संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथगणपतिपूजनम्

संस्कारप्रकरणम् - अथगणपतिपूजनम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ अत्रहेमाद्रौदानकांडेब्रह्वृचपरिशिष्टत्वेनोक्त: सकलसाधारणशिष्टाचार
प्राप्तश्चपुण्यहवाचनप्रयोगोलिख्यतेकृतमंगलस्नान:स्वलंकृत:संभृतमंगलसंभारोमंगलरंगव
ल्लीमंडितशुध्दस्थलेप्राडयुखोयजमानऊर्णवस्त्राध्याच्छादितेपीठेउपविश्यपत्नींस्वदक्षिणत:
प्राड्मुखीमुपवेश्यसंस्कार्यंचतथैवोपवेश्य ब्राह्मणैर्यशस्करंबलवंतं कनिक्रदज्जनुषमित्यादि
मांगल्यमंत्रघोषपुर:सरंसुवासिन्याकृतमंगलतिलको द्विराचम्यपवित्रपाणि:प्राणानायम्य
श्रीमन्महागणाधिपतयेनम: इत्यादिपठन्निष्ट-कुल-ग्राम-स्थान-वास्तुदेवता:फलतांबूलादि
नासंतोष्यप्रणमेत् ॥
सर्वेभ्योदेवेभ्योनम: सर्वेभ्योब्राह्मणेभ्योनम: ॥ एतत्कर्मप्रधानदेवताभ्योनम: ॥
अविघ्नमस्तु ॥ सुमुखश्चैकदंतश्चेत्यादिदेशकालौसंकीर्त्यश्रीपरमेश्वरप्रीत्यर्थं अमुकगोत्र:
अमुकशर्माहंअमुकफलावाप्तयेश्वोध्यवामुककर्मकरिष्ये ॥ तदंगतयादौपुण्याहवाचनंमातृका
पूजनंनांदीश्राध्दंचकरिष्येइतिसंकल्पयेत् ॥ तत्रादौनिर्विघ्नतासिध्दयेमहागणपतिपूजनंकरि
ष्ये ॥ गणानांत्वाशौनकोगृत्समदोगणपतिर्जगती ॥ गणपत्यावाहनेविनियोग: ॥
ॐ गणानांत्वागणपतिंहवामहेकविंकवीनामुपमश्रवस्तमं ॥ ज्येष्ठराजंब्रह्मणांस्पत आन:
शृण्वन्नूतिभि:सीदसादनं ॥ ॐ भूर्भव:स्व:ऋध्दिबुध्दिसहितंसांगंसपरिवारंसायुधंसशक्ति
कंमहागणपतिमावाहयामि ॥ ॐ भूर्भव:स्वर्महागणपतयेनम: आसनंसमर्पयामीइत्यादि
षोडशोपचारान्समर्प्य निषुसीदेतिपुष्पांजलिंसमर्प्य ॥ वक्रतुंडमहाकायकोटिसूर्यसमप्रभ ॥
निर्विघ्नंकुरुमेदेवसर्वकार्येषुसर्वदा ॥ अथवा-कार्यमेसिध्दिमायातुप्रसन्नेत्वयिधातरि ॥
विघ्नानिनाशमायांतुसर्वाणिसुरनायक ॥ इतिसंप्रार्थ्य ॥ अनया विघ्नेश्वरपूजयासकल
विघ्नहर्ताश्रीमहागणपति:प्रीयतां ॥

N/A

References : N/A
Last Updated : July 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP