संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथकूष्मांडहोम:

संस्कारप्रकरणम् - अथकूष्मांडहोम:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: यजमान:आचम्यप्राणानायम्यदेशकालौसंकीर्त्यममास्यकरिष्यमाणउपनयनेकन्याया
विवाहेवामंगलारंभात्पूर्वंमध्येवाउपस्थितसूतकनिवृत्तिपूर्वकंशरीरशुध्द्याप्राप्तकर्मण्यधिकारसिध्दिद्वाराश्रीपरमेश्वरप्रीत्यर्थंजमदग्निप्रोक्तंकूष्मांडहोमंकरिष्ये ॥
तदंगंगणपतिपूजनादिकरिष्ये ॥ इतिसंकल्प्यकृत्वाचार्यंवृत्वा आचार्यस्तुयथास्वर्गेइत्यादि
संप्रार्थयेत् ॥ अथाचार्याआचम्यप्राणानायम्यदेशकालादिनिर्दिश्ययजमानेनकूष्मांडहोमकर्म
णिवृतोहमाचार्यकर्मकरिष्येइतिसंकल्प्य आसनस्थलशुध्दिसर्षपविकिरणांतंकृत्वा ॥
तदंगहोमंकर्तुंस्थंडिलादिसकलंकर्मकरिष्यइतिसंकल्प्य ॥ स्थंडिलसंस्कारंकृत्वापावकनामा
नमग्निंप्रतिष्ठाप्यचत्वारिशृंगेत्यादिभिर्ध्यात्वान्वादध्यात् ॥ समिद्वयमादायक्रियमाणेकू
ष्मांडहोमेदेवतापरिग्रहार्थमित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वात्रप्रधानं ‘चरुपक्षेसवितारंचरुणा
यक्ष्येअग्निस्विष्टकृतंचरुणायक्ष्ये’ देवानादित्यान् । विश्वान्देवान् । ध्यावापृथिव्यौसरस्व
तींच । इंद्राग्नीमित्रावरुणौसोमंधातारंबृहस्पतिंच । जातवेदसं । अग्निंगार्हपत्यं । ज्योति: । अग्निं । अग्निंगार्हपत्यं । अग्निं । अग्निंगार्हपत्यंद्वि: । अग्निं । अग्निंगा
र्हपत्यं । अप:शुंधनी । अपोहिरण्यवर्णा: । वरुणंद्वि: । अग्नीवरुणौद्वि: । अयासमग्निं । अग्निमिंद्रंच । उग्रंपश्याराष्ट्रभृतमप्सरसौच । उग्रंपश्याराष्ट्रभृतयंमंच ।
वरुणंचतु: । अग्नीवरुणौद्वि: । संकुसुकंविकुसुकंनिऋथंनि:स्वनंच । कृत्यांनिऋतिंच ।
दु:शसानुशसघनानुघणांश्च । त्वष्टारं । आयुष्टमग्निं । आयुर्दामग्निं । अग्निंवरुणमदि
तिंविश्वान्देवांश्च । अग्निंपवमानंत्रि: । अग्निंजातवेदसं । जातवेदसं । अग्निंवृत्रहणं ।
अग्निं । उषसंनिस्त्रुचंच । देवान् । जातवेदसमग्निम । अग्निं । ब्रह्माणंद्वि: ।
वैश्वानरं ५१ चैता:प्रधानदेवताआज्येन । ‘चरुपक्षे त्विषिंदेवींचतु: । अभ्यावर्तिनमग्निंच
तुर्वारमाज्येन । अग्निंवैश्वानरंसमिधायक्ष्ये’ ॥ शेषेणस्विष्टकृतमित्यादिप्रणीताप्रणयनांतं
कृत्वा ‘चरुपक्षेसवित्रेत्वाजुष्टंनिर्वपामीतिप्रोक्षामीतिचनिर्वापप्रोक्षणेकृत्वाज्यसंस्काराध्याज्य
भागांतंकृत्वा अवदानधर्मेणचरुमवदायसावित्रींपुरोनुवाक्यामनूच्यसावित्र्यैवयज्ययास्वाहांत
याजुहुयात् ॥ गायत्र्याविश्वामित्र:सवितागायत्री ॥ चरुहोमेवि० । ॐ तत्सवितुर्वरेण्यंभर्गो
देवस्यधीमहि । धियोयोन:प्रचोदयादोंतत्सवितु० प्रचोदयात्स्वाहा ॥ सवित्रइदंनमम ॥
तत:स्विष्टकृतमवदायहव्यवाहमितिपुरोनुवाक्यामनूच्यस्विष्टमग्नइतियाज्ययाजुहुयात् ॥
द्वयोरनयोर्विश्वेदेवाऋषय:अग्नि:स्विष्टकृद्देवताअनुष्टुप् विराट्‍छंदसी स्विष्टकृध्दोमे
वि ॥ ॐ हव्यवाहमभिमातिषाहंरक्षोहणंपृतनासुजिष्णुं ॥ ज्योतिष्मंतंदीध्यतंपुरंधिमग्नि
स्विष्टकृतमाहुवेमोंस्विष्टमग्नेअभितत्पृणाहिविश्वादेवपृतनाअभिष्य ॥ उरुंन:पंथांप्रदिश
न्विभाहिज्योतिष्मध्देह्यजरंनआयु:स्वाहा ॥ अग्नयेस्विष्टकृतइदं ॥ अथप्रधानहोम: ॥
यद्देवाइत्यनुवाकत्रयस्यब्रह्मास्वयंभूऋषि: ॥ देवादयोदेवता: ॥ पंक्त्यादीनिछंदांसि ॥
होमेविनियोग: ॥ ॐ यद्देवादेवहेडनंदेवासश्चकृमावयं ॥ आदित्यास्तस्मान्मामुंचतर्तस्य
र्तेनमामितस्वाहा ॥ देवेभ्यआदित्येभ्यइदं० ॥ ॐ देवाजीवनकाम्याद्वाचानृतमूदिम ॥
तस्मान्नइहमुंचतर्तस्यर्तेनमामितस्वाहा ॥ देवेभ्यआदित्येभ्यइदं० ॥ ॐ देवाजीनकाम्या
यद्वाचानृतमूदिम ॥ तस्मान्नइहमुंचतविश्वेदेवा: सजोषस:स्वाहा ॥ विश्वेभ्योदेवेभ्य
इदं० ॥ ॐ ऋतेनध्यावापृथिवीऋतेनत्वसरस्वति ॥ कृतान्न:पाह्येनसोयत्किंचानृतमूदिम
स्वाहा ॥ ध्यावापृथिवीभ्यांसरस्वत्यैचेदं० ॥ ॐ इंद्राग्नीमित्रावरुणौसोमोधाताबृहस्पति: ॥ तेनोमुंचंत्वेनसोयदन्यकृतमारिमस्वाहा ॥ इंद्राग्नीमित्रावरुणसोमधातृबृहस्पतिभ्यइदं० ॥ ॐ सजातशसादुतजामिशसाज्ज्यायस:शसादुतवाकनीयस: ॥ अनाधृष्टंदेवकृतंयदेनस्त
स्मात्त्वमस्मान्जातवेदोमुमुग्धिस्वाहा ॥ जातवेदसइदं० ॥ ॐ यद्वाचायन्मनसाबाहुभ्या
मुरुभ्यामष्ठीवभ्ध्याशिश्नैर्यदनृतंचकृमावयं ॥ अग्निर्मातस्मादेनसोगार्हपत्य:प्रमुंचतुचकृम
यानिदुष्कृतास्वाहा ॥ अग्नयेगार्हपत्यायेदं० ॥ ॐ येनत्रितोअर्णवान्निर्बभूवयेनसूर्यंतमसो
निर्मुमोच ॥ येनेंद्रोविश्वाअजहादरातीस्तेनाहंज्योतिषाज्योतिरानशानआक्षिस्वाहा ॥ ज्योतिषइदं० ॥ ॐ यत्कुसीदमप्रतीतंमयेहयेनयमस्यनिधिनाचरामि ॥ एतत्तदग्नेअनृणो
भवामिजीवन्नेवप्रतितत्तेदधामिस्वाहा ॥ अग्नयइदं० ॥
ॐ यन्मयिमातागर्भेसत्येनश्चकरयत्पिता ॥ अग्निर्मातस्मादेनसोगार्हपत्य:प्रमुंचतुदुरिता
यानिचकृमकरोतुमामनेनसस्वाहा ॥ अग्नयेगार्हपत्यायेदं० ॥ ॐ यदापिपेषमातरंपितरं
पुत्र:प्रमुदितोधयन् ॥ अहिसितौपितरौमयातत्तदग्नेअनृणोभवामिस्वाहा ॥ अग्न्ययइदं० ॥
ॐ यदंतरिक्षंपृथिवीमुतध्यांयन्मातरंपितरंवाजिहिसिम ॥ अग्निर्मातस्मादेनसोगार्यपत्य:
प्रमुंचतुदुरितायानिचकृमकरोतुमामनेसस्वाहा ॥ अग्नयेगार्हपत्यायेदं० ॥ ॐ यदाशसानि
शसायत्पंराशसायदेनश्चकृमातनूतनंयत्पुराणं ॥ अग्निर्मा० नेनसस्वाहा ॥ अग्नयेगार्हप
त्यायेदं० ॥ ॐ अतिक्रामामिदुरितंयदेनोजहामिरिप्रंपरमेसधस्थे ॥ यत्रयंतिसुकृतोनापिदु
ष्कृतस्तमारोहामिसुकृतांनुलोकस्वाहा ॥ अग्नय० ॥
ॐ त्रितेदेवाअमृजतैतदेनस्त्रितएतन्मनुष्येषुमामृजे ॥ ततोमायदिकिंचिदानशेग्निर्मातस्मा
देनसोगार्हपत्य:प्रमुंचतुदुरितायानिचकृमकरोतुमामनेनसस्वाहा ॥ अग्नयेगार्हपत्यायेदं० ॥
ॐ दिविजाताअप्सुजातायाजाताओषधीभ्य: ॥ अथोयाअग्निजाआपस्तान:शुंधंतुशुंधनी:
स्वाहा ॥ अभ्द्य:शुधनीभ्यइदं० ॥ ॐ यदापोनक्तंदुरितंचरामयद्वादिवानूतनंयत्पुराणं ॥
हिरण्यवर्णास्ततउत्पुनीतनस्वाहा ॥ अभ्द्योहिरण्यवर्णाभ्यइदं० ॥ ॐ इमंमेवरुणश्रुधीहव
मदयाचमृडय ॥ त्वामवस्युराचकेस्वाहा ॥ वरुणायेदं० ॥ ॐ तत्त्वायामिब्रह्मणावंदमान
स्तदाशास्तेयजमानोहविर्भि: ॥ अहेडमानोवरुणेबोध्युरुशसमानआयु:प्रमोषी:स्वाहा ॥ वरुणायेदं० ॥ ॐ त्वंनोअग्नेवरुणस्यविद्वान्देवस्यहेडोवयासिसीष्ठा: ॥ यजिष्ठोवन्हित
म:शोशुचानोविश्वाद्वेषासिप्रमुमुग्ध्यस्मत्स्वाहा ॥ अग्नीवरुणाभ्यामिदं० ॥
ॐ सत्वंनोअग्नेवमोभवोतीनेदिष्ठोअस्याउषसोव्युष्टौ ॥ अवयक्ष्वनोद्वेषासिप्रमुमुग्ध्यस्म
त्स्वाहा ॥ अग्नीवरुणाभ्यामिदं० ॥ ॐ त्वमग्नेअयास्ययासन्मनसाहित: ॥ अयासन्हव
मूहिषेयानोधेहिभेषजस्वाहा ॥ अग्नींद्राभ्यामिदं० ॥ ॐ यध्दस्ताभ्यांचकरकिल्बिषाण्यक्षा
णांवग्नुमुपजिघ्नमान: ॥ उग्रंपश्याचराष्ट्रभृच्चतान्यप्सरसावनुदत्तामृणानिस्वाहा ॥
उग्रंपश्यायैराष्ट्रभृतेप्सरोभ्यइदं० ॥ ॐ उग्रंपश्येराष्ट्रभृत्किल्बिषाणियदक्षवृत्तमनुदत्तमेतत् ॥ नेन्नऋणानृणवइत्समानोयमस्यलोकेअधिरज्जुराय:स्वाहा ॥ उग्रंपश्यायैराष्ट्रभृतेयमाय
चेदं० ॥ ॐ अवतेहेडोवरुणनमोभिरवयज्ञेभिरीमहेहविर्भि: ॥ क्षयन्नस्मभ्यमसुरप्रचेतोराज
न्नेनासिशिश्रथ:कृतानिस्वाहा ॥ वरुणोयेदं० ॥ ॐ उदुत्तमंवरुणपाशमस्मदवाधमंविमध्य
मश्रथाय॥ अथावयमादित्यव्रतेतवानागसोअदितयेस्यामस्वाहा ॥ वरुणायेदं० ॥ ॐ इमंमे
वरुणश्रुधी० ॥ वरुणायेदं० ॥ ॐ तत्त्वायामि० ॥ वरुणायेदं० ॥ ॐ त्वंनोअग्नेवरुणस्य
विद्वा० ॥ अग्नीवरुणाभ्यामिदं० ॥ ॐ सत्वंनोअग्ने० ॥ अग्नीवरुणाभ्यामिदं० ॥ तेयेस्मध्यक्ष्ममनागसोदूराद्दूरमचीचतस्वाहा ॥ संकुसुकविकुसुकनिऋथनि:स्वनेभ्यइदं० ॥ ॐ निर्यक्ष्ममचीचतेकृत्यांनिऋतिंच ॥ तेनयो१स्मत्समृच्छातैतमस्मैप्रसुवामसिस्वाहा ॥ कृत्यायैनिऋतयेचेदं० ॥ ॐ दु:शुसानुशसाभ्यांघणेनानुघणेनच ॥ तेनान्यो१स्मत्समृ
च्छातैतमस्मैप्रसुवामसिस्वाहा ॥ दु:शसानुशसघणानुघणेभ्यइदं० ॥ ॐ संवर्चसापयसासं
तनूभिरगन्महिमनसासशिवेन ॥ त्वष्टानोअत्रविदधातुरायोनुमार्ष्टुतन्वो१यद्विलिष्टस्वाहा ॥ त्वष्ट्रइदं० ॥२॥
ॐ आयुष्टेविश्वतोदधयमग्निर्वरेण्य: ॥ पुनस्तेप्राणआयातिपरायक्ष्मसुवामितेस्वाहा ॥
आयुर्देग्नयइदं० ॥ ॐ इममग्नआयुषेवर्चसेकृधितिग्ममोजोवरुणसशिशाधि ॥ मातेवास्मा
अदितेशर्मयच्छविश्वेदेवाजरदष्टिर्यथासत्स्वाहा ॥ अग्नयेवरूणायादितयेविश्वेभ्योदेवेभ्य इदं० ॥ ॐ अग्नआयूषिवसआसुवोर्जमिषंचन: ॥ आरेबाधस्वदुच्छुनास्वाहा ॥ अग्नयेपवमानायेदं० ॥ ॐ अग्नेपवस्वस्वपाअस्मेवर्च:सुवीर्य ॥ दधद्रयिंमयिपोषस्वाहा ॥
अग्नयेपवमानायेदं० ॥ ॐ अग्निऋषि:पवमान:पांचजन्य:पुरोहित: ॥ तमीमहेमहागय:
स्वाहा ॥ अग्नयेपवमानायेदं० ॥ ॐ अग्नेजातान्प्रणुदान:सपत्नान्प्रत्यजातान्जातवेदोनुद
स्व ॥ अस्मेदीदिहिसुमनाअहेडन्छर्मन्तेस्यामत्रिवरुथउभ्दौस्वाहा ॥ अग्नयेजातवेदस इदं० ॥ ॐ सहसाजातान्प्रणुदान:सपत्नान्प्रत्यजातान्जातवेदोनुदस्व ॥ अधिनोब्रूहिसुमन
स्यमानोवयस्यामप्रणुदान:सपत्नात्त्स्वाहा ॥ जातवेदसइदं० ॥ ॐ अग्नेयोनोभितोजनोवृ
कोवारोजिघासति ॥ तास्त्वंवृत्रहन् जहिवस्वस्मभ्यमाभरस्वाहा ॥ जातवेदसइदं० ॥
ॐ अग्नेयोनोभितोजनोवृकोवारोजिघासति ॥ तास्त्वंवृत्रहन् जहिवस्वस्मभ्यमाभरस्वाहा ॥ अग्नयेवृत्रघ्नइदं० ॥ ॐ अग्नेयोनोभिदासतिसमानोयश्चनिष्ठय: ॥ तंवयसमिधंकृत्वा
तुभ्यमग्नेपिदध्मसिस्वाहा ॥ अग्नयइदं० ॥ ॐ योन:शपादशपतोयश्चन:शपत:शपात् ॥
उषाश्चतस्मैनिस्त्रुक्कसर्वपापसमूहतास्वाहा ॥ उषसेनिस्त्रुचइदं० ॥ ॐ योन:सपत्नोयोर
णोमर्तोभिदासतिदेवा: ॥ इध्मस्येवप्रक्षायतोमातस्योच्छेषिकिंचनस्वाहा ॥ देवेभ्यइदं० ॥
योमांद्वेष्टिजातवेदोयंचाहंद्वेष्मियश्चमां ॥ सर्वास्तानग्नेसंदहयाश्चाहंद्वेष्मियेचमास्वाहा ॥ जातवेदसेग्नयइदं० ॥ ॐ योअस्मभ्यमरातीयाध्यश्चनोद्वेषतेजन: ॥ निंदाध्योअस्मा
न्दिप्साच्चसर्वास्तान्मष्मषाकुरुस्वाहा ॥ अग्न्यनइदं० ॥ ॐ सशितंमेब्रह्मसशितंवीर्य१
बलं ॥ सशितंक्षत्रंमेजिष्णुयस्याहमस्मिपुरोहित:स्वाहा ॥ ब्रह्मणइदं० ॥ ॐ उदेषांबाहू
अतिरमुद्वर्चोऽअथोबलं ॥ क्षिणोमिब्रह्मणामित्रानुन्नयामिस्वाअहस्वाहा ॥ ब्रह्मणइदं०
ॐ पुनर्मन:पुनरायुर्माआगात्पुनश्चक्षु:पुन:श्रोत्रंमआगात्पुन:प्राण:पुनराकूतंमआगात्पुनश्चित्तं
पुनराधीतंमआगात् ॥ वैश्वानरोमेदब्धस्तनूपाअवबाधतांदुरितानिविश्वास्वाहा ॥ वैश्वानरा
येदंनमाम ॥५१॥
इतिप्रधानहोम: ॥ ॐ सिहेव्याघ्रउतयापृदाकौ ॥ त्विषिरग्नौब्राह्मणेसूर्येया ॥ इंद्रंयादेवीसु
भगाजजान ॥ सानआगन्वर्चसासंविदानास्वाहा ॥ त्विष्यैदेव्याइदं० ॥ ॐ याराजन्येदुंदु
भावायतायां ॥ अश्वस्यक्रंध्येपुरुषस्यमायौ ॥ इंद्रंया० ॥ सानआगन्व० दानास्वाहा ॥
त्विष्यैदेव्या० ॥ ॐ याहस्तिनिद्वीपिनियाहिरण्ये ॥ त्विषिरश्वेषुपुरुषेगोषु ॥ इंद्रं० सान० ॥ त्विष्यैदेव्याइ० ॥ ॐ रथेअक्षेषुवृषभस्यवाजे ॥ वातेपर्जन्येवरुणस्यशुष्मे ॥ इंद्रयांदेवीसुभगाजजान ॥ सानआगन्वर्चसासंविदानास्वाहा ॥ त्विष्यैदेव्याइदं० ॥ ॐ अग्नेभ्यावर्तिन्नभिनआवर्तस्वायुषावर्चसासन्यामेधयाप्रजयाधनेनस्वाहा ॥ अभ्यावर्तिने
ग्नयइदं० ॥ ॐ अग्नेअंगिर:शतंतेसंत्वावृत:सहस्त्रंतउपावृत: ॥ तासांपोषस्यपोषेणपुनर्नो
नष्टमाकृधिपुनर्नोरयिमाकृधिस्वाहा ॥ अभ्याव० ॥ ॐ पुनरुर्जानिवर्तस्वपुनरग्न इषायुषा ॥ पुनर्न:पाहिविश्वत:स्वाहा ॥ अभ्याव० ॥ ॐ सहरैयानिवर्तस्वाग्नेपिन्वस्वधा
रया ॥ विश्वप्स्त्रियाविश्वतस्परिस्वाहा ॥ अभ्यावर्तिनेग्नय० ॥ ततउपस्थानं ॥ ॐ वैश्वानरायप्रतिवेदयामोयदीनृणसंगरोदेवतासु ॥ सएतान्पाशान्प्रमुचन्प्रवेदसनोमुंचातुदुरि
तादवध्यात् ॥ वैश्वानर:पवयान्न:पवित्रैर्यत्संगरमभिधावाम्याशां ॥ अनाजानन्मनसायाच
मानोयदत्रैनोअवतत्सुवामि ॥ अमीयेसुभगेदिविविचृतौनामतारके ॥ प्रेहामृतस्ययच्छतामे
तब्दध्दकमोचनं ॥ विजिहीर्ष्वलोकान्कृधिबंधान्मुंचासिबध्दकं ॥ योनेरिवप्रच्युतोगर्भ:सर्वा
न्पथोअनुष्व ॥ सप्रजानप्रतिगृभ्णीतविद्वान्प्रजापति:प्रथमजाऋतस्य ॥ अस्माभिर्दत्तंजर
स:परस्तादच्छिन्नंतंतुमनुसंचरेम ॥ ततंतंतुमन्वेकेअनुसंचरंतिये षांदत्तंपित्र्यमायनवत् ॥
अवंध्वेकेददत:प्रयच्छाद्‍दातुंचेच्छक्नवास:स्वर्गएषां ॥ आरभेथामनुसरमेथासमानंपंथामव
थोघृतेन ॥ यद्वांपूर्तंपरिविष्टंयदग्नौतस्मैगोत्रायेहजायापतीसरभेथां ॥ यदंतरिक्षंपृथिवी
मुतध्यांयन्मातरंपितरंवाजिहिसिम ॥ अग्निर्मातस्मादेनसोगार्हपत्यउन्नोनेषद्दुरितायानि
चकृम ॥ भूमिर्मातादितिर्नोजनित्रंभ्रातांतरिक्षमभिशस्तएन: ॥ ध्यौर्न:पितापितृयाच्छंभवा
सिजामिमित्वामाविवित्सिलोकात् ॥ यत्रसुहार्द:सुकृतोमदंतेविहायरोगंतत्व१स्वायां ॥ अश्वलोणांगैरहुता: स्वर्गेतत्रपश्येमपितरंचपुत्रं ॥ यदन्नमद्म्यनृतेनदेवादास्यन्नदास्यन्नु
तवाकरिष्यन् ॥ यद्देवानांचक्षुष्यागोअस्तियदेवकिंचप्रतिजग्राहमग्निर्मातस्मादनृणंकृणोतु ॥ यदन्नमद्मिबहुधाविरुपंवासोहिरण्यमुतगामजामवि ॥ यद्देवानां० कृणोतु ॥३॥
इत्युपस्थाय ॥ त्रयोदश्यासमिधमादश्यात् ॥ ॐ यन्मयामनसावाचाकृतमेन:कदाचन  ॥
सर्वस्मात्तस्मान्मेळितोमोग्धित्वहिवेत्थयथातथस्वाहा ॥ अग्नयेवैश्वानरायेदं० ॥ इतिसमि
धंहुत्वाप्रधानहोमात्पूर्वंस्विष्टकृध्दोमाकरणपक्षेपूर्वावत्तेनहविषास्विष्टकृतंजुहोति ॥
पूर्वोक्तमंत्रौग्राह्यौ ॥ कर्मसमृध्द्यर्थेजयादिहोम:कार्य: ॥ तत:स्वगृह्योक्तविधिनास्विष्ट
कृदादिहोमशेषसमापनाग्र्यर्चनाचार्यपूजनदक्षिणादानसमंत्रपंचगव्यप्राशनकर्मेश्वरार्पणाध्यंतं
कर्मशेषंसमापयेत् ॥ अयंहोमोबौधायनमतेनपक्वचरुसहितोगुरु:जमदग्निप्रोक्तस्तद्रहितोल
घुरिति ॥ इतिकूष्मांडहोम: ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP