संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथनिष्क्रमणप्रयोग:

संस्कारप्रकरणम् - अथनिष्क्रमणप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ (सूर्यावलोकनतंत्रेण) ततश्चतुर्थेमासिषष्ठेवाशुक्लपक्षेशुभतिथ्यादौपितासभार्य:सशि
शुरभ्यंगस्नात: ममास्यशिशो:आयु:श्री:वृध्दिबीजगर्भसमुभ्दवैनोनिबर्हणद्वाराश्रीपरमेश्वर
प्रीत्यर्थंनिष्क्रमणाख्यंकर्मकरिष्ये ॥ इतिसंकल्प्यतदंगतयास्वस्तिवाचनाभ्युदयिकग्रहयज्ञा
न्कृत्वाइंद्राग्नियमनिऋतिवरुणावायुकुबेरेशानानांप्राच्यादिदिशां चंद्रार्कवासुदेवगगनाचयथा
क्रमंतंडुलपुंजेषुपूजांकृत्वाब्राह्मणान्भोजयित्वातै:स्वस्त्ययनंवाचयित्वासायंसंध्यादिकंकृत्वा
शिशुंसौवर्णै:कृत्रिमैर्वाभरणैर्यथाशक्त्यलंकृत्य पूर्वंनकृतंचेदिदानींशिशुनाग्निचंद्रधेनूनांदर्शनं
कारयित्वाऽश्वादिवाहनस्थंशिशुंमातुलेनधात्र्यावावाहयित्वा भार्यापुत्रविद्वद्ब्राह्मणज्ञातिबां
धवपुरंध्रीगणदर्पणपूर्णकलशयुक्तकन्यागणपुष्पहरिद्राक्षतपदीपमालाध्वजलाजमंगलवाध्य
घोषयुक्त: ॥ ॐ कनिक्रदज्जनुषंप्रबुवाण० ॥ ऋ० ॥ ३ ॥
ॐ प्रदक्षिणिदभि० ॥ ऋक्० २ ॥ ॐ आवदंस्त्वं० ॥ ऋक् १ ॥
इत्यादिशकुंतादिसुमंगलसूक्तंपठन् गृहाब्दंधुगृहंवागत्वातत्रदेवंसुमंगलवाध्यघोषपुष्पोपहारा
दिभि:प्रपूज्य गोमयाध्यनुलिप्तचतुरस्त्रदेशेधान्यादिनिधायतत्रशिशुमासयित्वामंत्रेणरक्षांकु
र्यात् ॥ मंत्रश्च ॥ त्र्यंबकमित्यस्यवसिष्ठोमृत्यंजयस्त्र्यंबकोनुष्टुप् ॥ शिशोरक्षायांविनि
योग: ॥ ॐ हौंजूंस: ॐ भूर्भव:स्व: ॥ ॐ त्र्यंबकंयजामहेसुगं० तात् ॥ ॐ स्व:भुव:भू:
ॐ स:जूंहौं ॐ इत्येवंरुपंमृतसंजीवनीमंत्रंजपन् विभूत्याक्षतैर्वामूर्धिललाटेचरक्षांकृत्वा अपू
पादिभिर्भूतेशानंगणेशमभ्यर्च्यशिशुंभक्ष्यादिभिस्तोषयित्वाशिषोवाचयित्वादेवताप्रणामंप्रदक्षिणत्रयंचशिशुनाकारयित्वा मातुलाध्यासन्नबंधुगृहेपूर्ववन्नीत्वातत्रदानोपहारादिभि:शिशुं
तोषयित्वास्वगृहंगत्वाब्राह्मणैराशिषोवाचयित्वातेभ्य:सुवासिनीभ्यश्चयथाशक्तिदक्षिणांदत्वाबंधुभि:सहभुंजीत ॥ कुमार्याअप्येतत्समानं ॥ होमोऽत्रकृताकृत: ॥ होमपक्षेशिशोरलंक
रणानंतरंलौकिकाग्निंप्रतिष्ठाप्यजातकर्मवदनादेशदेवताभ्योहुत्वाअग्निचंद्रदर्शनादिस्वगृहगमनांतंकृत्वास्विष्टकृदादिहोमशेषंसमाप्यब्राह्मणाशीर्वादादिकारयेदितिक्रम: ॥
इतिनिष्क्रमणाप्रयोग: ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP