संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथवधूगृहप्रवेश:

संस्कारप्रकरणम् - अथवधूगृहप्रवेश:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ज्योति:शास्त्रोक्तेप्रतिशुक्रादिवर्जितेशुभकालेनवोढयावध्वामंगलतूर्यै:सह ॥
ॐ इहप्रियंप्रजयातेसमृध्यतामस्मिन् गृहेगार्हपत्यायजागृहि ॥ एनापत्यातन्वं१ संसृजस्वा
धाजिव्रीविदथमावदाथ: ॥ इतिसूक्तेनकनिक्रददित्यादिमांगलिकमंत्रघोषकैर्व्दिजै:सहवधूंपा
णौगृहीत्वागृहंप्रविश्य सवधूकोवर:आचम्यप्राणानायम्यदेशकालौनिर्दिश्य अनयानवोढयाव
ध्वासहकृतगृहप्रवेशांगभूतंगणपतिपूजनपूर्वकंस्वस्तिपुण्याहवाचनंश्रीमहालक्ष्मीपूजनंचकरिष्ये
इतिसंकल्प्य
गणपतिपूजनंपुण्याहवाचनंचकृत्वाकांस्यपात्रेसिततंदुलान्प्रसार्यतत्रस्वर्ण
शलाकयाकुलदेवतानामास्वेष्टंपत्न्या:स्थापनीयंनामविलिख्यतदस्तु० ॥ गृहावै० इत्यादि
भि:प्रतिष्ठाप्य ॐ नामानितेशतक्रतोविश्वाभिगींरीमहे ॥ इंद्राभिमातिषाह्ये ॥ भूर्भव:स्व:
नामाधिष्ठात्र्यैमहालक्ष्म्यैनमइतिमहालक्ष्मींषोडशोपचारैर्यथाचारंसंपूज्यलिखितक्रमेणनाम
वाचयित्वाविप्राशिषोगृहीत्वातेभ्योदक्षिणांदध्यात् ॥ इति वधूगृहप्रवेश: ॥

N/A

References : N/A
Last Updated : July 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP