संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथनारायणबलि:

संस्कारप्रकरणम् - अथनारायणबलि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ शुक्लैकादश्यांनदीतीरादिशुचिदेशेस्नानादिनित्याक्रियांतेप्राणायामादितिथ्यादिसंकी
र्तनांतेमदीयकुलाभिवृध्दिप्रतिबंधकप्रेतस्यप्रेतत्वनिवृत्तिद्वाराश्रीपरमेश्वरप्रीत्यर्थं नारायण
बलिंकरिष्यइतिसंकल्प्य ॥ महीध्यौरित्यादिविधिनास्थापितकलशद्वयेसुवर्णादिजातीयप्र
तिमयोर्विष्णुमायाहयामिवैवस्वतंयममावाहयामीत्यावाह्य पुरुषसूक्तेनयमायसोममितिषो
डशोपचारै:पूजयेत् ॥ (अत्रकेचित् कुंभपंचकेब्रह्मविष्णुशिवयमप्रेतान्पूजयंति) ॥
ततस्तत्पूर्वतोदर्भेणतूष्णींलेखामुल्लिख्यतत्रदक्षिणाग्रान्कुशानास्तीर्यतेषुशुंधतांविष्णुरुपीप्रेत
इतिदशस्थानेषुदक्षिणसंस्थमपोनिनीय मधुघृतप्लुतान्दशपिंडान्सतिलान् काश्यपगोत्रचैत्र
प्रेतविष्णुदैवतायंतेपिंडइतिदक्षिणामुख:प्राचीनावीतीदक्षिणाग्रेषुकुशेषुपराचीनपाणिनासव्यंजा
न्वाच्य विष्णुरुपंप्रेतंध्यायन्दध्यात् ॥ गंधादिभिस्तानभ्यर्च्यप्रवाहणांतंकृत्वानध्यादौक्षिपे
त् ॥ तस्यामेवरात्रौ श्व:करिष्यमाणश्राध्देक्षण:क्रियतामित्येवमेकंत्रीन् पंचवेत्येवमयुग्मा
न्ब्राह्मणान् श्राध्दोद्देशेननिमंत्र्योपोषणंकुर्यात् ॥ श्वोभूतेमध्याह्नेविष्णुमभ्यर्च्यविष्णुरु
पिणंप्रेतमुद्दिश्य (विष्णुब्रह्मशिवयमप्रेतान्वोद्दिश्य) एकोद्दिष्टविधिनापादप्रक्षालनादितृ
प्तिप्रश्नांतंकृत्वा ॥ ब्राह्मणसमीपेउल्लेखनाध्यवनेजनांतंतूष्णींकृत्वा विष्णवे ब्रह्मणे
शिवाय सपरिवाराय यमाय नाममंत्रै:विष्णोअयंतेपिंडइतिचतुर:पिंडान् दत्वा विष्णुरुपंप्रेतं
ध्यायन् काश्यपगोत्रदेवदत्तविष्णुरुपप्रेतअयंतेपिंडइतिपंचमंपिंडंचदत्वार्चनादिप्रवाहणांतंकृ
त्वा आचांतान्दक्षिणादिभि:संतोष्य तेष्वेकस्मैगुणवतेप्रेतबुध्ध्यावस्त्राभरणगोहिरण्यादीनि
दत्वा भवंत:प्रेतायतिलोदकांजलिदानंकुर्वंत्वितिब्राह्मणान्वदेत् ॥ तेचपवित्रपाणय:सकुश
तिलतुलसीपत्रयुततोयांजलिं प्रेतायकाश्यपगोत्रायविष्णुरुपिणेयंतिलोदकांजलिरितिदध्यु: ॥
तत:अनेननारायणबलिकर्मणाभगवान् विष्णुरिंदेवदत्तंप्रेतंशुध्दमपापंकर्मार्हंकरोत्वितितान्वा
चयित्वाविसृज्यतत:स्नात्वाभुंजीतेति ॥ निर्णयसिंधौतुकुंभपंचकेविष्णुब्रह्मशिवयमप्रेतेति
पंचकंपूजयेत् ॥ स्वर्णरुप्यताम्रलोहमयाश्चत्वार:प्रेतोदर्भमय: ॥ अग्निप्रतिष्ठाप्यश्रपितच
रुंनारायणायपुरुषसूक्तेषोडशाहुतिभिर्हुत्वादशपिंडांतेपुरुषसूक्ताभिमंत्रितशंखोदकेनप्रेतंप्रत्यृचं
तर्पयेत् ॥ विष्णवादिचतुर्भ्योबलिंदध्यात् ॥ श्वोभूते एकोद्दिष्टविधिनाश्राध्दपंचकंकरि
ष्यइतिसंकल्प्यविप्रपंचकेपाध्यादिपिंडदानांतेतर्पणादीतिविशेषउक्त: ॥ शेषंपूर्ववत् ॥
प्रयोगमध्येतत्रतत्रश्राध्दीयविषयोविस्तरभियानसंगृहीत: ॥ इति परिशिष्टोक्तनारायण
बले:स्मृत्यर्थसारानुसारीप्रयोग: ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP