संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथानुप्रवचनीयहोम:

संस्कारप्रकरणम् - अथानुप्रवचनीयहोम:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ सायंसंध्योत्तरंकृतोपनयनहोमाग्ने:पश्चिमतोब्रह्मचारिणासहोपविश्याचम्यप्राणाय
म्यदेशकालौसंकीर्त्यं उपनयनांगभूतमनुप्रवचनीयहोमंकरिष्ये ॥ इतिसंकल्प्य ॥
अग्निंध्यात्वासमद्वियमादायक्रियमाणेऽनुप्रवचनीयहोमेदेवतापरिग्रहार्थमित्याध्याघारावाज्येनेत्यंतमुक्त्वा ॥ अत्रप्रधानंसदसस्पतिंसवितारंऋषींश्चरुद्रव्येण ॥ शेषेणस्विष्टकृतमि
त्यादिपूर्णपात्रनिधानांतंकृत्वाभिक्षान्नस्यदेवतात्रयार्थंतूष्णींचतुरश्चतुरोमुष्टीन्निरुप्यतथैवप्रोक्ष्य हवि:श्रपणाघारहोमांतंकृत्वा अवदानधर्मेणचरुमवदाय ॥ सदसस्पतिमित्यस्यका
ण्वोमेधातिथि:सदसस्पतिर्गायत्री ॥ अनुप्रवचनीयप्रधानचरुहोमेविनियोग: ॥ ॐ सदसस्प
तिमभ्दुतंप्रियमिंद्रस्यकाम्यं ॥ सनिंमेधामयासिषंस्वाहा ॥ सदसस्पतयइदंनमम ॥ तत्स
वितुरित्यस्यगाथिनोविश्वामित्र:सवितागायत्री ॥ अनुप्रव० ॥ ॐ तत्सवितु० स्वाहा ॥
सवित्रइदंनमम ॥ ऋषिभ्य:स्वाहा ॥ ऋषिभ्यइदंन० इतिचर्वाहुतित्रयंहुत्वास्विष्टकृदादि
होमशेषंसमाप्यहवि:शेषेणान्येनवान्नेनत्रीन्त्र्यवरान्वाब्राह्मणान्भोजयेत् ॥ इत्यनुप्रवानीय
होम: ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP