संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथनांदीश्राध्दविचार:

संस्कारप्रकरणम् - अथनांदीश्राध्दविचार:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ गौर्यादिमातृकापूजनंनांदीश्राध्दांगं ॥ यत्रनांदीश्राध्दंनक्रियतेतत्रमातृकापूजनमपिन
कार्यं ॥ तत्रपूर्वंमातृपार्वणंतत:पितृपार्वणंतत:सपत्नीकमातामहपार्वणमितिपार्वणयत्रात्मकं
नांदीश्राध्दं ॥ मातृजीवनेसपत्नमातृमरणेपिनमातृपार्वणं ॥ एवंमाता सह्याजीवनेमाता
महीसपत्न्यामरणेपिनमातामहादे:सपत्नीकत्वं ॥ अत्रकर्तुजींवत्पितृकत्वेनिर्णय: ॥ जीवेत्तु
यदिवर्गाध्यस्तंवर्गंतुपरित्यजेदितिन्यायेनजीवत्पितृक:स्वापत्यसंस्कारेषुमातृमातामहपार्वण
युतंनांदीश्राध्दंकुर्यात् ॥ मातरिजीवत्यांमातामहपार्वणकमेव ॥ मातामहेजीवतिमातृपार्वण
कमेव ॥ केवलमातृपार्वणेविश्वेदेवानकार्या: ॥ वर्गत्रयाध्येषुमातृपितृमातामहेषुजीवत्सुनांदी
श्राध्दलोपएवसुतसंस्कारेषूचित: ॥ द्वितीयविवाहाधानपुत्रेष्टिसोमयागादिषुस्वसंस्कारकर्म
सुयेभ्यएवपितादध्यात्तेभ्योदध्यात् ॥ तथाचमृतमातृमातामहकोपिजीवत्पितृक:स्वसंस्कारे
पितुर्मातृपितामहीप्रपितामह्य: पितु:पितृपितामहप्रपितामहा: पितुर्मातामहमातृपितामहमा
तृप्रपितामहा: इत्येपार्वणत्रयमुद्दिश्यश्राध्दंकुर्यान्नतुस्वमातृमातामहपार्वणोद्देश: ॥
पितरिपितामहेचजीवतिस्वसंस्कारे पितामहस्यमातृपितामहीप्रपितामह्यइत्याध्युद्देश: ॥
एवंप्रपितामहेपियोज्यं ॥ पितुर्मात्रादिजीवनेतत्पार्वणलोपएव ॥ तथाचयेभ्यएवपितादध्या
दितिपक्षस्यवर्गाध्यजीवनेतत्पार्वणलोपइतिद्वारल्पोपपक्षस्यचस्वसंस्कारस्वापत्यसंस्कारभेदेनव्यव्यवस्थासिध्दांतितेतिज्ञेयं ॥ केचित्तुपक्षद्वयस्यौच्छिकोविकल्पोनतुव्यवस्थित
इत्याहु: ॥ एवंमृतपितृकस्यजीवन्मातृमातामहस्यपितृपार्वणेनैवनांदीश्राध्दसिध्दिर्ज्ञेया ॥
समावर्तनस्यमाणवककर्तृत्वेपितदंगभूतनांदीश्राध्दे पितुस्तदभावेज्येष्ठभ्रात्रादेरधिकारइति
केचित् ॥ तत्रपितापुत्रसमानवर्तनेस्वपितृभ्योनांदीश्राध्दंकुर्यात् ॥ पिताजीवत्पितृकश्चेत्सु
तसंस्कारत्वात् द्वारलोपपक्षोयुक्तइतिभाति ॥ माणवकपितु:प्रवासादिनाअसंनिधानेभ्रात्रा
दिर्माणवकस्यपितुर्मातृपितामहीप्रपितामह्यैत्याध्युच्चार्यश्राध्दंकुर्यात् ॥ मृतपितृकमाणव
कसमावर्तनेपितृव्यभ्रात्रादिरस्यमाणवकस्यमातृपितामहीत्याध्युच्चारयेत् ॥ भ्रात्रादेरभावे
स्वयमेवस्वपितृभ्योध्यात् ॥ एवंजीवत्पितृकोपिपितुरसंनिधानेभ्रात्रादेरभावेपितु:पितृभ्य:
स्वयमेवनांदीमुखंकुर्यात् ॥ उपनयनेनकर्माधिकारस्यजातत्वात् ॥ एवंविवाहेपिद्रष्टव्यं ॥
मृतपितृकस्यचौलोपनयनादिकंपितृव्यमातुलादि:कुर्वन् अस्यसंस्कार्यस्यपितृपितामहेत्या
ध्युच्चार्यश्राध्दंकुर्यात् ॥ जीवत:पितुरसंनिधानेनकुर्वन्मातुलादिरस्यसंस्कार्यस्यपितुर्जनका
दीनुद्दिश्यकुर्यान्नसंस्कार्यस्यमृतानपिमात्रादीनितिसंक्षेप: ॥ विशेषोऽन्यग्रंथेष्वालोचनीय: ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP