संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथबलिदानम्

संस्कारप्रकरणम् - अथबलिदानम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ सपत्नीकोयजमान:प्रतिबलिंसंकल्प्यसाक्षतजलंत्यजेत् ॥ तध्यथा ॥ अग्न्यायतन
स्यसमंताद्दिक्षुमाषभक्तबलीन् दिक्पालेभ्योदध्यात् ॥ त्रातारमिंद्रंगर्गइंद्रस्त्रिषुप् इंद्रप्रीत्य
र्थेबलिदानेविनियोग: ॥
ॐ त्रातारमिंद्र० ॥ इंद्रायसांगायसपरिवारायसायुधासशक्तिकायएषमाषभक्तबलिर्नमम ॥
भोइंद्रंदिशंरक्षबलिंभुंक्ष्वममयजमानस्यकुटुंबस्यायु:कर्ताक्षेमकर्ताशांतिकर्तापुष्टिकर्ताभवेति
पुष्पाक्षतजलानिपूर्वाभिमुखस्त्यजेत् ॥१॥
अग्निंदूतंमेधातिथिरग्निर्गायत्री अग्निप्रीत्यर्थेबलिदानेवि० ॥ ॐ अग्निंदूतंवृणीमहे० ॥
अग्नेयसांगाय० ॥२॥
यमायसोमंयमोयमोनुष्टुप् यमप्रीत्यर्थेबलिदानेवि० ॥ ॐ यमायसोमं० ॥ यमायसांगाय० ॥३॥
मोषुण:कण्वोनिऋतिर्गायत्री निऋतिप्रीत्यर्थेबलि० ॥ ॐ मोषुण:परापरा० ॥ निऋतयेसां
गाय० ॥४॥
तत्त्वायामिशुन:शेपोवरुणस्त्रिष्टुप् वरुणप्रीत्यर्थे० ॥ ॐ तत्त्वायमिब्रह्मणा० वरुणायसांगा
य० ॥५॥
तववायोव्यश्वोवायुर्गायत्री वायुप्रीत्यर्थे बलि० ॥ ॐ तववायवृतस्पते० वायवेसांगाय० ॥६॥
सोमोधेनुंगोतम:सोमस्त्रिष्टुप् सोमप्रीत्यर्थे० ॥ ॐ सोमोधेनुंसोमोअर्वत० ॥ सोमाय
सांगाय०॥७॥
तमीशानंगोतमईशानोजगती ईशानप्रीत्यर्थे० ॥ ॐ तमीशानंजगत:० ईशानायसांगाय० ॥
आकाशभूमिभ्यां० ॥ ततोग्रबलयोदेया: तत्रपूर्वेआकृष्णेनहिरण्यस्तूप:सवितात्रिष्टुप् सूर्य
प्रीत्यर्थे० ॥ ॐ आकृष्णेनरजसा० ॥ आदित्यायसांगायसपरिवारायईश्वराग्निरुपाधिदेवता
प्रत्यधिदेवतासहितायेमंसदीपमाषभक्तबलिंसरर्पयामिइतिपुष्पांजलिंक्षिपेत् ॥ भोआदित्येमं
बलिंगृहाणममयजमानस्य० ॥१॥
आप्यायस्वगोतम:सोमोगायत्री सोमप्रीत्यर्थे० ॥ ॐ आप्यायस्वसमेतु० ॥ सोमायसांगा
य० उमाब्रूपाधिदेवताप्रत्यधिदेवतासहितायेत्यादि० ॥२॥
अग्निर्मूर्धाविरुपोंगारकोगायत्री भौमप्रीत्यर्थेबलिदाने० ॥ ॐ अग्निर्मूर्धादिव: ० ॥ भौमाय
सांगाय० स्कंदभूमिरुपाधिदेवताप्रत्यधिदेवतासहितायेत्यादि० ॥३॥
उब्धुध्यध्वंबुधोबुधस्त्रिष्टुप् बुधप्रीत्यर्थे० ॥ ॐ उब्धुध्यध्वंसमनस:० बुधायसांगाय० नारायणविष्णुरुपाधिदेवताप्रत्यधिदेवतासहितायेत्यादि० ॥४॥
बृहस्पतेगृत्समदोबृहस्पतिस्त्रिष्टुप् बृहस्पतिप्रीर्त्यर्थेबलि० ॥ ॐ बृहस्पतेअति० बृहस्पतये
सांगाय० ॥ ब्रह्मेंद्ररुपाधिदेवताप्रत्यधिदेवतासहितायेत्यादि० ॥५॥
शुक्र:पराशर:शुक्रोद्विपदाविराट्‍ शुक्रपीत्यर्थेबलि० ॥ ॐ शुक्र:शुशुक्काँउषोन० शुक्रायसांगा
य० इंद्रेंद्राणीरुपाधिदेवताप्रत्यधिदेवतासहितायेत्यादि० ॥६॥
शमग्निरिरिंबिठि:शनिरुष्णिक् शनिप्रीत्यर्थे० ॥ ॐ शमग्निरग्निभि:० ॥ शनैश्चरायसां
गाय० यमप्रजापतिरुपाधिदेवताप्रत्यधिदेवतासहितायेत्यादि० ॥७॥
कयानोवामदेवोराहुर्गायत्री राहुप्रीत्यर्थेबलि० ॥ ॐ कयानशित्र० ॥ राहवेसांगाय० कालसर्प
रुपाधिदेवताप्रत्यधिदेवतासहितायेत्यादि ॥८॥
केतुंकृण्वन्मधुच्छंदा:केतुर्गायत्रीकेतुप्रीत्यर्थेबलि० ॥ ॐ केतुंकृण्वन्न० केतवेसांगायसपरि
वाराय० चित्रगुप्तब्रह्मरुपाधिदेवताप्रत्यधिदेवतासहितायेत्यादि० ॥ तत:गणानांत्वागृत्सम
दोगणपतिर्जगती गणपतिप्रीत्यर्थेबलिदाने० ॥
ॐ गणानांत्वागणपतिं० गणपतयेसांगायसपरिवाराय ऋध्दिबुध्दिसहितायेत्यादि० ॥१॥
जातवेदसेकश्यपोदुर्गात्रिष्टुप् दुर्गाप्रीत्यर्थे० ॥ ॐ जातवेदसेसुनवाम० दुर्गायैसांगायैसपरि
वारायैयुधायैसशक्तिकायैइमंबलिं० ॥ भोदुर्गे० ममयजमानस्यायु:कत्रींतुष्टिकत्रींऋध्दिकत्रीं
भव ॥२॥
तववायोव्यश्वोवायुर्गायत्री वायुप्रीत्यर्थे० ॥ ॐ तववायवृत० वायवेसांगायेत्यादि० ॥३॥
आदित्प्रत्नस्यवत्सआकाशोगायत्री आकाशप्रीत्यर्थे० ॥ ॐ आदित्प्रत्नस्यरेतसो० आकाशायसांगायेत्यादि० ॥४॥
एषोउषा:प्रस्कण्वोश्विनौगायत्री अश्विप्रीत्यर्थेबलिदाने० ॐ एषोउषाअपूर्व्या० अश्विभ्यांसां
गाभ्यांसपरिवाराभ्यांसायुधाभ्यांसशक्तिकाभ्यामिमंमाषभक्तबलिं० ॥ भोअश्विनौअमुंबलिं
गृह्णीतंममयजमानस्यआयु:कर्तारौक्षेमकर्तारौभवतं ॥५॥
वास्तोष्पतेवसिष्ठोवास्तोष्पतिस्त्रिष्टुप् वास्तोष्पतिप्रीत्यर्थे० ॥ ॐ वास्तोष्पते० ॥ वास्तोष्पतयेसांगायेत्यादि० ॥६॥
तत:क्षेत्रपालबलि: ॥ क्षेत्रस्यवामदेव:क्षेत्रपालोनुष्टुप् क्षेत्रपालप्रीत्यर्थे० ॥ ॐ क्षेत्रस्यपति
ना० ॥ क्षेत्रपालायसांगायसपरिवारायभूतप्रेतपिशाचराक्षसडाकिनीशाकिनीवेतालपरिवारयु
तायइममित्यादि ॥ तत:शूद्रादिनातद्बलिनयनेकृतेशांतापृथिवीतिभुवंप्रोक्ष्यसयजमानाआ
चार्य:प्रक्षालितपाणिपादाआचांत:सर्वकर्मप्रपूरणींभद्रद्रव्यदांपूर्णाहुतिंहोष्यामिइतिसंकल्प्य स्त्रुचिद्वादशगृहीतमाज्यंफलसंयुतंगृहीत्वातस्यांगंधपुष्पाक्षतालंकृताग्रंस्त्रुवमधोविलंनिधाय
स्त्रुक्स्त्रुवंशंखमुद्रयागृहीत्वोर्ध्वस्तिष्ठन् ॥ मूर्धानंभरद्वाजोग्निर्वैश्वानरस्त्रिष्तुप् पूर्णाहुतौ
विनियोग: ॥ ॐ मूर्धानंदिवो० ॥ अनेनपूर्णाहुतिंहुत्वाअग्नयेवैश्वानरायेदंनममेतित्याग: ॥ यद्वा ॐ मूर्धानं० ॥ पुनस्त्वाग्निर्वसुरुद्रादित्यास्त्रिष्टुप् ॥ पूर्णादर्विविश्वेदेवा:शतक्रतु
रनुष्टुप् ॥ सप्ततेअग्नेसप्तवानग्निर्जगती ॥ पूर्णाहुतौवि० ॥ इतिचतुर्भिर्हुत्वा ॥
इदमग्नयेवैश्वानरायवसुरुद्रादित्येभ्य:शतक्रतवेसप्तवतेग्नयेचनममेतित्याग: ॥ तत:संस्त्रा
वहोमादिकर्मशेषंसमापयेत् ॥ तत:सर्वौषधै:सर्वगंधैश्चविलिप्तांगंप्राड्मुखंयजमानंसपरिवारं
चत्वारोविप्राउदड्मुखाऐशानीमुखावाग्रहकुभोदकेन समुद्रज्येष्ठाइत्याध्यैरभिषेकमंत्रैर्ग्रहमंत्रै:
सुरास्त्वामभिषिंचंत्वित्यादिपौराणमंत्रैश्चाभिषिंचेयु: ॥ ततोयजमान:स्त्रात्वाशुक्लांबरगंध
माल्याधर:प्राड्मुखोयजमानोग्रहादीनांचोत्तरपूजांविधायाग्निंसंपूज्यविभूतिंधारयेत् ॥
ततोवरणक्रमेणर्त्विजोयजमानहस्तेश्रेय:संपादनंकुर्यु: ॥ यजमानआचार्यादिभ्य:अमुककर्म
ण:श्रेयोग्रहणंकरिष्ये ॥ आचार्य:शिवाआप:संत्वितियजमानहस्तेजलंक्षिपेत् ॥ सौमनस्य०
पुष्पं ॥ अक्षतंचारिष्टं० अक्षतान् ॥ दीर्घमायु:० पुनर्जलं ॥ भवन्नियोगेनमयाअमुककर्म
णियत्कृतंजपहोमादितदुत्पन्नंयच्छ्रेयस्तत्तुभ्यमहंसंप्रददे ॥ तेनत्वंश्रेयस्वीभव ॥ सचतथा
स्त्त्वितिवदेत् ॥ एवंब्रह्मादय: ॥ तत:कर्ताग्ने:पश्चादाचार्यर्त्विजउदड्मुखान्संपूज्यदेशका
लौसंकीर्त्य कृतैतदयुतहोमाख्यग्रहयज्ञस्यप्रतिष्ठासिध्दर्थ्यंश्रीसूर्यप्रीत्यर्थंइमांकपिलांरुद्रदैव
त्याममुकगोत्रायामुकशर्मणेआचार्यायदक्षिणांसंप्रददेनममेत्युक्त्वा ॥ कपिलेसर्वदेवानांपूज
नीयासिरोहिणी ॥ तीर्थदेवमयीयस्मादत:शांतिप्रयच्छमे ॥ इतिपठेत् ॥ एवमग्रे ॥
पुण्यस्त्वंशंखपुण्यानांमंगलांचमंगलं ॥ विष्णुनाविधृतोनित्यमत:शांतिं० ॥ इतिसोमायशं
खं ॥ धर्मस्त्वंवृषरुपेणजगदानंदकारक: ॥ अष्टमूर्तेरधिष्ठानमत:पाहिसनातनेतिभौमायवृ
षं ॥ हिरण्यगर्भगर्भस्थमितिबुधायहेम ॥ पीतवस्त्रयुगंयस्माद्वासुदेववस्यवल्लभं ॥
प्रदानात्तस्यवैविष्णोतत:शांतिं० ॥ इतिगुरवेपीतवस्त्रं ॥ विष्णुस्त्वमश्वरुपेणयस्मादमृत
संभव: ॥ चंद्रार्कवाहनंनित्यमत:शांतिं० ॥ इतिशुक्रायाश्वं ॥ यस्मात्त्वंपृथिवीकृष्णाधेनोके
शवसंनिभा ॥ सर्वपापहरानित्यमत:शांतिं० ॥ इतिशनयेकृष्णांगां ॥ यस्मादायसकर्माणि
त्वदधीनानिसर्वदा ॥ लांगलान्यायुधादीनितस्माच्छांतिं० ॥ इतिराहवेलोहं ॥ यस्मात्त्वंछा
गयज्ञानामंगत्वेनव्यवस्थित: ॥ यानंविभावसोर्नित्यमत:शांतिं० ॥ इतिकेतवेछागं ॥
सर्वेषांवागावो गवामंगेषुतिष्ठंतीतिदेया: ॥ सर्वेभ्योवासुवर्णं ॥ ततोविभवेसतिशय्यारत्नभू
मिवस्त्रकांचनान्यापियथाशक्तियथाश्रद्धंदध्यात् ॥ ततोब्रह्मादृत्विग्भ्योयथाशक्तिदक्षि
णांदत्त्वायांतुदेवेतिवान् गच्छगच्छेत्यग्निंचविसृज्यतत्पीठंसोपस्करमाचार्यहस्तेप्रतिपाध्य
पत्न्यासहरुपंरुपमित्याज्यावलोकनांते तदाज्यंसद्क्षिणंब्राह्मणायदत्त्वोक्तसंख्ययागुडौदना
दिभिर्विप्रान्संभोज्याशिषोगृहीत्वाकर्मेश्वरार्पणंकुर्वात् ॥ इति (अयुतहोमसंवलितो) मात्स्या
नुसारीग्रहयज्ञप्रयोग:संपूर्ण: ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP