संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथविवाहहोम:

संस्कारप्रकरणम् - अथविवाहहोम:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ वरोवेध्यांप्राड्मुखउपविश्यस्वदक्षिणतोनियमितवाचंवधूंचोपवेश्यद्विराचम्यप्राणाना
यम्यदेशकालौसंकीर्त्यप्रतिगृहीतायामस्यांवध्मांभार्यात्वसिध्दयेगृह्याग्निसिध्दयेचविवाहहो
मंकरिष्ये ॥
तदंगंस्थंडिलोल्लेपनादियोजकनामाग्निप्रतिष्ठानांतंकृत्वाग्ने:प्रत्यगदृषदंसोपलांप्रतिष्ठाप्य
प्रागुदीच्यांधान्यराशेरुपर्युदकपूर्णंकुंभंनिधायतंपल्लवैरपिधाय गंधपुष्पैरलंकृत्योदनग्ने:प्रा
क्संस्थंसप्ततंडुलराशीनुपकल्प्य समिद्वयमादायदेशकालौसंकीर्त्य क्रियमाणेविवाहहोमेदे
वतापरिग्रहार्थमित्याध्याघारावाज्येन ॥ अत्रप्रधानं त्रिरग्निंपवमानंसकृदग्निंप्रजापतिंचाज्ये
नअर्यमाग्निंवरुणाग्निंपूषाग्निंप्रजापतिंचलाजद्रव्येणशेषेणस्विष्टकृतमित्यादिषट्‍पात्रासादनांतंकृत्वापात्रपश्चिमतोलाजशूर्पमासाध्यआज्याधिश्रयणांतंकृत्वाज्यंलाजै:सहत्रि:पर्यग्निकृत्वाज्योत्पवनेकृतेलाजांस्त्रि:प्रोक्ष्यबर्हिरास्तरणाध्याघारहोमांतंकृत्वा ॥ आज्यभागौनस्त: ॥ अथप्रधानहोम: ॥ अग्नाआयूंषीतितिसृणांशतंवैखानसाऋषय:अग्नि:पवमानोदेवता गायत्रीछंद:विवाहप्रधानाज्यहोमे० ॥ ॐ अग्नआयूंषि० नांस्वाहा० अग्नयेपवमानायेदं० ॥
एवंप्रत्येकंत्याग: ॥ ॐ अग्निऋषि:पव० स्वाहा० ॥ ॐ अग्नेपवस्वव० ॥ स्वाहा ॥
त्वमर्यमावसुश्रुतोग्निस्त्रिष्टुप् ॥ विवाहप्रधा० ॥ ॐ त्वमर्यमाभवसियत्कनीनांनामस्वधा
वन् गुह्यंबिभर्षि ॥ अंजंतिमित्रंसुधितंनगोभिर्यदृंपतीसमनसाकृणोषिस्वाहा ॥ अग्नयइदं ॥ प्रजापतेहिरण्यगर्भ: प्रजापतिस्त्रिष्टुप् ॥ विवाहप्रधा० ॥ ॐ प्रजापतेन० स्वाहा० ॥ प्रजापतयइदं० ॥ एवंपंचाज्याहुतीर्हुत्वाप्राड्मुखोपविष्टाया:पुरत:प्रत्यड्मुखस्तिष्ठ्न् ॥ गृम्भामीतिसूर्यासावित्रीसूर्यासावित्रीत्रिष्टुप् ॥ वधूपाणिग्रहणेविनियोग: ॥ ॐ गृभ्णामिते
सौभगत्वायहस्तंमयापत्याजरदष्टिर्यथास: ॥
भगोअर्यमासवितापुरंधिर्मह्यंत्वादुर्गार्हपत्यादेवा: ॥ इतिमंत्रेणभार्यायाउत्तानंसांगुष्ठंदक्षिण
पाणिमुत्तानेनदक्षिणहस्तेनगृह्णीयात् ॥ ततोवधूमुत्थाप्यतयाकरौक्षालयित्वातस्याअंजला
वाज्यमुपस्तीर्यवधूभ्रात्रातत्स्थानीयेनवातिष्ठताशूर्पस्थलाजान्मुष्ठयाद्विरोप्यस्वयंपंचावत्ती
त्रिवारमोप्यशूर्पस्थानभिघार्यांजलिस्थानपिसकृदभिघार्य ॥ अर्यमणंनुवामदेवोर्यमाग्निरनु
ष्टुप् ॥ विवाहप्रधानलाजहोमेविनियोग: ॥ ॐ अर्यमणंनुदेवंकन्याअग्निमयक्षत ॥ सइमांदेवोअर्यमाप्रेतोमुंचातुनामुत: स्वाहेतिमंत्रंपठित्वोपविष्टस्तिष्ठंत्याधृतांजलिरंजल्यवि
च्छेदेनांगुल्यग्रैरंजलिपार्श्वेनहावयेत् ॥ वर:अर्यम्णेग्नयइदं० ॥ ततोदृषदुपलवर्जमग्निमुद
कुंभंपात्राणिचवधूंप्रदक्षिणंपरिणयन् स्वयमग्रेगच्छन् जपेत् ॥ ॐ अमोहमस्मिसात्वंसात्व
मस्यमोहंध्यौरहंपृथिवीत्वंसामाहमृक्त्वंतावेहविवहावहै ॥ प्रजांप्रजनयावहैसंप्रियौरोचिष्णूसु
मनस्यमानौजीवेवशरद:शतं ॥ ततोवधूंप्राड्मुखींद्वाभ्यामपिपादाभ्यांदृषदं ॥ इममश्मानं
वामदेवोवधूरनुष्टुप् ॥ अश्मारोहणेविनियोग: ॥ ॐ इममश्मानमारोहाश्मेवत्वंस्थिराभव ॥ सहस्वपृतनायतोभितिष्ठपृतन्यत: ॥ इतिमंत्रेणारोहयेत् ॥ सइमांदेवोवरुण:प्रेतोमुंचातु
नामुत:स्वाहा ॥ वरुणाग्नयइदं० ॥ पुनरमोहमस्मीतिपूर्ववत्परिणीयइममश्मानमित्यश्मा
नमारोहयेत् ॥ पुन:पूर्वदंजल्युपस्तरणादि ॥ पूषणंनुवामदेव:पूषाग्निरनुष्टुप् ॥ विवाहप्रधानलाजहोमे० ॥ ॐ पूषणंनुदेवंकन्याअग्निमयक्षत ॥ सइमांदेव:पूषाप्रेतोमुंचातु
नामुत:स्वाहा ॥ पूष्णेग्नयइदं० ॥ पूर्ववदमोहमस्मीत्याध्यश्मारोहणंच ॥ ततोवरोऽवशि
ष्टांल्लजानात्माभिमुखंशूर्पकोणेनजुहुयात् प्रजापतयइतिस्मृत्वास्वाहेत्युच्चार्यप्रजापत
यइदंनममेत्युक्त्व ॥ अत्रपरिणयनाश्मारोहणेनस्त: ॥ अथाग्नेरुदीच्यांसप्ततंडुलराशीन्प
श्चिमतोवध्वादक्षिणपादेनवर:क्रमेणाभ्युत्क्रामयेन्मंत्रै: ॥ ॐ इषएकपदीभवसामामनुव्रताभ
व ॥ पुत्रान्विंदावहैबहूंस्तेसंतुजरदष्टय: ॥ इतिप्रथमं ॥ ऊर्जेद्विपदीभवेत्यादिद्वीतीयं ॥
रायस्पोषायत्रिपदीभवेत्यादितृतीयं ॥ मायोभव्यायचतुष्पदीभवेत्यादिचतुर्थं ॥ प्रजाभ्य:पंच
पदीभवेत्यादिपंचमं ॥ ऋतुभ्य:षट्‍पदीभवेत्यादिष्टं ॥ सखासप्तपदीभवेत्यादिसप्तमंराशिं ॥ तत:पूर्वस्थापितकुंभंकेनचिदानाय्यततस्थएववर:स्वशिरसावधूशिर:संयोज्यकलशस्थमुद
कमादायात्मशिरोवधूशिरश्चशांतिरस्त्वित्यादिपंचदशमंत्रैरभिषिच्य स्वासनेउपविश्याज्येन
स्विष्टकृदादिहोमशेषंसमाप्यपूर्वबध्दोत्तरीयांतौविस्त्रस्यध्रुवारुंधतीसप्तर्षिप्रभृतीन्वध्वासहदृ
ष्ट्वा जीवपत्नीप्रजांविंदेयेतिवध्वावाचयेत् ॥ ततोवधूर्वाड्नियमंविसृजेत् ॥ दिनविवाहेसा
यंसंध्यामुपास्यरात्रिविवाहेसायंसंध्यामनुपास्यैवध्रुवादिदर्शनं ॥ एतदादिविवाहाग्निंरक्षेत् ॥
रक्षितोग्निश्चतुर्थीकर्मपर्यंतंगृहप्रवेशनीयहोमात्पूर्वमनुगतश्चेद्विवाहहोम:पुन:कार्य: ॥
गृहप्रवेशनीयोत्तरंगतौहोमद्वयमपिपुन:कार्यं ॥ केचित्तुद्वादशरात्रपर्यंतवृत्त्युक्तायाश्चेत्या
ज्याहुतिमेवाहु: ॥ इतिविवाहहोम: ॥

N/A

References : N/A
Last Updated : July 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP