संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथऋक् चवेत्यादिब्राह्मणखंडवाक्यानि

संस्कारप्रकरणम् - अथऋक् चवेत्यादिब्राह्मणखंडवाक्यानि

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ऋक् चवाइदमग्रेसामचास्तांसैवनामऋगासीदमोनामसामसावाऋक्सासोपावदन्मिथु
नंसंभवावप्रजात्याइतिनेत्यब्रवीत्सामज्यायान्वाअतोमममहिमेतितेद्वेभूत्वोपावदतां तेन
प्रतिचनसमवदततास्तिस्त्रोभूत्वोपावदंस्त्तिसृभि:समभवध्यत्तिसृभि:समभवत्तस्मात्तिसृभि:स्तु
वंति ॥ तिसृभिरुद्गायंति तिसृभिर्हिसामसंमितंतस्मादेकस्यबह्वयोजायाभवंतिनिकस्यैबह
व:सहपतयोयद्वैतत्साचामश्चसमभवतांतत्सामाभवत्तत्साम्न:सामत्वंसामन्भवतियएवंवेदयोवैभवतिय:श्रेष्ठतामश्नुते ससामभवत्यसामन्यइतिहिनिंदंतितेवैपंचान्यभ्दूत्वा पंचान्य
भ्दूत्वाकल्पेतामाहावश्चिहिंकारश्चप्रस्तावश्चप्रथमाचऋगुद्गीथश्चमध्यमाचप्रतिहारश्चोत्तमाचप्रतिहारश्चोत्तमाचनिधनंचवषट्‍कारश्चतेयत्पंचान्यभ्दूत्वापंचान्यभ्दूत्वाकल्पेतांतस्मादाहु:पांक्तोयज्ञ:पांक्ता: पशवइतियदुविराजंदशिनीमभिसमपध्येतांतस्मादाहुर्विराजियज्ञोदशि
न्यांप्रतिष्ठितइत्यात्मावैस्तोत्रिय:प्रजानुरुप: पत्नीधाय्यापशव:प्रगाथो गृहा:सूक्तंसवाअ
स्मिंश्चलोकेऽमुष्मिंश्चप्रजयाचपशुभिश्चगृहेषुवसतियएवंवेद ॥१॥
स्तोत्रियंशंसत्यात्मावैस्तोत्रियस्तंमध्यमयावाचाशंसत्यात्मानमेवतत्संस्कुरुतेनुरुपंशंसतिप्रजावाअनुरुप:सउच्चैस्तरामिवानुरुप:शंस्तव्य:प्रजामेवतच्छ्रेयसीमात्मन:कुरुतेधाय्यांशंसतिपत्नीवैधाय्यासानीचैस्तरामिवधाय्याशंस्तव्याप्रतिवादिनीहास्यगृहेषुपत्नीभवतियत्रैयंविद्वान्नीचैस्तरांधाय्यांशंसतिप्रगाथंशंसतिसस्वरव त्यावाचाशंस्तव्य:पशवोवैस्वर:पशव:प्रगाथ:
पशूनामवरुध्याइंद्रस्यनुवीर्याणिप्रवोचमितिसूक्तंशंसतितद्वाएतत्प्रियमिंद्रस्यसूक्तंनिष्कैवल्यंहैरण्यस्तूपमेतेनवैसूक्तेनहिरण्यस्तूपआंगिरसइंद्रस्यप्रियंधामोपागच्छत्सपरमंलोकमजय
दुपेंद्रस्यप्रियंधामगच्छतिजयतिपरमंलोकंयएवंवेदगृहावैप्रतिष्ठासूक्तंतत्प्रतिष्ठिततमयावाचाशंस्तव्यंतस्माध्यध्यपिदूरइवपशूँल्लभतेगृहानेवैनानाजिगमिषतिगृहाहिपशूनांप्रतिष्ठाप्र
तिष्ठा ॥२॥
उत्तमाप्रतिष्ठातद्दैवंक्षत्रंसाश्रीस्तदाधिपत्यंतब्र्दध्नस्यविष्टपंतत्प्रजापतेरायतनंतत्स्वाराज्यमृध्नोत्येतमेवैताभिरेकविंशत्यैकविंशत्या ॥३॥
याज्ययायजतिप्रत्तिर्वैयाज्यापुण्यैवलक्ष्मी:पुण्यामेवतल्लक्ष्मींसंभावयतिपुण्यांलक्ष्मींसंस्कुरुते
॥४॥
यच्चावांचोध्यावापृथिवीयंशंसतिध्यावापृथिवीवैप्रतिष्ठेइयमेवेहप्रतिष्ठासावमुत्रतध्यदृयावापृ
थिवीयंशंसतिप्रतिष्ठयोरेवैनंतत्प्रतिष्ठापयति ॥५॥
द्वंद्वमिंद्रेणदेवता:शस्यंतेद्वंद्वंवैमिथुनंतस्माद्वंद्वान्मिथुनंप्रज्जायतेप्रजात्यैप्रजायतेप्रजात्यैप्रजापतयेप्रजयापशुभिर्यएवंवेदाथहैतेपोत्रीयश्चनेष्ट्रीयाश्चचत्वारऋतुयाजा:षळृच:साविरा
ड्रदशिनीतद्विराजियज्ञंदशिन्यांप्रतिष्ठापयंतिप्रतिष्ठापयंति ॥६॥
महीध्यौ:पृथिवीचनस्तेहिध्यावापृथिवीविश्वशंभुवेतिध्यावापृथिवीयेशंसतिध्यावापृथिवीवैप्रतिष्ठेइयमेवेहप्रतिष्ठासावमुत्रतध्यदृयावापृथिवीयेशंसतिप्रतिष्ठयोरेवैनंतत्प्रतिष्ठापयति ॥७॥
धारयन्धारयन्नितिशंसतिप्रस्त्रंसाद्वाअंतस्यबिभायतध्यथापुनराग्रंथंपुनर्निग्रंथमंतंबध्नीयान्मूखंवांततोधारणायनिहन्यात्तादृक्तध्यध्दारयन्धारयन्नितिशंसतिसंतत्यैसंततैस्त्र्यहैरव्यव
च्छिन्नैर्यंतियएवंविद्वांसोयंतियंति ॥८॥
दक्षिणाअनुसुब्रह्मण्यासंतिष्ठतेवाग्वैसुब्रह्मण्यान्नंदक्षिणान्नाध्यएवतद्वाचियज्ञमंतत:प्रतिष्ठापयंतिप्रतिष्ठापयंति ॥९॥
हिरण्यकशिपावासीनआचष्टेहिरण्यकशिपावासीन:प्रतिगृणातियशोवैहिरण्यंयशसैवेनंतत्समर्धयत्योमित्यृच:प्रतिगरएवंतथेतिगाथाऽओमितिवैदैवंतथेतिमानुषंदैवेनचैविनंतन्मानुषेणचपापादेनस:प्रमुंचतितस्माध्योराजाविजितीस्यादप्ययजमान आख्यापयेतैवैतच्छौन:शेषमा
ख्यानंनहास्मिन्नल्पंचनैन:परिशिष्यतेसहस्त्रमाख्यात्रेदध्याच्छतंप्रतिगरित्रएतेचैवासनेश्वेत
श्चाश्वतरीरथोहोतु:पुत्रकामाहाप्याख्यापयेरँल्लभंतेहपुत्राँल्लभंतेहपुत्रान् ॥१०॥
देवसवितर्देवयजनंमेदेहिदेवयज्यायाऽइतिदेवयजनंयाचतिसयत्तत्रयाचितउत्तरांसर्पत्योंतथाददामीतिहैवतदाहतस्यहनकाचनरिष्टिर्भवतिदेवेनसवित्राप्रसूतस्योत्तरोत्तरिणींहश्रियमश्नुतेहप्र
जानामैश्वर्यमाधिपत्यं ॥११।
तेएतेअभ्यनूच्येतेअग्नेर्गायत्र्यभवत्सयुग्वेतिकल्पतेहवाअस्मैयोगक्षेमउत्तरोत्तरिणींहश्रियमश्नुतेहप्रजानामैश्वर्यमाधिपत्यम् ॥१२॥
साम्राज्यंभौज्यंस्वाराज्यंवैराज्यंपारमेष्ठयंराज्यंमाहाराज्यमाधिपत्यमयंसमंतपर्यायीस्यात्सार्वभौम:सार्वायुषआंतादापरार्धात्पृथिव्यैसमुद्रपर्यंतायाएकराळिति ॥१३॥
ध्रुवाध्यौर्ध्रुवापृथिवीध्रुवास:पर्वताइमे ॥ ध्रुवंविश्वमिदंजगध्दुवोराजाविशामयं ॥ ध्रुवंतेराजा
वरुणोध्रुवंदेवोबृहस्पति: ॥ ध्रुवंतइंद्रश्चाग्निश्चराष्ट्रंधारयतांध्रुवं ॥ तदस्तुमित्रावरुणातदग्ने
शंयोरस्मभ्यमिदमस्तुशस्तं ॥ अशीमहिगाधमुतप्रतिष्ठांनमोदिवेबृहतेसादनाय ॥ इतिऋ
क्कवेत्यादिब्राह्मणखंडवाक्यानि ॥

N/A

References : N/A
Last Updated : July 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP