संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथघटीस्थापनं

संस्कारप्रकरणम् - अथघटीस्थापनं

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तच्चदशपलमितताम्रघटितंषडंगुलोन्नतंद्वादशांगुलविस्तृतंघटीयंत्रंसंपाध्यआचम्य
प्राणानायम्यदेशकालकीर्तनांतेममास्यकुमारस्याध्यकरिष्यमाणोपनयनेकन्यायाउद्वाहेवासु
मुहूर्तकालज्ञानार्थंघटीयंत्रस्थापनंकरिष्येइतिसंकल्प्य गणपतिंसंपूज्यमहीध्यौरित्यादिमंत्रै
र्धान्यराश्युपरिताम्रपात्रंसंस्थाप्य इमंमेइत्युदकेनापूर्यमंत्रैर्गंधदूर्वापल्लवफलहिरण्यानिक्षि
प्त्वावरुणमावाह्यगंधाध्युपचारै: संपूज्यतत्रघटीयंत्रंनिक्षिपेत् ॥ तत्रमंत्र: ॥ यंत्राणांमुख्ययं
त्रंत्वमितिधात्रापुराकृतं ॥ सौभाग्याध्यायुरारोग्यसुपुत्रधनहेतवे ॥ जलयंत्रमेतस्मादिष्टसि
ध्दिप्रदंभवेत् ॥ विवाहेतु ॥ मुख्यंत्वमसियंत्रानांब्रह्मणानिर्मितंपुरा ॥ भवभावायदंपत्यो:
कालसाधनकारणं ॥ धर्मसिंधाविदंविवाहएवलिखितंशिष्टाउपनयनेपिकुर्वंतीत्यत्रोपन्यस्तं ॥ इतिघटीस्थापनं ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP