संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथसीमंतोन्नयनम्

संस्कारप्रकरणम् - अथसीमंतोन्नयनम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अथप्राग्ग्रीवेउपविष्टयापत्न्यान्वारब्ध:स्त्रुवेणाज्याहुतीर्जुहुयात् ॥ अग्निरत्रमंगल: ॥ धाताददातुदाशुषइतिमंत्रद्वयस्यहिरण्यगर्भोधातानुष्टुप् ॥ द्वितीयात्रिष्टुप् ॥ सीमंतो
न्नयनप्रधानाज्यहोमेविनियोग: ॥ ॐ धाताददातुदाशुषेप्राचींजीवातुमक्षितां ॥ वयंदेवस्य
धीमहिसुमतिंवाजिनीवत:स्वाहा ॥ धात्राइदंनमम ॥ ॐ धाताप्रजानामुतरायईशेधातेदंवि
श्वंभुवनंजजान ॥ धाताकृष्टीरनिमिषाभिचष्टेधात्रइध्दव्यंघृतवज्जुहोतस्वाहा ॥ धात्रइदंन
मम ॥ राकामहमितिद्वयोर्गृत्समदोराकाजगती ॥ विनियोग: प्राग्वत् ॥ ॐ राकामहंसु
हवांसुष्टुतीहुवेशृणोतुन:सुभगाबोधतुत्मना ॥ सीव्यत्वप:सूच्याच्छिध्यमानयाददातुवीरंशत
दायमुक्त्थं१स्वाहा ॥ राकायाइदंनमम ॥ ॐ यास्तेराकेसुमतय:सुपेशसोयाभिर्ददासिदाशुषे
वसूनि ॥ तार्भिर्नोअध्यसुमनाउपागहिसहस्त्रपोषंसुभगेरराणास्वाहा ॥ राकायाइदंनमम ॥
नेजमेषेतितिसृणांत्वष्टाविष्णुरनुष्टुप् ॥ विनियोग:प्राग्वत् ॥ ॐ नेजमेषपरावत० ॥ विष्णवइदंनमम ॥ ॐ यथेयंपृथिवी० ॥ विष्णवइदंनमम ॥ ॐ विष्णो:श्रेष्ठेन० ॥ विष्णवइदंनमम ॥ प्रजापतेहिरण्यगर्भ: प्रजापतिस्त्रिष्टुप् ॥ विनियोग:प्राग्वत् ॥ ॐ प्रजापतेनत्वदेवता० स्वाहा ॥ प्रजापतयइदंनमम ॥८॥
एवमष्टाज्याहुती:स्त्रुवेणहुत्वा तत:पत्न्या:पश्चिमत:प्राड्मुखस्तिष्ठन्नपक्वफलयुग्मान्वित
मौदुंबरस्तबकद्वयंत्रिशुक्लांशललींकुशांकुरत्रयंचैकीकृतंपाणिनागृहीत्वातन्मूलेनपत्न्या:केशललाटयो:संधिमारभ्यामूर्धप्रदेशात् भूर्भव:स्वरोमितिमंत्रेणत्रिश्चतुर्वाप्रत्युन्नयनंमंत्रमाव
र्तयन्त्सीमंतमुन्नयेत् ॥ भूर्भव:स्वरितिमंत्रययस्यप्रजापति:प्रजापतिर्बृहती ॥ सीमंतव्यूहने
वि० ॥ ॐ भूर्भव:स्व:इति ॥ ततोयथाचारंसगोधूमामौदुंबरफलमालांतत्कंठेनिधायवीणागा
थिनौद्विजौ सोमंराजानंसंगायेतामितिप्रेषयेत् ॥ तौच ॐ सोमोनोराजावतुमानुषी:प्रजानि
विष्टचक्रासावितिमंत्रंअसावितिस्थानेगंगेगोदेत्यादिसमीपस्थनध्या:संबुध्यंतंनामनिर्दिशंतौवीणयागायेताम् ॥ सामगानापरिज्ञानेमंत्रमात्रंत्रि:पठेताम् ॥ तत:स्विष्टकृदादिहोमशेषंसमा
प्यब्रह्मणेऋषभंदक्षिणां तदभावेऽन्यस्मैविदुषेब्राह्मणायदत्वापतिपुत्रवतीभिर्वृध्दाभिरुपदि
ष्टंमंगलाचारंकारयेत् ॥ प्रतिसंस्कारंदशदशत्रींस्त्रीन्वाब्राह्मणान्भोजयेत् ॥ शक्तौशतं ॥
इतिपुंसवनानावलो० ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP