संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथसूर्यावलोकनम्

संस्कारप्रकरणम् - अथसूर्यावलोकनम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ जननात्तृतीयेमासिजन्मदिनेजन्मनक्षत्रेवाइष्टदेवतापूजनपूर्वकमलंकृतेनशिशुनासो
त्सवंसूर्यदर्शनंकारयित्वाचतुर्थमासेशुभकालेग्निंचंद्रंधेनुंचदर्शयेत् ॥ स्वस्तिनआत्रेयोविश्वे
देवास्त्रिष्टुप् ॥ शिशोरंकारोपणेविनियोग: ॥ ॐ स्वस्तिनोमिमीता० ॥ अनेनपित्रादि:शि
शुमंकमारोप्य ॥ आशु:शिशानइतित्रयोदशर्चस्याप्रतिरथस्यसूक्तस्यऐंद्रोऽप्रतिरथइंद्रस्त्रिष्टु
प् ॥ चतुर्थीबृहस्पतिदैवत्या ॥ त्रयोदश्यनुष्टुप् ॥ शिशोरायुष्याभिवृध्द्यर्थंजपेविनियोग: ॥ ॐ आशु:शिशानोवृषभोनभीमोघना० ॥ ऋ० १३॥
ॐ असौयासेना० ॥ ऋक् २ ॥ तच्चक्षुर्वसिष्ठ:सूर्य:पुरउष्णिक् ॥ कुमारस्यादित्यावेक्षणे
विनियोग: ॥ ॐ तच्चक्षुर्देवहितं० ॥ इतिसूर्यंनिरीक्षयेत् ॥ इतिसूर्यावलोकनसंकार: ॥
इदंअग्रेतनंनिष्क्रमणंचसहतंत्रेणिवकुर्वंति ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP