संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथाग्निसंसर्गदोषेप्रायश्चित्तम्

संस्कारप्रकरणम् - अथाग्निसंसर्गदोषेप्रायश्चित्तम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ स्वगृह्याग्निरन्यगृह्याग्निनासंसृष्टश्चेदग्नीविभज्योभौसमित्समारोपणंकुर्यातां ॥
तत:पूर्वहोतासमिधोग्निमवरोप्यदेशकालौसंकीर्त्यसमिदृवयमादायास्मिन्नन्वाहितेग्नावित्या
दिचक्षुषीआज्येनेत्यंतमुक्त्वाअग्निंविविचिंप्रधानदेवतांचरुद्रव्येणशेषेणस्विष्टकृतमित्यादि
सध्योयक्ष्यइत्यंतमुक्त्वासमिदृवयमग्नावाधायपरिसमूहनादिपूर्णपात्रनिधानांतंकृत्वाअग्नये
विविचयेत्वाजुष्टंनिर्वपामीतिचतुरोमुष्टीन्निरुप्यप्रोक्षणाध्याज्यभागांतंकृत्वाअग्नयेविविचयेस्वाहेतिहुत्वास्विष्टकृदादिहोमशेषंसमापयेत् ॥
अनुपक्रांतदर्शपूर्णमासश्चेत्पूर्वदाज्यंसंस्कृत्यस्त्रुवेणद्वादशवारंस्त्रुचिगृहीत्वा अग्नयेविविच
येस्वाहेतिस्त्रुचापूर्णाहुतिंहुत्वाकालहोमंचरेत् ॥
पश्चाध्दोतातुअग्नयेपथिकृतेजुहुयात् ॥ शवाग्निनासंसृष्टश्चेदग्नयेशुचयेस्वाहेतिजुहुयात् ॥ पचनाग्निनासंसृष्टश्चेदग्नयेसंवर्गायस्वाहेतिजुहुयात् ॥ वैध्युतेनसंसृष्टश्चेदग्नयेप्सुम
तेस्वाहेतिजुहुयात् ॥ इत्यग्ने:संसर्गदोषप्रायश्चित्तम् ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP