥ तदिन्नक्तंतद्दिवामह्यमाहुस्तदयंकेतोहृदआविचष्टे ॥ शुन:शेपोयमह्व
ग्दृभीत:सोअस्मान् राजावरुणोमुमोक्तु ॥ शुन:शेपोह्यह्वग्दृभीतस्त्रिष्वादित्यंद्रुपदेषुबध्द: ॥ अवैनंराजावरुण:ससृज्याद्विद्वाँअदब्धोविमुमोक्तुपाशान् ॥ इत्यादिभिरभिषिच्य ॥
ततोविभूतिधारणांतेषोडशोपचारैरुद्रस्येतरेषांपंचोपचारै:पूजनम् ततोविसृज्यता:प्रतिमाआचा
र्यहस्तेप्रतिपाध्याऽग्निंसंपूज्यविसृज्ययथाशक्तिद्विजानुज्ञयाब्राह्मणानन्यांश्चांधपंग्वादीन्भोजयेदिति ॥ इति ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP