संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथाशौचेहोमविधि:

संस्कारप्रकरणम् - अथाशौचेहोमविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ जननशावाशौचयोऋत्विगादिनासायंप्रातर्होमौकारयेत् ॥ स्वयंचद्रव्यत्यागंकुर्यात् ॥
ऋत्विगाध्यन्याभावेतुआशौचपातात्पूर्वहोमांतेवक्ष्यमाणप्रकारेणाग्निसमारोपंकृत्वासूतकनिवृत्तौस्नात्वाकृतनित्यक्रियोऽग्निंप्रतिष्ठाप्यप्राणानायम्यदेशकालौसंकीर्त्यममनित्यहोमातिक्र
मजन्यदोषपरिहारार्थप्रायश्चित्तपूर्वकंअतिक्रान्तहोमान्करिष्यइतिसंकल्प्य परिसमूहनादिकृ
त्वाअग्ने:पश्चिमत:सपवित्रेपात्रेआज्यमासिच्य अंगारानायतनादुत्तरतोबहि:कृत्यतेष्वाज्यपा
त्रंनिधायतृणेनावज्वल्यदर्भाग्रद्वयंक्षिप्त्वातेनैवाज्यंत्रि:पर्यग्निकृत्वोल्मुकंनिरस्यकर्षन्निवोदगुद्वास्य अंगारानग्नावतिसृज्यसवितुष्ट्वेतिमंत्रेणसकृद्द्विस्तूष्णीमेवंत्रिरुत्पूयपवित्रे
प्रोक्ष्यग्नौप्रहृत्याज्यंपश्चिमतोदर्भेष्वासाध्यस्त्रुक् स्त्रुवयो:संभार्जनंकृत्वाज्यंस्त्रुवेणस्त्रुचिचतु
र्गृहीत्वा ॥ ॐ मनोज्योतिर्जुषतामाज्यंविच्छिन्नंयज्ञसमिमंदधातु ॥ याइष्टाउषसोनिस्त्रु
चश्चता:संदधामिहविषाघृतेनस्वाहा ॥ मनसेज्योतिषइदंनममेतिहुत्वानित्यहोमार्थंपूर्ववत्तं
डुलान्संस्कृत्यहोमवत्परिसमूहनादिसम्त्प्रक्षेपणांततंत्रपूर्वकं अतीतकालादारभ्यक्रमेणद्वेद्वे
आहुतीर्हुत्वातत्कालहोमंचकृत्वा अग्निंसूर्यप्रजापतिंचोपस्थायपरिसमूहनाध्यंगजातंसकृत्कु
र्यात् ॥ इत्याशौचेहोमविधि: ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP