संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथविवाहचतुर्थदिनकृत्यम्

संस्कारप्रकरणम् - अथविवाहचतुर्थदिनकृत्यम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ततोवरस्त्रिरात्रव्रताचरणांतेविवाहकालेवध्वापरिहितंवस्त्रं परिणीतायाअस्यावधवा:
सोमाध्युपभुक्तदोषनिबर्हणार्थं वधूवस्त्रदानंकरिष्यइतिसंकल्प्यसत्येनोत्तभितेतिसूक्तेनतद
र्थविदेब्राह्मणायदध्यात् ॥
ततोव्रतसंपूर्त्यर्थंयथाशक्तिब्राह्मणभोजनंसंकल्प्यतदामान्नादिनावाकुर्त्यात्॥ ततोविवाहाच्चतुर्थदिनेभद्रादिरहितेऽभुक्त:कन्यादातासभार्योदेशकालौसंकीर्त्यविवाहस्यसंपूर्णफलावाप्तयेवरस्यतत्पितृमात्रादीनांतत्पक्षीयाणांचयथाविभवंवस्त्रादि:पूजनमहंकरिष्ये ॥
तथाचउमामहेश्वरप्रीतिद्वाराकन्यादानफलसंपूर्णतावाप्तयेवंशाभिवृध्दयेचऐरिणीपूजनंवरमात्रेऐरिणीदानंचकरिष्ये ॥ (वसंतपूजनंकरिष्ये ॥ इतिसंकल्प्यविधिवद्गणपतिपूजनंकृत्वा
रंगवल्ल्यादियुतभूमौमध्येपंचर्म्गनिर्मितंस्वस्तिकंचतुर्विदिक्षुचत्वारिस्वस्तिकानिचविलिख्यतेषुतंडुलराशीन्कृत्वातदुपरिमध्येईशानादिक्रमेणचतुर्दिक्षुचाक्षतयुतपंचकलशान्निधायकौ
सुंभसूत्रेणकलशान्ग्रंथयित्वामुखेष्वाम्रपल्लवान्निधायतदुपरिघृतपाचितपोलिका:संस्थाप्यतदुपरिपिष्टदीपपंचकंद्वयंवाप्रतिकलशंनिधायतत्रवसंतंपूजयेत् ॥
ॐ तांसुतेकीर्तिमघवन्महित्वायत्त्वाभीतेरोदसीअह्वयेताम् ॥ प्रावोदेवाँआतिरोदासमोज:प्र
जायैत्वस्यैयदशिक्षइंद्र ॥ यदचरस्तन्वावावृधानोबलानींद्रप्रब्रुवाणोजनेषु ॥ मायेत्सातेयानि
युध्दान्याहुर्नाध्यशत्रुंननुपुराविवित्से ॥ कउनुतेमहिमन:समस्यास्मत्पूर्वऋषयोतमाषु: ॥
यन्मातरंचपितरंचसाकमजनयथास्तन्व१:स्वाया: ॥
चत्वारितेअसुर्याणिनामादाभ्यानिमहिषस्यसंति ॥ त्वमंगतानिविश्वानिवित्सेयेभि:कर्माणि
मघवन् चकर्थ ॥ त्वंविश्वादधिषेकेवलानियान्याविर्याचगुहावसूनि ॥ काममिन्मेमघवन्मा
वितारीस्त्वमाज्ञातात्वमिंद्रासिदाता ॥ योअदधाज्ज्योतिषिज्योतिरंतर्योअसृजन्मधुनासंमधू
नि ॥ अधप्रियंशूषमिंद्रायमन्मब्रह्मकृतोबृहदुक्थादवाचि ॥ इतिसूक्तेनवसंतंसंपूज्य ॥
इंद्रादिदेवतानांचप्रीतिदोनंदवर्धन: ॥ कालरुपीसविश्वात्मावसंत:कामदोस्तुमे ॥ प्रसूनदेहरु
पायअनंगत्रासकारिणे ॥
कालरुपायदेवायवसंतानमोनम: ॥ इतिमंत्राभ्यांनमस्कृत्यपुष्पांजलिंदध्यात् ॥ ततोवरपि
ताकन्यांपूजयेत् ॥ अभिवस्त्रेतिपट्टकूलादिदत्वाआयुष्यमितिसूक्तेनसुवर्णालंकारादि या:
फलिनीरितिपुष्पमालादिचदत्वा सुमंगलीरियंवधूरितिसीमंतेसिंदूरंनिक्षिप्य ॥ मांगल्यतंतु
नानेनभर्तृजीवनहेतुना ॥ कंठेबध्नामिसुभगेसाजीवशर:शतं ॥ इतिकंठेमंगलसूत्रंबध्नीयात् ॥ )
तत:कन्यापिताऐरिणीपूजनंकुर्यात् ॥ सवस्त्रफलतांबूलंदंपत्योर्वंशवर्धनं ॥ ऐरिण्याख्यंवंश
पात्रंपक्वन्नै:परिपूरितं ॥ करकैरुद्रसंख्याकै:सुवर्णपरिपूरितै: ॥ एतावदैरिणीरुपंकर्तव्यंकिल
सूरिभि: ॥ एवंसंपाध्य ॥ ऐरिणित्वमुमादेवीमहेशोगिरिजापति: ॥ अतस्त्वांपूजयिष्यामि
ऐरिणींसर्वकामदां ॥ सवस्त्रांचसदीपांचशूर्पै:षोडशभिर्युतां ॥ वरमात्रेप्रदास्यामिकन्यादान
स्यसिध्दये ॥ इतिसंकल्प्यतत्रउमामहेश्वरौषोडशोपचारै: पूजयित्वाइदंऐरिण्याख्यवंशपात्रं
षोडशशूर्पयुतंवरमात्रतत्स्थानापन्नायैवासुवासिन्यैसंप्रददेनममेत्युक्त्वामंत्रान्पठेत् ॥
वंशोवशंकर:श्रेष्ठोवंशोवंशसमुभ्दव: ॥ अनेनवंशदानेनतुष्टोवृध्दिंकरोतुमे ॥ वंशपात्रमिदंपु
ण्यंवंशजातसमुभ्दवम् ॥ वंशानामुत्तमंदानमत:शातिंप्रयच्छमे ॥ वंशपात्राणिसर्वाणिमयासं
पादितानिवै ॥ उमाकांतायदत्तानिममगोत्राभिवृध्दये ॥ वंशवृध्दिकरंदानंसौभाग्यादिसम
न्वितं ॥ वस्त्रेणाच्छादितंपूगफलहेमसमन्वितम् ॥ सर्वपापक्षयकरंनानाद्रव्यैस्तुपूरितं ॥
दानानामुत्तमंदानमत:शांतिंप्रयच्छमे ॥ इति ॥
तत:कन्यांवरपितृमात्रुत्संगयो:पृथगुपवेश्यपृथक्तौप्रार्थयेत् ॥ अष्टवर्षात्वियंकन्यापुत्रवत्पा
लितामया ॥ इदानींतवपुत्रायदत्तास्नेहेनपाल्यतां ॥ इति ॥
तत:स्वस्तिनोमिमीतामितिसूक्तेनकंचुकीसहितंऐरिणीपात्रंवरपक्षीयाणांशिरसिदिवेदिवेसदृशीरितिसूक्तेननिधाय शिरसउत्तार्यभूमौनिधायपुन:शिरसिभूमौचेतिपंचवारंत्रिवारंवाप्रत्यकं
कार्य एवंवरस्यापि ॥
(ततोदिग्गजौपूजयेत् ॥ देशकालौस्मृत्वावधूवरयो:सौभाग्यादिविवृध्दयेगजपूजांकरिष्ये ॥
आतूनइंद्रेतिनवर्चस्यकाण्व:कुसीदीविनायकोगायत्री ॥ गजपूजनेविनियोग: ॥ ॐ आतून
इंद्रक्षुमंतं० ॥ ऋक् ० ९ इति गोधूमनिर्मितंप्राक् शिरसमुत्तराभिमुखंमत्तमातंगसंज्ञकंगजं
यथाविभवंवस्त्रादिभि:संपूज्य ॥ नागानामिमहनागेशमत्तमातंगसंज्ञक ॥ वरवध्वो:सुखप्रा
प्त्यैप्रसन्नोभवसर्वदा ॥ इतिमंत्रेणप्राप्त्यर्थ ॥
लवणनिर्मितंप्राक् शिरसंउत्तराभिमुखंदक्षिणभागस्थंभद्रमातंगंतथैवसंपूज्य ॥ ऐरावतमहा
भागभद्रमातंगसंज्ञक ॥ वरवध्वो:सुखप्राप्त्यैप्रसन्नोभवसर्वदा ॥ इतिप्रार्थयेत् ॥
ततोवरोमत्तमातंगेप्राड्मुखस्तिष्ठेत् ॥ कन्यापिभद्रमातंगेउत्तराभिमुखीतिष्ठेत् ॥ ततोवधूं
वामहस्तेधृत्वापश्चाभ्दागेनानीयमत्तमातंगेअवस्थाप्यस्वयंचप्राग्भागेनगगत्वाभद्रमातंगेस्थित्वा) सौभाग्यादिविवृध्दयेब्राह्मणसुवासिनीभ्योवायनानिदत्वाब्राह्मणेभ्योयथाशक्तिभू
यसींदक्षिणांचदत्वाकर्मउमामहेश्वरार्पणंकुर्यात् ॥ इतिविवाहचतुर्थदिनकृत्यं ॥

N/A

References : N/A
Last Updated : July 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP