संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथगौरीहरपूजा

संस्कारप्रकरणम् - अथगौरीहरपूजा

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अथकन्यास्त्रातापरिहिताहतवस्त्रागृहांत:सूत्रवेष्टितोपलसहितदृषदुपरिहरिद्रानिर्मितौ
गौरीहरौ सौभाग्यादिकामनयापूजयित्वा ॥ (अविच्छन्नसौभाग्यशुभसंततिधनधान्यदिसि
ध्दयेगौरीहरौपूजयिष्ये ॥ तत्रकोणचतुष्टयस्थापितकलशश्रेणीनांमध्येउक्तदृषध्यन्योन्या
लिंगितगौरीहरप्रतिमांसौवर्णी कात्यायनीमहालक्ष्मीशचीभि:सहपूजयेत् ॥ ध्यानमंत्र: ॥
सिंहासनस्थांदेवेशींसर्वालंकारसंयुतां ॥ पीतांबरधरंदेवंचंद्रार्धकृतशेखरं ॥ करेणाध:सुधापूर्णं
कलशंदक्षिणेनतु ॥ वरदंचाभयंवामेनाश्लिष्यतदनुप्रियां ॥ पूजामंत्र: ॥ गौरीहरमहेशानस
र्वमंगलदायक ॥ पूजांगृहाणदेवेशसर्वदामंगलंकुरु ॥ इति ॥ कन्यादेहप्रमाणेसप्तविंशतितं
तुभि:कृतयावर्तिकयादीप्रंप्रज्वालयेत् धर्म०) इंद्राणींचतत्रैवाक्षतपुंजेपूजयित्वाप्रार्थयत् ॥
देवींद्राणिनमस्तुभ्यंदेवेंद्रप्रियभामिनि ॥ विवाहंभाग्यमारोग्यंपुत्रलाभंचदेहिमे ॥ इति ॥
ततगौरींसौभाग्यादिप्रार्थयमानातत्रैवतिष्ठेत् ॥ देवींद्राणिनमस्तुभ्यंदेवेंद्रप्रियभामिनि ॥
गृहांत:पूर्वापरभागयोर्हस्तांतरालंविहायप्रस्थमितसिततंडुलैर्द्वौराशीकृत्वामध्येकुंकुमादिकृत
स्वस्तिकांकितमंत:पटमुदग्दशंधारयित्वा पूर्वराशौप्रत्यड्मुखंवरंपश्चिमराशौप्राड्मुखींकन्यां
तंडुलगुडजीरकयुताम्जलीउभाववस्थाप्यद्विजा:सत्येनोत्तभितेतिसूक्तंपठेयु:पुरंध्र्योमंगलगीती:कुर्यु: ॥ इतिगौरीहरपूजा ॥

N/A

References : N/A
Last Updated : July 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP