संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथयमलजननशांति:

संस्कारप्रकरणम् - अथयमलजननशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ आचम्यप्राणानायम्यदेशकालस्मरणांतेममभार्यायायामलजननसूचितसर्वारिष्टपरि
हारद्वाराश्रीपरमेश्वरप्रीत्यर्थंइष्टयायक्ष्येइतिश्रौताग्मिमत: गृह्याग्निमतस्तुमारुतस्थाली
पाकेनयक्ष्यइतिसंकल्प: ॥
अकृतप्रकृत्यारंभस्यतस्थानेपूर्णाहुतिंहोष्यामीति ॥ अग्निशून्यस्तुसग्रहमखंकात्यायनोक्तं
प्रायश्चित्तंकरिष्येइतिसंकल्प्यगणेशपूजनाध्याचार्यवरणांतंकुर्यात् ॥
आचार्योदयदत्रेत्यादिनाभूशुध्दिंविधायप्रागादिक्रमेणैशान्यंतासुदिक्षुमहीध्यौरित्यादिविधिना
कलशाष्टकपूरणांतंकृत्वा हिरण्यरुपइतिहिरण्यंकषायादिसहितंप्रक्षिप्य कांडात्कांडादिति
दूर्वा:याओषधीरितिसर्वौषधीश्चप्रक्षिप्य गंधादिप्रक्षेपादिवरुणपूजांतंकुर्यात् ॥
अथकलशोदकैराचार्योदंपत्योरभिषेकंकुर्यात् ॥ आपोहिष्ठेतितिसृणामांवरीष:सिंधुद्वीप
आपोगायत्री ॥ कयानइतिद्वयोर्वामदेवइंद्रोगायत्री ॥ आनस्तुतइतिपंचानांवामदेवइंद्रस्त्रि
ष्टुप् ॥
मोष्वितिपंचानांवसिष्ठोवरुणोगायत्रीअंत्याजगती इदमापइत्यस्यसिंधुद्वीपआपोऽनुष्टुप् ॥
अपन:शोशुचदघमित्यष्टर्चस्यसूक्तस्यकुत्सोग्निर्गायत्री ॥ अभिषेके० ॥
एवमभिषिक्तौदंपतीश्वेतैर्वस्त्रचंदनपुष्पै:सौवर्णभूषणैश्चालंकृत्यदर्भेषूपवेशयति ॥
तौतत्रोदद्मुखौतिष्ठत: ॥
तत्समीपेप्राद्मुखआचार्य:स्थंडिलेऽग्निंप्रतिष्ठाप्यैशान्यांग्रहपूजाकलशस्थापनांतंकृत्वान्वधानंकुर्यात् ॥
चक्षुषीआज्येनेत्यादिग्रहोत्कीर्तनांते अपस्तिसृभिराज्याहुतिभि: इंद्रंसप्तभि: वरुणंपंचभि:
अपएकया अग्निमष्टाभिराज्याहुतिभि: अग्निंसोमम्पवमानंपावकंमारुतंमरुत: यमंअंतकं
मृत्युंचएकैकयाचर्वाहुत्या शेषेणत्यादि ॥
तूष्णींषट्‍त्रिंशद्वारांनिर्वापप्रोक्षणे ॥ यथान्वाधानमाज्याहुतिषुत्याग: ॥ अग्नयेस्वाहेत्यव
दानसंपदानवाहुतय: ॥ यथालिंगंत्यजताषिअग्र्याध्यात्मनामरुतोध्येया: ॥
प्रजाजेषुसमिभ्द्यइतित्यागेपिसमिदाध्यात्मनानिरुक्तोक्ताग्निध्यानवत् ॥ तत:स्विष्टकृ
दादिबलिदानांतेपूर्णाहुति:पूर्णपात्रनिनयनंग्रहकलशेनाभिषेक: आचार्यायदक्षिणादानंस्थापित
देवतानांपूजनांपूजनादिआचार्यहस्तेप्रतिपादनांतंचकृत्वाब्राह्मणान् भोजयित्वास्वस्तिभवंतो
ब्रुवंत्वितिवाचयीततेचस्वस्तीतिवदेयुस्तेभ्य आशिषोगृहीत्वेश्वरार्पणंकुर्यादिति ॥ इति ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP