संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथापत्कालेकर्तव्योहोमद्वयसमासप्रयोग:

संस्कारप्रकरणम् - अथापत्कालेकर्तव्योहोमद्वयसमासप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


र्यात् ॥
एकवचेत्समित्सायंहोमादावेव ॥ उपस्थानेमंत्रा: ॥ हतिष्पांतमितिपंचर्चस्यवामदेव:सूर्यवै
श्वानरौत्रिष्टुप् ॥ उपस्थानेविनियोग: ॥ ॐ हविष्पांतमजरंस्वर्विदिदिविस्पृश्याहुतंजुष्टम
ग्नौ ॥ तस्यभर्मणेभुवनायदेवाधर्मणेकंस्वधयापप्रथंत ॥ गीर्णंभुवनंतमसापगुह्लमावि:स्व
रभवज्जातेअग्नौ ॥ तस्यदेवा:पृथिवीध्यौरुतापोरणयन्नोषधींसख्येअस्य ॥ देवेभिर्न्विषि
तोयज्ञियेभिरग्निंस्तोषाण्यजरंबृहंतं ॥ योगाभानुनापृथिवींध्यामुतेमामाततानरोदसीअंतरि
क्षं ॥ योहोतासीत्प्रथमोदेवजुष्टोयंसमांजंनाज्येनावृणाना: ॥
सपतत्नीत्वरंस्थाजगध्यच्छ्वत्रमग्निरकृणोज्जातवेदा: ॥ यज्जातवेदोभुवनस्यमूर्धतिष्ठो
अग्नेसहरोचनेन ॥ तंत्वाहेममतिभिगींर्भिरुक्थै:सयज्ञियोअभवोरदसिप्रा: ॥
एतैर्मंत्रै:प्राजापत्यैश्चोपस्थायपरिसमूहनाध्यंगजातंसकृत्कुर्यात् ॥ इत्यापत्कालेकर्तव्यहोम
द्वयसमासप्रयोग: ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP