संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथसंस्कारक्रम:

संस्कारप्रकरणम् - अथसंस्कारक्रम:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अंगिरा:-पंचविंशतिसंस्कारै:संस्कृतायेद्विजातय: ॥ तेपवित्राश्चयोग्या:स्यु:श्राध्दा
दिषुसुयंत्रिता: ॥
तेच-गर्भाधानंपुंसवनंसीमंतोबलिरेवच ॥ जातकृत्यंनामकर्मनिष्क्रमोऽन्नाशनंपरं ॥
चौलकर्मोपनयनंतद्व्रतानांचतुष्टयं ॥ स्नानोद्वाहौचाग्रयणमष्टकाचयथातथं ॥
श्रावण्यामाश्वयुज्यांचमार्गशीर्ष्यांचपार्वणं ॥ उत्सर्गश्चाप्युपाकर्ममहायज्ञाश्चनित्यश: ॥
संस्कारानियताह्येतेब्राह्मणस्यविशेषत: ॥ इति ॥ एषुनैमित्तिकादिभेदाश्चैवम् ॥
नैमित्तिका:षोडशोक्ता:समुद्वाहावसानका: ॥ सप्तैवाग्रयणाध्याश्चसंस्कारावार्षिकामता: ॥
मासिकंपार्वणंप्रोक्तमशक्तानांतुवार्षिकम् ॥ महायज्ञाश्चनित्या:स्यु:संध्यावच्चाग्निहोत्रवत् ॥ अत्रगर्भाधानाध्याउपनयनांताएवसर्वेषांनियतानतुस्नाध्यास्तेनब्रह्मचर्यादेवप्रव्रजेदित्या
दिनविरुध्यते ॥

N/A

References : N/A
Last Updated : July 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP