संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
उपनयनाग्मिनाशेप्रायश्चित्तम्

संस्कारप्रकरणम् - उपनयनाग्मिनाशेप्रायश्चित्तम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ धर्म. सिं. ॥ नष्टस्याग्ने:पुनरुत्पत्तिंकरिष्येइतिसंकल्प: ॥ नष्टस्योपनयाग्ने:पुनरु
त्पत्तिहोमिवियोग: ॥ उपनयनाहुतिभिरग्निमुत्पाध्यतत्रमेधाजननपूर्वभाव्यग्निकार्याणिकृ
त्वामेधाजननंकार्यं ॥ अनुप्रवचनपूर्वभाव्यग्निकार्यमनुप्रवचनीयहोमश्चकार्य: ॥
कौस्तुभेतु-गायत्र्युपदेशवर्जंकटिसूत्रधारणाध्या:सर्वेमाणवकसंस्काराअनुप्रवचनहोमश्चकार्य
इतिसूपपादितमस्ति ॥ आचतुर्थाद्विवाहाग्निर्नश्येद्ब्रह्मौदनावधि ॥ कायांतैर्दशभिर्हुत्वा
प्रत्यृचंजुहुयाध्दृतं ॥ कायांताऋचस्तु-ॐ हिरण्यगर्भ:सम० ॥ ॐ प्रजापतेन० १० इति ॥
ब्रह्मौदनात्प्रागुपनीतवह्नौनष्टेसमाधायपुनश्चवन्हिं ॥ कृत्वाज्यसंस्कारकपूर्वहोमंनब्रह्मय
ज्ञोऽजिनदंडमेखला: ॥ इति ॥
अथाग्र्युषघातनिमित्तानिश्वसूकररासभकाकशृगालमर्कटशूद्रांत्यजपतितकुणपसूतिकारजस्वलापुरीषादिगुप्सितस्पर्शादिभि:स्यु: ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP