संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथावन्नप्राशनप्रयोग:

संस्कारप्रकरणम् - अथावन्नप्राशनप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: यजमान:आचम्यप्राणानायम्यदेशकालौस्मृत्वाममास्यशिशोर्मातृगर्भमलप्राशनशुध्दय
न्नाध्यब्रह्मवर्चसइंद्रियायुर्लक्षणफलसिध्दिबीजगर्भसमुभ्दवैनोनिबर्हणद्वाराश्रीपरमेश्वर
प्रीत्यर्थंअन्नप्राशनाख्यंकर्मकरिष्यइतिसंकल्प्य तदंगणपतिपूजनस्वस्तिवाचनाभ्युदयिके
कृत्वाशिशुमलंकृत्यपूजोहारादिभिरिष्टदेवतामभ्यर्च्य तत्पुरत:स्वदक्षिणेशुभवस्त्रोपरिमात्रु
त्संगेप्राड्मुखोपविष्टस्यशिशो:प्रथमान्नप्राशनंकारयेत् ॥
दधिमधुघृतमिश्रमन्नंकांचनेकांस्येवाभाजनेप्रक्षिप्य ॥ अन्नपतइत्यस्यनलकूबरोन्नपतिरु
परिष्टाद्बृहती ॥ शिशोरन्नप्राशनेवि० ॥ ॐ अन्नपतेन्नस्यनोदेह्यनमीवस्यशुष्मिण: ॥
प्रप्रदातारंतारिषऊर्जंनोधेहिद्विपदेचतुष्पदे ॥ इतिमंत्रेणससुवर्णहस्तोन्नमादायप्रथमकवलं
प्राशयित्वायथेष्टंभोजयित्वामुखंप्रक्षाल्यबालंभूमावुपवेश्यतदग्रेपुस्तकशस्त्रवस्त्रादिशिल्पानिविन्यस्यजीविकापरीक्षांकुर्यात् ॥
शिशु:स्वेच्छयायत्प्रथमंस्पृशेत्साज्यजीविकेतिविध्यात् ॥ होमकरणपक्षेजातकर्मवत् शुचि
नामानमग्निंप्रतिष्ठाप्यप्रधानहोमांतेन्नप्राशनजीविकापरीक्षे ॥ तत:स्विष्टकृदादिहोमशेषं
समाप्ययथाशक्तिब्राह्मणान्भोजयित्वादक्षिणांदत्वाशिषोवाचयित्वाबंधुभि:सहस्वयंभुंजीत ॥ इत्यन्नप्राशनप्रयोग: ॥
सूर्यावलोकनादीन्यन्नप्राशनांतानिअन्नप्राशनकालेशिष्टा:सहैवानुतिष्ठंतितेषांचसहप्रयोग:
कौस्तुभेआलोचनीय: ॥ तत्रसूर्यावलोकनसंकल्पंनिष्क्रमणसंकल्पंचकृत्वोपरिनिर्दिष्टवदन्न
प्राशनसंकल्पंचकृत्वाक्रमेणप्रयोगत्रयंकार्यमितिविशेष: ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP