संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथयेयज्ञेनसूक्तम्

संस्कारप्रकरणम् - अथयेयज्ञेनसूक्तम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ हरि: ॐ ॥ येयज्ञेनदक्षिणयासमक्ताइंद्रस्यसख्यममृतत्वमानश ॥ तेभ्योभद्रमंगि
रसोवोऽअस्तुप्रतिगृभ्णी० ॥ यऽऋतेनसूर्यमारोहयन्दिव्यप्रथयन्पृथिवींमातरंवि ॥ सुप्रजा
स्त्वमंगिरिसोवोअस्तुप्रतिगृ० ॥ अयंनाभावदतिवल्गुवोगृहेदेवपुत्राऋषयस्तच्छृतोतन ॥
सुब्रह्मण्यमंगिरसोवोअस्तुप्र० ॥ विरुपासइदृषयस्तइद्गंभीरवेपस: ॥ तेअंगिरस:सूनवस्ते
अग्ने:परिजज्ञिरे ॥१॥
येअग्ने:परिजज्ञिरेविरुपासोदिवस्परि ॥ नवग्वोऽनुदशग्वोअंगिरस्तम:सचादेवेषुमहंते ॥ इंद्रेणयुजानि:सृजंतवाघतोव्रजंगोमंतमश्विन ॥ सहस्त्रंमेददतोअष्टकर्ण्य१:श्रवोदेवेष्वक्रत ॥
प्रनूनंजायतामयंमनुस्तोक्मेवरोहतु ॥ य:सहस्त्रंशताश्वंसध्योदानायमंहते ॥ नतमश्नोतिक
श्चनदिवइवसान्वारभं ॥ सावर्ण्यस्यदक्षिणाविसिंधुरिवप्रपथे ॥ उतदासापरिविषेस्मद्दि
ष्टीगोपरीणसा ॥ यदुस्तुर्वश्चमामहे ॥ सहस्त्रदाग्रामणीर्मारिषन्मनु:सूर्येणास्ययतमानैतु
दक्षिणा ॥ सावर्णेर्देवा:प्रतिरंत्वायुर्यस्मिन्नश्रांताअसनामवाजं ॥२॥
परावतोयेदिधिषंतआप्यंमनुप्रीतासोजनिमाविवस्वत: ॥ ययातेर्येनहुष्यस्यबर्हिषिदेवाआस
तेतेअधिब्रुवंतुन: ॥ विश्वाहिवोनमस्यानिवंध्यानामानिदेवाउतयज्ञियानिव: ॥ येस्थजाता
अदितेरभ्ध्यस्परियेपृथिव्यास्तेमइहश्रुताहवम ॥ येभ्योमातामधुमत्पिन्वतेपय:पीयूषंध्यौर
दितिरद्रिबर्हा: ॥ उक्थुशुष्मान्वृषभरान्त्स्वप्नसस्ताँऽआदित्याँऽअनुमदास्वस्तये ॥ नृचक्ष
सोअनिमिषंतोऽअर्हणाबृहद्देवासोऽअमृतत्वमानशु: ॥ ज्योतीरथाऽअहिमायाअनागसोदिवो
वर्ष्माणंवसतेस्वस्तये ॥ सम्राजोयेसुवृधोयज्ञमाययुरपारिह्वृतादधिरेदिविक्षयं ॥ ताँऽआवि
वासनमसासुवृक्तिभिर्महोऽआदित्याँऽआदितिंस्व० ॥३॥
कोव:स्तोमंराधतियंजुजोषथविश्वेदेवासोमनुषोयतिष्ठन ॥ कोवोध्वरंतुविजाताअरंकरध्यो
न:पर्षदत्यं:स्व:० ॥ येभ्योहोत्रांप्रथमामायेजेमनु:समिध्दाग्निर्मनसासप्तहोतृभि: ॥
तआदित्याऽअभयंशर्मयच्छतसुगान:कर्तसुपथास्वस्तये ॥ यईशिरेभुवनस्यप्रचेतसोविश्व
स्यस्थातुर्जगतश्चमंतव: ॥ तेन:कृतादकृतादेनसस्पर्यध्यादेवस:पिपृतास्व० ॥ भरेष्विंद्रंसु
हवंहवामहेंहोमुचंसुकृतंदैव्यंजनं ॥ अग्निंमित्रंवरुणंसातयेभगंध्यावापृथिवीमरुत:स्व० ॥ सुत्रामाणंपृथिवींध्यामनेहसंसुशर्माणमदितिंसुप्रणीतिं ॥ दैवींनावंस्वरित्रामनागसमस्त्रवंती
मारुहेमास्व० ॥४॥
विश्वेयजत्राऽअधिवोचतोतयेत्रायध्वंनोदुरेवायाऽअभिह्नुत: ॥ सत्ययावोदेवहूत्याहुवेमशृण्व
तोदेवाऽअससेस्व० ॥ अपामीवामपविश्वामनाहुतिमपारातिंदुर्विदत्रामघायत: ॥ आरेदेवाद्वे
षोअस्मध्युयोतनोरुण:शर्मयच्छतास्व० ॥ अरिष्ट:समर्तोविश्वएधतेप्रप्रजाभिर्जायतेधर्मण
स्परि ॥ यमादित्यासोनयथासुनीतिभिरतिविश्वानिदुरितास्व० ॥ यंदेवासोवथवाजसातौयं
शूरसातामरुतोहितेधने ॥ प्रातर्यावाणंरथमिंद्रसानसिमरिष्यंतमारुहेमास्व० ॥ स्वस्तिन:प
थ्यासुधन्वसुस्वस्त्य३प्सुवृजनेस्वर्वति ॥ स्वस्तिन:पुत्रकृथेषुयोनिषुस्वतिरायेमरुतोदधातन
॥ स्वस्तिरिध्दिप्रपथेश्रेष्ठारेक्णस्वस्त्यभियावाममेति ॥ सानोअमासोअरणेनिपातुस्वावेशा
भवतुदेवगोपा ॥ एवाप्लते:सूनुरवीवृधद्वोविश्वआदित्याऽअदितेमनीषी ॥ ईशानासोनरोअ
मर्त्येनास्ताविजनोदिव्योगयेन ॥५॥
ततोबृहस्पतेप्रथमंसूक्तंतदस्तुगृहावैध्रुवाध्यौरित्यादिपठनीयं ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP