संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथज्येष्ठाजननशांति:

संस्कारप्रकरणम् - अथज्येष्ठाजननशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ कर्ताआचम्यप्राणानायम्य देशकालौनिर्दिश्य अस्यशिशोर्ज्येष्ठाजननसूचितसर्वारि
ष्टपरिहारद्वाराश्रीपरमेश्वरप्रीर्त्यर्थंसग्रहमखांगर्गोक्तांज्येष्ठाजननशांतिंकरिष्येइतिसंकल्प्य
गणेशपूजनादिऋत्विग्वरणांतंकुर्यात् ॥
आचार्य:सर्षपविकिरणभूप्रोक्षणप्रतिमाग्न्युत्तारणानिकृत्वा ॥ महीध्यौरित्यादिविधिनास्था
पितकलशंशालितंडुलै:पूरयित्वा तत्रपूर्णादवींतिनिहितपूर्णपात्रेसाष्टदलवस्त्रेकर्षतदर्धतदर्धा
न्यतममानहेमनिर्मितांशच्यासहैरावतारोहणवज्रांकुशद्विभुजांइंद्रंप्रतिमांनिधायेंद्रमावाहना
ध्युपचारै: पूजयेत् ॥ इंद्रायेंदोमरुत्वतइत्यस्यकश्यपइंद्रोगायत्री पूजनेविनि० ॥ ॐ इंद्रायें
दोमरुत्वतेपवस्वमधुमत्तम: ॥ ऋतस्ययोनिमासदं ॥ ॐ भूर्भुव:स्व:इंद्रायनम:इंद्रमावाहया
मिइतिइंद्रमावाह्यलोकपालांश्चावाह्यतत्समन्वितमिंद्रमुक्तमंत्रेणपूजयन्नासमाप्तिमौनीभवेत् ॥ वस्त्रार्पणकालेरक्तवस्त्रद्वयं नैवेध्यकालेष्कुल्यादिनानाभक्ष्यनिवेदनंकुर्यात् ॥
पूजांतेतस्यचतुर्दिक्षुकुंभचतुष्टयंतत्पूर्वमध्यभागेचशतच्छिद्रंमहीध्यौरित्याध्यावृत्त्यानिधाय  
इमंमेगंगइतिचतुरउदकेनापूर्य तेषुगायत्र्यादिभि:पंचगव्यंगोमूत्रादिआप्यायस्वेत्यादिभि:पंचा
मृतंक्षीरादि सहिरत्नानीतिपंचरत्नानि स्योनेतिसप्तमृत्तिका: अश्वत्थेवइतिपंचपल्लवान्
तत्कषायसहितान् हिरण्यरुपइतिहेम शरासइतिकुशान् कांडात्कांडादितिदूर्वा: याओषधीरि
तिसर्वौषधी:प्रादक्षिण्येनमंत्रावृत्त्यानिक्षिप्य युवासुवासाइतिवस्त्रयुग्मवेष्टितेषुतेषुपूर्णपात्रा
णिनिधाय तेषुक्रमेणवरुणपूजांकुर्यांत् ॥
प्रथमकलशे ॥ त्वंनोअग्नइत्यस्यवामदेवोवरुणस्त्रिष्टुप् वरुणावाहनेवि० ॥ ॐ त्वंनोअग्नेवरुणस्यविद्वान्वेदस्यहेळोवयासिसीष्ठा: ॥ यजिष्ठोवह्नितम:शोशुचानोविश्वा
द्वेषांसिप्रमुमुग्ध्यस्मत् ॥ ॐ भूर्भव:स्वर्वरुणायनम:वरुणमावाहयामि ॥ द्वितीये ॥
सत्वंनइत्यस्यवामदेवोवरुणस्त्रिष्टुप् वरुणावाहने० ॥ ॐ सत्वंनोअग्नेवमोभवोतीनेदिष्ठो
अस्याउषसोव्युष्टौ ॥ अवयक्ष्वनोवरुणंरराणोवीहिमृळीकंसुहवोनएधि ॥ तृतीये ॥ समुद्रज्येष्ठाइत्यस्यवसिष्ठोवरुणस्त्रिष्टुप् वरुणावाहने० ॥
ॐ समुद्रज्येष्ठा:० १ ॥ चतुर्थे ॥ इमंमेगंगइत्यस्यसिंधुक्षित्प्रैयमेधोवरुणोजगती वरुणावाहनेवि० ॥ ॐ इमंमेगंगे० १ ॥ प्रतिकुंभंवस्त्रंयुग्मंवस्त्रार्पणसमयेऽर्पयेत् ॥ ततश्चतुर्षुकुंभेषुऋत्विजश्चत्वारिसूक्तानिजपेयु: ॥
आनोभद्राइतिदशर्चस्यसूक्तस्यगोतमोविश्वेदेवा:आध्यापंचमीसप्तमीचजगत्य: षष्ठीविराट्‍
शेषास्त्रिष्टुभ: प्रथमकलशेजपेविनियोग: ॥ ॐ आनोभद्रा:क्रतवो० सूक्तम् ऋ० १० ॥
भद्राअग्नेरितिद्वादशर्चस्यसुमित्रोग्नि: आध्येद्वेजगत्यौ शेषास्त्रिष्टुभ: द्वितीयकलशेज
पे० ॥ ॐ भद्राअग्नेर्वध्यश्वस्यसंदृशोवामीप्रणीति:सुरणाउपेतय: ॥ यदींसुमित्राविशोअग्र इंधतेघृतेनाहुतोजरतेदविध्युतत् ॥ घृतमग्नेर्वध्र्यश्वस्यवर्धनंघृतमन्नंघृतम्वस्यमेदनं ॥ घृतेनाहुतौर्वियाविपप्रथेसूर्यइवरोचतेसर्पिरासुति: ॥ यत्तेमनुर्यदनीकंसुमित्र:समीधेअग्नेतदिदं
नवीय: ॥ सरेवच्छोचसगिरोजुषस्वसवाजंदर्षिसइहश्रवोधा: ॥ यंत्वापूर्वमीळितोवध्र्यश्व:स
मीधेअग्नेसइदंजुषस्व ॥ सन:स्तिपाउतभवातनूपादात्रंरक्षस्वयदिदंतेअस्मे ॥ भवाध्युम्नी
वाध्र्यश्वोतगोपामात्वातारीदभिमातिर्जनानां ॥ शूरइवधृष्णुश्च्यवन:सुमित्र:प्रनुवोचंवाध्र्यश्व
स्यनाम ॥ समज्र्यापर्वत्या३वसूनिदासावृत्राण्यार्याजिगेथ ॥ शूरइवधृष्णुश्च्यवनोजनानांत्व
मग्नेपृतनायूँरभिष्या: ॥१॥
दीर्घतंतुर्बृहदुक्षायमग्नि:सहस्त्रस्तरी:शतनीथऋभ्वा ॥ ध्युम्नाध्युमत्सुनृभिर्मृज्यमान:सुमि
त्रेषुदीदयोदेवयत्सु ॥ त्वेधेनु:सुदुघाजातवेदोसश्चतेवसमनासबर्धुक् ॥ त्वंनृभिर्दक्षिणावभ्दि
रग्नेसुमित्रेभिरिध्यसेदेवयभ्दि: ॥ देवाश्चित्तेअमृताजातवेदोमहिमानंवाध्र्यश्वप्रवोचन् ॥
यत्संपृच्छंमानुषीर्विशआयन्त्वंनृभिरजयत्स्वावृधेभि: ॥ पितेवपुत्रवमबिभरुपस्थेत्वामग्नेव
ध्र्यश्व:सर्पयन् ॥ जुषाणोअस्यसमिधंयविष्ठोतपूर्वाअवनोर्व्राधतश्चित् ॥ शश्वदग्निर्वध्र्य
श्वस्यशत्रुन्नृभिर्जिगायसुतसोमवभ्दि: ॥ समन्म्चिददहश्चित्रभानोवव्राधंतमभिनद्वृधश्चि
त् ॥ अयमग्निर्वध्र्यश्वस्यवृत्रहासनकात्प्रेध्दोनमसोपवाक्य: ॥ सनोअजामीरुतवाविजामी
नभितिष्ठशर्धतोवाध्र्यश्च ॥२॥
सहस्त्रशीर्षेतिसूक्तस्यनारायण:पुरुषोनुष्टुप् अंत्यात्रिष्टुप् तृतीयकलशेजपे० ॥ ॐ सहस्त्र
शीर्षा० ॥ ऋच: १६ ॥
तत:कद्रुद्रायेतिनवर्चस्यसूक्तस्यघौर:कण्वोरुद्रगायत्री अंत्यानुष्टुप् चतुर्थकलशेजपे० ॥
ॐ कद्रुद्रायप्र० ऋच: ९ ॥
आचार्यऐंद्रकलशे इंद्रायेंदोमरुत्वतइत्येमष्टोत्तरशतादिसंख्ययाजपित्वा ॥ इंद्रंविश्वाइत्यष्ट
र्चस्यसूक्तस्यजेतेंद्रोनुष्टुप् जपे० ॥ ॐ इंद्रंविश्वाअवीवृधन्त्समुद्रव्यचसंगिर: ॥ रथीतमं
रथीनांवाजानांसत्पतिंपतिं ॥ सख्येतइंद्रवाजिनोमाभेमशवसस्पते ॥ त्वामभिप्रणोनुमोजेता
रमपराजितं ॥ पूवींरिंद्रस्यरातयोनविदस्यंत्यूतय: ॥ यदीवाजस्यगोमत:स्तोतृभ्योमहंतेम
घं ॥ पुरांभिंदुर्युवाकविरमितौजाअजायत ॥ इंद्रोविश्वस्यकर्मणोधर्तावज्रीपुरुष्टुत: ॥
त्वंवलस्यगोमतोपावरद्रिवोबिलं ॥ त्वांदेवाअबिभ्याषुस्तुज्यमानासआविषु: ॥ तवाहंशूररा
तिभि:प्रत्यायंसिंधुमावदन् ॥ उपातिष्ठंतगिर्वणोविदुष्टेतस्यकारव: ॥ मायाभिरिंद्रमायिनं
त्वंशुष्णमवातिर: ॥ विदुष्टेतस्यमेधिरास्तेषांश्रवांस्युत्तिर ॥ इंद्रमीशानमोजसाभिस्तोमाअ
नूषत ॥ सहस्त्रंयस्यरातयउतवासंतिभूयसी: ॥ इत्यष्टर्चमिंद्रसूक्तंजपित्वाकद्रुद्रायेतिरुद्रसू
क्तजपंत्र्यंबकमितिमृत्युंजयपंचाष्टोत्तरशताष्टाविंशत्यादिसंख्ययाकुर्यात् ॥ तत:स्थंडिलेऽ
ग्निंवेध्यांग्रहांश्चप्रतिष्ठाप्याऽन्वादध्यात् ॥ अत्रप्रधानं ग्रहातेतत्संख्याभि:समिच्चर्वाज्याहु
तिभि: तदंगदेवताअप्येतत्संख्याभिरुक्ताहुतिभि: इंद्रंपलाशसमिदाज्यचर्वाहुतिभि:प्रतिद्रव्य
मष्टोत्तरशतसंख्याकाभि: प्रजापतिमष्टोत्तरशततिलाहुतिभि: शेषेणेत्यादिआज्यभागांते अष्टोत्तरशताहुतिपर्याप्तंसमिदाज्यचर्वात्मकंद्रव्यत्रयमिंद्रायनमम तावत्संख्याहुतिपर्याप्ता
स्तिला: प्रजापतयेनमम इतित्यागोत्तरंवाग्यत:सर्त्विगाचार्योद्रव्यत्रयेणोक्तसंख्यंहोमंकुर्यात्
॥ एतध्दोमांते इंद्रायेंदोकश्यपइंद्रोगायत्री ॥ यतइंद्रभर्गइंद्रोबृहती जपेविनि० ॥ इतिमंत्रद्वजपांतेसमस्तव्याहृतिभि:तिलानष्टोत्तरशतंजुहुयात् ॥ आज्यतिलचरुशेषै:स्विष्ट
कृतंहुत्वाप्रायश्चित्तहोमांतंकुर्यात् ॥ ततोबलिदानंलोकपालादिभ्योंतेइंद्रायक्षेत्रपालायच तत:
पूर्णाहुति: प्रणीताविमोक: संस्थाजपश्चपरिस्तरणविसर्जनादिपर्युक्षणांतं ॥ ततोभार्याशिशु
सहितंयजमानमासनेसमुपवेश्याऽभिषेक: ॥
नहितेक्षत्रमितिदशर्चस्यसूक्तस्यशुन:शेपोवरुणस्त्रिष्टुप् ॥ अभिषेके० ॥ ॐ नहितेक्षत्रंनस
होन० ऋच: १० ॥
ॐ यच्चिध्दितेविशोयथा० ऋच: २१ ॥
इदंवेरित्येकादशर्चस्यसूक्तस्यगृत्समदोवरुणस्त्रिष्टुप् अभिषेकेविनियोग: ॥ ॐ इदंकवेरा
दित्यस्यस्वराजोविश्वानिसांत्यभ्यस्तुमन्हा ॥ अतियोमंद्रोयजथायदेव:सुकीर्तिभिक्षेवरुण
स्यभूरे: ॥ तवव्रतेसुभगास:स्यामस्वाध्योवरुणतुष्टुवांस: ॥ उपायनउषसांगोमतीनामग्नयो
नजरमाणाअनुध्यन् ॥ तवस्यामपुरुवीरस्यशर्मन्नुरुशंसस्यवरुणप्रणेत: ॥ यूयंन:पुत्राअदि
तेवयोनपप्तूरघुयापरिज्मन् ॥ विमच्छ्रथायरशनामिवागऋध्यामतेवरुणखामृतस्य ॥
मातंतुश्छेदिवयतोधियंमेमामात्राशार्यपस:पुरऋतो: ॥१॥
अपोसुम्यक्षवरुणभियसंमत्सम्राळृतावोनुमागृभाय ॥ दामेववत्साद्विमुमुग्ध्यंहोनहित्वदारे
निमिषश्चेनशे ॥ मानोवधैर्वरुणयेतइष्टावेन:कृण्वंतमसुरभ्रीणंति ॥ माज्योतिष:प्रवसथानि
गन्मविषूमर्ध:शिश्रथोजीवसेन: ॥
नम:पुरातेवरुणोतनूनमुतापरंतुविजातब्रवाम ॥ त्वेहिकंपर्वतेनश्रितान्यप्रच्युतानिदूळभव्रता
नि ॥ परऋणासावीरधमत्कृतानिमाहंराजन्नन्यकृतेनभोजं ॥ अव्युष्टाइन्नुभूयसीरुषास आनोजीवान्वरुणतासुशाधि ॥ योमेराजन्युज्योवासखावास्वप्नेभयंभीरवेमह्यमाह ॥
मारायोराजन्सुयमादवस्थांबृहद्वदेमविदथेसुवीरा: ॥२॥ ऋच: ११ ॥
समुद्रज्येष्ठाइतिचतसृणांवसिष्ठ आपस्त्रिष्टुप् अभिषेके० ॥ ॐ समुद्रज्येष्ठा:सलिलस्य०
ऋच० ॥४॥
इमंमेवरुणेत्यस्याजीगर्ति:शुन:शेपोवरुणोगायत्री अभिषेके० ॥ ॐ इमंमेवरुण० ऋक् ॥
ध्यौ:शांतासादित्येनशांतेति० पृथिवीशांतिरंतरिक्षशांतिरिति० तयाहशांत्येतियाजुषमंत्रैश्चत्रि
भिरभिषिक्तोयजमान:पत्न्यासहशुक्लवस्त्रचंदनकुसुमानिधृत्वारुपंरुपमितिचित्रंदेवानामितितच्चक्षुरितिमंत्रैरवलोकितमाज्यंसदक्षिणंब्राह्मणायदत्त्वा इंद्रपुरोभागेस्थित्वागंधादिपंचोप
चारै:संपूज्य आचमनतांबूलेनिवेध्य गंधपुष्पफलयुक्तमर्घ्यंनिवेदयेत् ॥ मंत्र: ॥
नमस्तेसुरनाथायनमस्तुभ्यंशचीपते ॥ गृहाणार्घ्यंमयादत्तंगंडदोषप्रशांतयेइति ॥ तत आचार्यायसुशीलांपयस्विनींरक्तवर्णांसवत्सांहेमश्रृंगादिसर्वालंकारभूषितांगांगोदानविधिनाद
ध्यात् ॥ मंत्रेविशेष: ॥ यक्षगंधर्वसिध्दैश्चपूजितोसिशचीपते ॥ दानेनानेनदेवेशगंडदोषंप्र
शामयेति ॥ अस्यागोर्दक्षिणात्वान्नदक्षिणांतरम् ॥ ततोऽष्टोत्तरशतब्राह्मणान् भोजयेत् ॥ तेभ्योयथाशक्तिदक्षिणांदत्त्वाप्रणिपत्यक्षमध्वंममापराधानितिक्षमाप्येंद्रंप्रार्थयेत् ॥ अज्ञा
नादथवाज्ञाद्वैकल्याद्वाधनस्यच ॥ यन्न्यूनमतिरिक्तंवातत्सर्वंक्षंतुमर्हसिइति ॥ ततोविसर्जनं ॥ आचार्यहस्तेसोपस्करांप्रतिमांदत्त्वाऽग्निंसंपूज्यविभूतिंधृत्वागच्छगच्छेतितं
विसृज्यज्येष्ठाशांतिसुकृतंयन्मयलब्धंतेनदेवेंद्रनामेश्वर:प्रीयतामिति ॥
इतिज्येष्ठाशांतिविधि: ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP