संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथवरस्यवधूग्रहगमनम्

संस्कारप्रकरणम् - अथवरस्यवधूग्रहगमनम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ वर:कृतनित्यक्रियोविधिवत्कृतस्वस्तिवाचनोब्राह्मणै:सहसात्त्विकाहारंभुक्त्वाअभु
क्त्वावाईषध्दौतंनवंश्वेतंसदशंपरेणाधृतंवस्त्रयुगुलंधृत्वालंकृत:स्त्रग्वीष्टदेवतांपित्रादींश्चन
नमस्कृत्यतैरनुमोदितोयथाविभवमश्वादियानमारुह्यधृतसितच्छत्र:स्वर्चितैर्ज्ञातिबांधवै: ॥
ॐ कनिंक्रदज्जनुषंप्रब्रुवाणइयर्तिवाचमरितेवनावं ॥ सुमंगलश्चशकुनेभवासिमात्वाकाचिद
भिभाविश्वाविदत् ॥ मात्वाश्येनौद्वधीन्मासुपर्णोमात्वाविददिषुमान्वीरोऽअस्ता ॥ पित्र्या
मनुप्रदिशंकनिक्रदत्सुमंगलोभद्रवादीवदेह ॥ अवक्रंददक्षिणतोगृहाणौसुमंगलोभद्रवादीशकुंते ॥ मानस्तेनईशतमाघशंसोबृहद्वदेमविदथेसुवीरा: ॥१॥
प्रदक्षिणिदभिगृणंतिकारवोवयोवदंतऋतुथाशकुंतय: ॥ उभेवाचौवदतिसामगाऽइवगायत्रंचत्रै
मतीरपीत्यासर्वतोन:शकुनेभद्रमावदविश्वतोन:शकुनेपुण्यमावद ॥ आवदंस्त्वंशकुनेभद्रमाव
दतूष्णीमासीन:सुमतिंचिकिध्दिन: ॥ यदुत्पतन्वदसिकर्करिर्यथाबृहद्वदेमविदथेसुवीरा: ॥२॥
भद्रंवददक्षिणतोभद्रमुत्तरतोवद ॥ भद्रंपुरस्तान्नोवदभद्रंपश्चात्कपिंजर ॥ भद्रंवदपुत्रैर्भद्रंवद
गृहेषुच ॥ भद्रमस्माकंनोवदभद्रंनोऽअभयंकृधि ॥ भद्रमधस्तान्नोवदभद्रमुपरिष्टान्नोवद ॥ भद्रंभद्रंनआभरभद्रन:सर्वतोवद ॥ असपत्नंपुरस्तान्न:शिवंदक्षिणतस्कृधि ॥ अभयंसत
तंपश्चाभ्दद्रमुत्तरतोगृहे ॥ यौवनानिमहयसिजिग्युषामिवदुंदुभि: ॥ शकुंतकप्रदक्षिणंशतप
त्राभिनोवद ॥३॥
इत्यादिसुमंगलसूक्तपठनपरैर्बाह्मणै:पुरंध्रीभि:पूर्णकलशदर्पणकन्यापुष्पाक्षतदीपमालाध्वजलाजैर्मंगलगीततूर्यैश्चसहवधूगृहंगत्वातद्वारदेशेप्राड्मुख:स्थितोनीराजनपूर्णकुंभयुतै:पुरंध्रीजनै:प्रत्युध्यातोनीराजितोंतर्गृहंप्रविश्यतदंगणेमंडपाध:सोत्तरच्छदेहरितदर्भास्तीर्णेचतुष्पाद
भद्रपीठेप्राड्मुखउपविशेत् ॥ तत्रैवचमधुपर्कार्हणंकन्यादात्राविधेयम् ॥ इतिवरस्यवधूगृहग
मनम् ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP