संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथकर्मांगदेवता:

संस्कारप्रकरणम् - अथकर्मांगदेवता:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ विवाहस्याग्निर्देवता तेनविवाहांगभूतस्वस्तिवाचनाध्यंतेकर्मांगदेवताग्नि:प्रीयतामि
तिवदेत् ॥ औपासनेग्निसूर्यप्रजापतय: स्थालीपाकेग्नि: गर्भाधानेब्रह्मा पुंसवनेप्रजापति:
सीमंतेधाता जातकर्मणिमृत्यु: नामकर्मनिष्क्रमणान्नप्राशनेषुसविताचौलेकेशिन: उपनयने
इंद्रश्रध्दामेधा: अंतेसुश्रवा: पुनरुपनयनेग्नि: समावर्तनस्येंद्र: उपाकर्मणिव्रतेषुचसविता
वास्तुहोमेवास्तोप्पतिरंतेप्रजापति: आग्रयणेआग्रयणदेवता: सर्पबले:सर्पा: तडागादीनांवरु
ण: ग्रहयज्ञेनवग्रहा: कूष्मांडहोमेचांद्रायणेअग्न्याधानेचाग्न्यादय: अग्निष्टोमस्याग्नि:
अन्येष्विष्टकर्मसुप्रजापतिरिति ॥ इतिकर्मांगदेवतास्तत्रतत्रोहनीया: ॥

N/A

References : N/A
Last Updated : July 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP