संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथमातृकापूजनम्

संस्कारप्रकरणम् - अथमातृकापूजनम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ (विनायकंआ०) गौरीपद्माशचीमेधासावित्रीविजयाजया ॥ देवसेनास्वधास्वाहामा
तरोलोकमातर: ॥ धृति:पुष्टिस्तथातुष्टिरात्मन:कुलदेवता ॥ ब्राह्मीमाहेश्वरीचैवकौमारी
वैष्णवीतथा ॥ वाराहीचतथेंद्राणीचामुंडासप्तमातर: ॥ (विनायक) गौर्यादिषोडशमातृर्ब्रा
ह्म्यादिसप्तमातृश्च (दुर्गाक्षेत्रपालंगणपतिंच) अनेनषोडशोपचारै:पूजनेनगौर्याध्यावाहितदेवताएतेष्वक्षतपुंजेष्वावाहयामि ॥ तदस्तु० ॥
गृहावै० प्रतिष्ठाप्रतिष्ठा ॥ सुप्रतिष्ठितमस्तु ॥ ॐ भूर्भव:स्व:गौर्याध्यावाहितदेवताभ्यो
नम:इतिषोडशोपचारै:पूजयेत् ॥ ॐ गौरीर्मिमायसलिलानितक्षत्येकपदीद्विपदीसाचतुष्पदी
॥ अष्टापदीनवपदीबभूवुषीसहस्त्राक्षरापरमेव्योमन् ॥ ॐ भूर्भव:स्व:गौर्याध्यावाहितदेवता
भ्योनम:मंत्रंपुष्पंसमर्पयामि ॥ :प्रीयंतां ॥
इतिमातृकापूजनम् ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP