संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथाधोमुखजननशांति:

संस्कारप्रकरणम् - अथाधोमुखजननशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ जन्मतोद्वादशाहेजन्मनक्षत्रेऽन्यस्मिन्वाशुभदिनेकर्तागोमुखप्रसवंकृत्वा
देशकालौसंकीर्त्य अस्यशिशो:अधोमुखजननसूचितसर्वारिष्टपरिहारद्वाराश्रीपरमेश्वरप्रीत्य
र्थंसग्रहमखांबृहच्छौनकोक्तांशांतिंकरिष्यइतिसंकल्प्यगणेशपूजादिऋत्विग्वरणांतंकुर्यात् ॥
अत्रऋत्विजश्चत्वार: ॥ ततोगृहस्यैशानभागेस्थंडिलंकृत्वाआचार्य:प्रादेशकरणांतेत्पूर्वभागे
महीध्यौरित्यादिस्थापितकलशेपूर्णपात्रेसुवर्णप्रतिमायां त्र्यंबकंवसिष्ठो० इतिरुद्रमावाह्यव
स्त्रादिभि:संपूज्याग्निंग्रहांश्चप्रतिष्ठापयेत् ॥
ततएकऋत्विक् रुद्रकुंभं स्पृष्ट्वाचत्वारिरुद्रसूक्तानिमंत्रचतुष्टयसहितानिएकादशवारंरुद्र
स्यनमकाध्यायंवाजपेत् ॥
ततआचार्योन्वाधानेग्रहोत्कीर्तनांते ॥ रुद्रंप्रधानं समिदाज्यतिलचरुभि:प्रतिद्रव्यंअष्टोत्तरसह
स्त्राहुतिभि: १०८/२८ या शेषेणेत्यादिप्रणीताप्रणयनांतेतूष्णींनिर्वापप्रोक्षणेकृत्वाचरुंश्रपयि
त्वाज्यसंस्कारादिग्रहहोमांते उक्तमंत्रेणप्रधानहोमंकृत्वा स्विष्टकृदादिबलिपूर्णाहुतिसंस्त्रावा
दिशेषंसमापयेत् ॥
अथमाताबालंकार्पासराशौनिधायपराड्मुखीभवेत् ॥ विप्रास्तंगृहीत्वास्वाभिमुख्यैमात्रेदध्यु: ॥ तत्रमंत्र: ॥ बालेऽस्माभिरयंबालोयुष्मद्दत्त:प्रगृह्यच ॥ दीर्घायुरपिबालोऽयंपूर्ववत्कुलवर्ध
न: ॥ ततोयजमानंपत्नीशिशुसहितंकलशोदकेनसमुद्रज्येष्ठाइत्यादिभिरभिषिंचेत् ॥
ततोयजमानोऽग्निंसंपूज्यविभूतिंधृत्वोत्तरपूजांविधायाचार्यादिभ्योयथाशक्तिदक्षिणांपीठंचदत्त्वाब्राह्मणभोजनंसंकल्प्यभूयसींदत्त्वाशिषोगृहीत्वाकर्मेश्वरार्पणंकुर्यात् ॥
इत्यधोमुखजननशांति: ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP