संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथप्रदोषगर्जितादिशांति:

संस्कारप्रकरणम् - अथप्रदोषगर्जितादिशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ कर्ताआचमनादिदेशकालकीर्तनांते ब्रह्मौदनपाकात्पूर्वंप्रदोषकालिकगर्जितेनसूचित
स्यब्रह्मचारिकर्तृकाध्ययनविघ्नस्यनिरसनद्वाराश्रीपर० शांतिंकरिष्ये ॥ तदंगगणपति
पूजनपुण्याहवाचनाचार्यवरणांतेआचार्य:प्रादेशकरणांतेस्थंडिलेग्निंप्रतिष्ठाप्यान्वादध्यात् ॥
तत्रचक्षुषीआज्येनेत्यंतेप्रधानंसवितारंघृताक्तपायसेनाष्टोत्तरशतसंख्याभिराहुतिभि: शेषेण
स्विष्टकृतमित्यादिमरुतश्चाज्येनेत्यंते गायत्र्यासवितारमाज्येनविश्वान्देवानाज्यसंस्त्रावेणे
त्यादिगृहसिध्दपायसाधिश्रपणाध्याज्यभागहोमांतेगायत्र्या १०८ संख्ययापायसंहुत्वा ॥
इमांधियमितिद्वादशर्चस्यसूक्तस्यायास्योबृहस्पतिस्त्रिष्टुप् ॥ जपे० ॥ तत;स्विष्टकृदा
दियद्वोदेवाइत्याहुत्यंतेगायत्र्याज्याहुतिंहुत्वाकर्मशेषंसमापयेत् ॥ यजमानआचार्यंपूज्यगां
दत्वाब्राह्मणभोजनंसंकल्प्यभूयसींदत्वाशांतिंवाचयित्वाकर्मसमापयेत् ॥ वृष्ट्युत्पातयोर
पीयमेवशांति:कार्या ॥ तत्रसंकल्पेअकालवृष्टयाअमुकोत्पातेनेतिवायथायथमूह्यं ॥
इतिप्रदोषगर्जितादिशांति: ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP