संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथमूलजननशांति:

संस्कारप्रकरणम् - अथमूलजननशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ मूलोत्पत्तौद्वादशाहेअव्यहितागामिमूलनक्षत्रयुतेशुभदिनेवागोप्रसवशांति
मुक्तविधिनाकृत्वादेशकालकीर्तनांतेस्यकुमारस्यमूलप्रथमचरणजन्मसूचितसकलारिष्टपरिहाराश्रीपरमेश्वरप्रीत्यर्थंशौनकोक्तप्रकारांसग्रहमखांशांतिंकरिष्ये इतिसंकल्प्य गणपतिपूजा
दिऋत्विग्वरणांतंकुर्यात् ॥
द्वितीदिचरणोत्पत्तौसंकल्पेतथोहोबोध्दव्य: ॥ ब्रह्मसदस्यौकृताकृतौ ॥ ऋत्विजोष्टौचतुरो
वावृत्वायथाविभूवंपूजयेत् ॥
ततआचार्य:पवित्रपाणि:प्रान्णानयम्ययथाचारंसंकल्प्यसुसमीकृतपुण्यदेशेयदत्रसंस्थितमितिसर्षपान्विकीर्य एतोन्विंद्रस्तवामेतितिसृभिग्भिर्जलमभिमंत्र्य तेनापोहिष्ठेतितृचेनतांभूमिं
प्रोक्ष्यप्रतिमाग्न्युत्तारणंकृत्वामंडपाभावे प्रोक्षितभूमौऐशान्यांस्वस्तिकंविरच्य महीध्यौरिति
भुवंस्पृष्ट्वा ओषधय:समितिद्रोणपरिमितव्रीन्प्रक्षिपेत् ॥
यथोक्तलक्षणंकलशंयुवासुवासाइतिप्रक्षालितवस्त्रावगुंठितंकृत्वा तीर्थवारिणेमंमेगंगेइत्यापू
र्य शरास:कुशरासइतिहिरण्यरुपइतिकूर्चंहेमसमायुक्तंविधाय चूतपल्लवै:संयुक्तंस्वस्तिके
व्रीहिषुविन्यसय सपल्लवा:क्षीरद्रुमशाखाअश्वत्थेवइतिनिक्षिप्यसहिरत्नानितिपंचरत्नानि
याओषधीरितिसर्वौषधी:प्रक्षिप्य गंधद्वारामितिगंधं या:फलिनीरितिपुष्पफले ओषधयइति
यवान् कांडात्कांडादितिपूर्वा: स्योनेतिमृद: आपोहिष्ठेतितृचेनपंचगव्यंनिक्षिप्य पूर्णादवीं
तिपूर्णपात्रंनिधाय तस्मात्कलशाच्चतुर्दिक्षुमहीध्यौरित्यादिमंत्रावृत्त्याचतुर्णांकलशानांपूर्णपा
त्रनिधानांतंकृत्वा मध्यकलशेस्थितसाष्टदलवाससिहेमप्रतिमायां ॥
यातेरुद्रेतिमंत्रस्यकश्यपोरुद्र:स्वराडनुष्टुप् रुद्रवाहनेविनियोग: ॥ ॐ यातेरुद्रशिवातनूरघो
रापापकाशिनी ॥ तयानस्तनुवाशंतमयागिरिशंताभिचाकशीहि ॥ एतेनमंत्रेणरुद्रमावाह्यते
नैवसंपूज्य ॥ चतुर्षुइमंमेवरुणतत्त्वायामित्वन्नोअग्नेसत्वंनो अग्नइतिक्रमेणवरुणमावाह्य
पंचोपचारै:संपूज्य ॥
यजुर्वेदीयजमानश्चेत्कंचिदृत्विजंमध्यकुंभेषडंगैकादशिनीजपेयोजयेत् ॥ सचरुद्रकलशंस्पृश
न् जपेत् ॥ बह्वृचोयजमानश्चेद्रुद्रसूक्तजपेकंचिध्योजयेत् ॥ छंदोगश्चेद्रुद्रसामजपेसामगां
स्त्रीन् योजयेत् ॥ तेपिकलशंस्पृशंतोजपेयु: ॥ सूक्तसामजपयोरेकादशाष्टद्वित्र्येकसंख्या
नांविकल्प: ॥ कद्रुदायेतिनवर्चस्यघौर:कण्वोरुद्रोगायत्रीअंत्यानुष्टुप् ॥
इमारुद्रायेत्येकादशर्चस्यसूक्तस्यकुत्सोरुद्रोनवजगत्योंत्येत्रिष्टुभौ ॥ आतेपितरितिपंचदश
र्चस्यगृत्समदोरुद्रस्त्रिष्टुप् ॥ सर्वेषांजपेविनियोग: ॥
ॐ कद्रुद्रायप्रचेतसे० ऋच:९ ॥ ॐ इमारुद्रायतवसेकपर्दिने० ऋच: ११ ॥ आतेपितर्मरुतां
सुम्रमेतु० ऋच:१५ ॥ (सूक्तांतरसत्त्वेपिनतज्जप:बहुवचनस्यत्रिषूपपत्ते) ॥
आवोराजानमितित्रयाणांसाम्नांवामदेवोरुद्रआध्यस्यत्रिष्टुप् योर्गायत्री जपेवि० ॥ ॐ आवोराजानमध्वरस्यरुद्रं० ऋच: ३ ॥
ततआशु:शिशानइत्यादिचतुर्णामन्येषामपितत्रैवजप:कार्य: तत्रत्यजपसंदंशपाठात् ॥ आशु:
शिशानइतित्रयोदशर्चस्यसूक्तस्यैंद्रोपतिरथइंद्रश्चतुर्थ्यावृहस्पतिर्द्वादश्याआप्वांत्यायामरुत
स्त्रिष्टुबंत्यानुष्टुप् ॥ त्वमग्नेरुद्रइत्यनुवाकस्यहव्यवाडग्न्यात्मारुद्र आध्याजगतीशिष्टानि
यजूंषि ॥ रक्षाणोअग्नेइत्यस्यवामदेवोग्निस्त्रिष्टुप् ॥ रक्षोहनमितिपंचविंशर्चस्यसूक्तस्यां
गिरस:पायुरग्निस्त्रिष्टुप् चतस्त्रोंत्याअनुष्टुभ: सर्वेषांजपेविनियोग: ॥ अत्रापिशक्त्यापूर्वो
क्तसंख्यास्वीकार: ॥ ततस्त्रैयंवकमंत्रस्याऽष्टोत्तरसहस्त्रंजपंतत्रैवकश्चित्कुर्यात् पावमानी
नांतिसृणामृचांच ॥ आसांमधुच्छंदा:पवमान:सोमोगायत्री ॥ अन्येषुकलशेषुशांतिजपमृत्वि
ज:कुर्यु: ॥ यद्वाकुंभपंचकस्थानेकुंभद्वयंसंस्थाप्यतत्रैकादिमरुद्रकुंभेरुद्रादिसर्वजप: ॥
अन्यकुंभेतदुत्तरस्थेवरुणमावाह्यशांतिजप: ॥ यद्वाचतु:प्रस्त्रवणएकवक्र:कुंभ:पंचकुंभस्था
नेस्थापनीय: ॥ तत्रमुखेमध्यमकुंभकार्यंचतुर्षुप्रस्त्रवणेषुकुंभचतुष्टयकार्यकर्तव्यमितिव्यव
स्था ॥ तत:स्थापितकुंभोत्तरतोरक्तवर्णै:शुक्लैर्वाव्रीहितिंडुलैश्चतुर्विंशतिदलोपेतंसकरर्णिकंपं
जंविधाय तत्कर्णिकायां महीध्यौरितिभूमिंस्पृष्ट्वा ओषधय:समितिव्रीहीन्निक्षीप्य सौवर्ण
राजतंमृन्मयंवाकुंभंपूर्वोक्तमंत्रेणशुध्दवस्त्रवेष्टितंकृत्वा तत्रेमंमेगंगेइति तीर्थजलमानीय
बर्हिशिखादीनि शतमूलानि तदभावे विष्णुक्रांतासहदेवीतुलसीशतावरीर्निक्षिप्योक्तमंत्रैर्यवा
दिप्रक्षेपंकृत्वा गंधाध्यलंकृतंकूर्चहोमोपेतंकुंकुमसर्वौषधिसंयुतंविधाय आकलशेष्वितिकर्णि
कायांस्थापयेत् ॥ तत:पूर्ववत् याओषधीरित्यादिमंत्रैर्यवादिप्रक्षेपंकृत्वा पूर्णादवींतिनिहितपू
र्णपात्रे साष्टदलंवस्त्रंनिधाय निष्कतदर्धतदर्धान्यतरमानहेमनिर्मितांनिऋतिप्रतिमांप्रतिमां
तराणिचपंचामृतेनप्रक्षावाल्य तत्रवस्त्रेनिऋतिप्रतिमांतद्दक्षिणउत्तरतश्चेंद्रप्रतिमामपांप्रति
मां पूर्वादिदलेषुविश्वेदेवप्रतिमास्तदभावेफलानितंडुलपुंजान्वानिधाय प्राच्यादिस्थानेषुलोक
पालप्रतिमा:फलादिवानिधाय प्रतिमासुदेवता आवाहयेत् ॥ यथा ॥ मोषुणोघौर:कण्वोनि
ऋतिगायत्री निऋत्यावा० ॥ तद्दक्षिणे इंद्रंवोमधुच्छंदाइंद्रोगायत्री इंद्रावा० ॥ उत्तरे अप्सु
मेमेधातिथिरापोनुष्टुप् अबावाह० ॥ विश्वान् देवानावाहयामि विष्णुं वसून् वरुणं अजैक
पदं अहिर्बुध्न्यं पूषणं अश्विनौ यमं अग्निं प्रजापतिं सोमं रुद्रम अदितिं बृहस्पतिं सर्पान् पितृन् भगं अर्यमणं सवितारं त्वष्टारं वायुं इंद्राग्नी मित्रं इत्यावाहनांतेग्रहमखरी
त्यालोकपालानावाह्यनैऋतिप्रदेशेस्थंडिलाध्यग्निस्थापनांतंकृत्वा ॥ स्थापितकुंभैशानदेशे
ग्रहानावाह्यसंपूज्यदैशान्यांकलशप्रार्थनांतंकुर्यात् ॥ ततोन्वाधानम् ॥ चक्षुषीआज्येनेत्यंते
आदित्यादिनवग्रहान् प्रत्येकंअर्कादिजातीयसमिच्चर्वाज्याहुतिभिरेतत्संख्याभि: अधिदेवता
प्रत्यधिदेवताविनायकादिक्षेत्रपालांता:लोकपालांश्च पूर्वोक्ताहुतिभिरेतत्संख्याभि: निऋतिंप्र
त्येकंअष्टोत्तरशतसंख्याभिर्घृतसंमिश्रपायससमिदाज्यचर्वाहुतिभि: ॥ (समिदाध्याहुतीनांश
क्तितोन्यूनसंख्याकरणपक्षेतथैवनिर्देश:) ॥
इंद्रमपश्चप्रतिद्रव्यमष्टाविंशतिसंख्याभिरुक्ताहुतिभिर्विश्वेदेवाध्याश्चतुर्विंशतिदेवता: अष्टाष्टसंख्याभि:पायसाहुतिभि: रक्षोहणमग्निंविंशत्यधिकशतसंख्याभि:कृसराहुतिभि:
सवितारंदुर्गात्र्यबकंकविन् दुर्गावास्तोष्पतिं अग्निंक्षेत्राधिपतिंमित्रावरुणौअग्निंचएतादेवता:
प्रत्येकमष्टाष्टसंख्याभि;कृसराहुतिभि: श्रियंप्रतिद्रव्यंविंशत्यधिकशतसंख्याभि:समिदाज्य
चर्वाहुतिभि: सोमंत्रयोदशवारंपायसाहुतिभि: रुद्रंस्वराजंचतुर्गृहीताज्येन अग्निंपृथिवींमहांतं
वायुमंतरिक्षंमहांतं आदित्यंदिवंमहांतंचंद्रमसंनक्षत्रानिदिशोमहांतंचाज्येन शेषेणत्यादिपात्रा
सादनेपायसचरुकृसरार्थस्थालीनांस्त्रवाणामाज्यस्थालीनांशूर्पाणांचासादनादिप्रनीतास्थापनां
कृत्वानिऋत्यादीनांवक्ष्यमाणतत्तन्मंत्रै:पूजांकुर्यात् ॥
निऋतयेवस्त्रयुग्मंरक्तचंदनंकृष्णसितादिपुष्पाणिमेषश्रृंगधूप:आज्यदीप:पोलिकौदनसुरामांसात्मकंपुरुषाहारपर्याप्तंनैवेध्यं ॥ तत्रब्राह्मणेनसुरास्थानेसैंधवमिश्रंक्षीरंमांसस्थानेलवनमि
श्रंपायसंदेयम् ॥ अन्यै:संभवेमुख्यमेवोभयम् ॥ पुष्पांजल्यंतेपूजनेकृतेनिऋतिमिंद्रमपश्चो
द्दिश्यर्पयो:पायसार्थंचर्वर्थंचद्वादशमुष्टीन् तूष्णींनिरुप्य पुन:शूर्पांतरेकृसरार्थंचतुश्चत्वारिं
शत्संख्यान्मुष्टीन्निरुप्य चर्वर्थेपुनश्चतुर: पायसार्थेद्विपंचाशन्मुष्टीन्निरुप्य तत्तसंख्यया
प्रोक्ष्य क्रमेणावहत्यपात्रत्रयेहविस्त्रयंश्रपयेत् ॥ ततोयथान्वाधानंत्याग: ॥ यथा एतत्संख्याहुतिपर्याप्तंसमिद्रव्यंचरुराज्यंच आदित्यायसोमायेत्यादि एवमधिदेवतादिभ्य
स्त्याग: ॥ ततोऽष्टोत्तरशतसंख्याहुतिपर्याप्तंसमिश्रपायसंनिऋतये ॥ समिदादिषुसैवसं
ख्यान्यूनसंख्यावायापूर्वसंकल्पितातदनुसारित्याग: ॥ इयदाहुतिपर्याप्तंपायससमिदाज्यच
र्वात्मकंद्रव्यचतुष्टयंनिऋतये, अष्टाविंशत्याहुतिपर्याप्तंउक्तद्रव्यचतुष्टयंइंद्राय,
एवमभ्ध्य:, अष्टाष्टसंख्याहुतिपर्याप्तंपायसंविश्वेभ्योदेवेभ्य: विष्णवे वसुभ्यो वरुणाय अजायैकपदे अहयेबुध्नियाय पूष्णे अश्विभ्यां यमाय अग्नये प्रजा पतये सोमाय रुद्राय
अतिदये बृहस्पतये सर्पेभ्य: पितृभ्य: भगाय अर्यम्णे सवित्रे त्वष्ट्रे वायवे इंद्राग्निभ्यां
मित्राय विंशत्यधिकशता हुतिपर्याप्तंकृसरंहवि:रक्षोघ्नेग्नये, अष्टाष्टसंख्याहुतिपर्याप्तंकृ
सरंद्रव्यं सवित्रे दुर्गायै त्र्यंबकाय कविभ्यो दुर्गायै वास्तोष्पतयेअग्नये क्षेत्राधिपतये मित्रावरुणाभ्यां अग्नयेच, विंशत्यधिकशतसंख्याहुतिपर्याप्ता:समिध:तावदाज्यंतावांश्चरु:
श्रियै, त्रयोदशाहुतिपर्याप्तंपायसंसोमाय, चतुर्गृहीताज्यंरुद्रायस्वराजे, एकैकाहुतिपर्याप्तमा
ज्यं अग्नयेपृथिव्यैमहते वायवेंतरिक्षायमहते आदित्यायदिवेमहते चंद्रमसेनक्षत्रेभ्योदि
ग्भ्योमहतेच एवंत्यागेकृतेसाचार्याऋत्विजस्तथैवजुहुयु: तत्रादावुक्तसंख्ययाग्रहहोमंकृत्वा ॥ मोषुणोघौर:कण्वोनिऋतिर्गायत्री होमेविनि० ॥
ॐ मोषुण:परापरा० ॥ इंद्रवोमधुच्छंदाइंद्रोगायत्रीहोमे० ॥ अप्सुमेमेधातिथिरापोनुष्टुप् होमेविनि० ॥ एतैर्मंत्रै:प्रणवादिस्वाहांतै:यज्ञियतरुसमिध:संकल्पानुसारिसंख्याकादधिमधुघृ
ताक्ताहोतव्या:पायसचरुचतुरवत्ताध्यवदानविधिनाहविर्गृहीत्वाजुहुयात् (विधिवदित्याकरो
क्ते:पायसहोमेसमाप्तेसमिदादिहोमारंभ:) ॥
तत: ॐ विश्वेभ्योदेवेभ्य:स्वाहेत्येवंउक्तचतुर्विंशतिनाममंत्रै:प्रत्येकमष्टाष्टसंख्ययापायस
होम: ॥ कृणुष्वेतिपंचदशर्चस्यगौतमोवामदेवोरक्षोहाग्निस्त्रिष्टुप् कृसरहोमेवि० ॥ ॐ कृणुष्वपाज:प्रसितिं० ऋच: १५ प्रत्यृचमष्टाष्टसंख्ययाहोम: ॥ गायत्र्याप्यष्टौतदाहुतय: ८ ॥ जातवेदसेकश्यपोदुर्गात्रिष्टुप् कृसरहोमे० ॥ ॐ जातवेदसे० ८ ॥ त्र्यंबकंवसिष्ठोरुद्रो
नुष्टुप् कृसरहो० ॥ ॐ त्र्यंबकं० ८ ॥ सीरायुंजंतीत्यस्यबुध:कवयोगायत्री कृसरहोमे० ॥
ॐ सीरायुंजंति० ८ ॥ तामग्निवर्णांसौभरिर्दुर्गात्रिष्टुप् कृसरहो० ॥ ॐ तामग्निवर्णांतप
साज्वलंतीं० ॥ वास्तोष्पतेवसिष्ठोवास्तोष्पतिस्त्रिष्टुप् कृसरहो० ॥ ॐ वास्तोष्पतेप्रति० ८ ॥ अग्निंदूतंमेधातिथिरग्निर्गायत्री कृसरहोमे० ॥ ॐ अग्निंदूतं० ८ ॥ क्षेत्रस्यपतिनावा
मदेव:क्षेत्राधिपतिरनुष्टुप् कृसरहोमे० ॥ ॐ क्षेत्रस्यपतिनावयं० ८ ॥ गृणानाजमदग्निर्मि
त्रावरुणौगायत्री कृसरहोमे० ॥ ॐ गृणानाजमदग्निना० ८ ॥ अग्निंदूतंपुरोदधइत्यस्यवि
रुपोग्निर्गायत्री कृसरहोमे० ॥ ॐ अग्निंदूतंपुरोदधे० ८ ॥ तत:हिरण्यवर्णामितिपंचदशर्च
स्यसूक्तस्य आनंदकर्दमचिक्लीतेंदिरासुताऋषय: श्रीर्देवता आध्यास्तिस्त्रोनुष्टुभ: चतुर्थी
बृहती पंचमीषष्ठयौत्रिष्टुभौ ततोऽष्टावनुष्टुभ:अंत्याप्रस्तारपंक्ति:होमेविनियोग: ॥
ॐ हिरण्यवर्णांहरिणीं० ऋच: १५ ॥
प्रत्यृचंसमिदाज्यचरुन् अष्टसंख्ययाजुहुयात् ॥ त्वंन:सोमविश्वतइत्यस्यप्रगाथ:सोमस्त्रि
ष्टुप् पायसहोमे० ॥ ॐ त्वंन;सोमविश्वतो० १३ ॥
यातेरुद्रेत्यस्यकश्यपोरुद्र:स्वराडनुष्टुप् आज्यहोमे० ॥ ॐ यातेरुद्रशिवा० ॥ अनेनचतुर्गृही
तंहुत्वास्त्रुवेणचतस्त्र आज्याहुतीर्जुहुयात् ॥ ॐ भूरग्नयेचपृथिव्यैचमहतेचस्वाहा ॥
ॐ भुवोवायवेचांतरिक्षायचमहतेचस्वाहा ॥ ॐ सुवरादित्यायचदिवेचमहतेच० ॥ ॐ भूर्भव:सुवश्चंद्रमसेचनक्षत्रेभ्यश्चदिग्भ्यश्चमहतेचस्वाहेति ॥
तत:स्विष्टकृत्पायसाज्यचरुकृसराणांसकृत्सकृदवदायाज्यंद्विर्गृहीत्वा ॥ यदस्येति० ॥
तत:प्रायश्चित्तहोमांतेकृतेदिक्पालग्रहविनायकादिभ्योरुद्रायनिऋतयेइंद्रायाभ्ध्य:क्षेत्रपालायचसदीपमाषभक्तबलिदानंकार्यं ॥ अथाचार्योयजमानोवापूर्णाहुतिंजुहुयात् ॥ समुद्रादूर्मिरित्ये
कादशर्चस्यसूक्तस्यगौतमोवमदेवोग्निस्त्रिष्टुप् अंत्याजगतीपूर्णाहुतिहोमेवि० ॥ ॐ समुद्रादूर्मिर्मधुमाँउदार० ऋच: ११ ॥
प्रजापतेहिरण्यगर्भ:प्रजापतिस्त्रिष्टुप् पूर्णाहुतिहोमे० ॥ ॐ प्रजापतेन० ऋक् १ ॥ पूर्णादवींतिविश्वेदेवा:शतक्रतुरनुष्टुप् पूर्णाहुति० ॥ ॐ पूर्णादर्विपरापत० ऋक् १ ॥
सप्ततेअग्नेसप्तवानग्निर्जगती पूर्णाहुतिहोमे० ॥ ॐ सप्ततेअग्ने० १ ॥
अग्नयेप्रजापतयेशतक्रतवेसप्तवतेग्नयइदंनमम ॥ तत:प्रणीतानिनयनसंस्थाजपपरिस्तर
णविसर्जनपरिसमूहनपर्युक्षणानिकृत्वागृह्याग्नौएतच्छांतिकरणपक्षेतत्समारोप: ॥ ततोरुद्र
कलशंदक्षिणत:स्पृशन् त्र्यंबकमितिमंत्रंशतकृत्वोजपेत् ॥ यजमानस्ययाजुषत्वादिनिमित्तकं
चपूर्ववद्रुदैकादशिन्यादिजपमपिजपेत् अत्राप्येकादशादिसंख्याविकल्प:पूर्ववत् ॥ अथरुद्रकुं
भनिऋतिकुंभगतदेवता:पंचोपचारै:संपूज्य भवत्प्रसादेनयजमानाभिषेकंकरिष्यइतिता:प्रार्थये
त् ॥ अस्मिन्समयेभूतिमिच्छताग्रहपूजनंकार्यम् ॥ सर्वकलशोदकंक्वचित्पात्रेआदायविना
यकशांतिवत्स्वस्तिकचर्मपीठनिर्मितेभद्रासनेउपविष्टंघृतनववस्त्रंसर्वौषध्यनुलिप्तांगंयजमानं तद्वामभागोपविष्टांतादृशींसापत्यांपत्नींचसर्त्विगाचार्योभिषिंचेत् ॥ कश्यपोक्तंशतच्छि
द्रांतर्धारणंकृताकृतम् ॥ अभिषेकमंत्रा: ॥ अक्षीभ्यामितिषण्णांकश्यपोविवृहायक्ष्मनाशनोनु
ष्टुप् अभिषेकेवि० ॥ ॐ अक्षीभ्यांतेनासिकाभ्यां० ऋच: ॥ त्रिभिष्वंदेवेतिसप्तानांवसिष्ठ
ऋषि:आध्यानांत्रयाणामग्निश्चतुर्णांविश्वेदेवा: आध्यागायत्रीद्वितीयानुष्टुप् तिस्त्रोगायत्र्यों
त्येद्वेऽष्टुभौ अभिषेके० ॥
ॐ त्रिभिष्टंदेवसवित:० ऋच: ७ ॥ आपोहिष्ठेतिनवर्चस्यसूक्तस्यांबरीष:सिंधुद्वीप आपो
गायत्री पंचमीवर्धमानासप्तमीप्रतिष्ठाअंत्येद्वेअनुष्टुभौअभिषेके० ॥ ॐ आपोहिष्ठामयो०
ऋच० ९ ॥
आपइद्वेतिद्वयो:सप्तर्षयोविश्वेदेवाअनुष्टुप् अभिषेके० ॥ ॐ आपइद्वाउभेषजी० ऋचौ २ ॥
सहस्त्राक्षेणेतितृचस्यप्राजापत्योयक्ष्मनाशनोयक्ष्मात्रिष्टुबंत्यानुष्टुप् अभिषेके० ॥
ॐ सहस्त्राक्षेणशतशारदेन० ॥ ऋच: ३ ॥ देवस्यत्वेतित्रिभिर्याजुषै: ॥ यज्जाग्रतइतिष
ण्णांप्रजापतिर्मनस्त्रिष्टुप् अभिषेके० ॥ ॐ यज्जाग्रतो० ॥ ऋच: ६ ॥ अथ यौसोवज्रधरो
देवोमहेंद्रोगजवाहन: ॥ मूलजातशिशोर्दोषंमातापित्रोर्व्यपोहतु ॥ योसौशक्तिधरोदेवोहुतभुड
ग्रेषवाहन: ॥ सप्तजिह्वश्चदेवोग्निर्मूलदोषंव्यपोहतु ॥ यौसौदंडधरोदेवोधर्मोमहिषवाहन: ॥ मूलजातशिशोरोषंव्यपोहतुयमोमम ॥ योसौखड्गधरोदेवोनिऋतिराक्षसाधिप: ॥ प्रशामयतुमूलोत्थंदोषंगंडातसंभवम् ॥ योसौपाशधरोदेवोवरुण:सलिलेश्वर: ॥ नक्रवाह:प्रचे
तानोमूलोत्थाघंव्यपोहतु ॥ योसौदेवोजगत्प्राणोमारुतोमृगवाहन: ॥ प्रशामयतुमूलोत्थंदोषं
बाल्स्यशांतिद: ॥ योसौनिधिपतिर्देव:खड्गभृद्वाजिवाहन: ॥ मातापित्रो:शिशोश्चैवमूलदो
षंव्यपोहतु ॥ योसौपशुपतिर्देव:पिनाकीवृषवाहन: ॥ आश्लेषामूलगंडांतदोषमाशुव्यपोहतु ॥
विघ्नेश:क्षेत्रपोदुर्गालोकपालानवग्रहा: ॥ सर्वदोषप्रशमनंसर्वेकुर्वंतुशांतिदा: ॥९॥
इतिमंत्रै:सुरास्त्वामित्यादिभिश्चाभिषिच्य ॥ तच्छंयो:शंयुर्विश्वेदेवा:शक्करी अभिषेके० ॥
ॐ तच्छंयोरावृणीमहे० ॥
ततस्तूष्णींवस्त्रवेष्टितमुखाभ्यांरुद्रनिऋतिकुंभाभ्यामभिषिक्तोयजमान:शुक्लवस्त्रगंधमाल्यधर:सपत्नीक:सापत्योविभूतिधारणंकृत्वा निऋतिरुद्रकलशस्थदेवता:संपूज्यविसृज्यग्रहा
णामुत्तरपूजांविसर्जनंचकृत्वा आचार्यादींश्चंदनादिनासंपूज्य आचार्यायवत्सांपयस्विनींगांद
ध्यात् ॥ निऋतिप्रतिमांसोपस्करांतत्कलशंतथाग्रहप्रतिमाग्रप्रीत्यर्थंदक्षिणाश्च ॥ ततोरुद्र
जापिनेकृष्णोनड्वान् देय: ॥ रुद्रप्रतिमा:सोपस्करास्तत्कुभांश्च इतरेभ्योपियथाशक्तिदक्षि
णांदध्यात् ॥ धेन्वनडुहोरसंभवेतुदशकार्षापणाधेनावष्टावनडुहिस्मृता:इतिमूल्यंदेयम् ॥
तदसंभवेयथाशक्तिदध्यात् ॥ तत्राचार्यदत्तार्धंब्रह्मणेतद्दत्तार्धंसदस्यायतदृत्तार्धंप्रत्येकमृत्वि
ग्भ्योदेयम् ॥
ततस्तेभ्योमूलजननसूचितसर्वारिष्टनिवृत्तिरस्त्वित्याशिषंगृहीत्वाप्रणम्यक्षमापयेत् ॥
तत:पायसादिनाशतंतर्धंदशवाब्राह्मणान्भोजयेत् ॥ तैश्चब्राह्मणै:सर्वशांतिपाठपूर्वकंभुक्त्वा
शिषोदेया: ॥ यजमानोनिऋति: प्रीयतामितितान्क्षमापयेत् ततईश्वरार्पणंकुर्यात् ॥
इतिमूलजननशांति: ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP