संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथसत्येनोत्तभितासूक्तम्

संस्कारप्रकरणम् - अथसत्येनोत्तभितासूक्तम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ॐ सत्येनोत्तभिताभूमि:सूर्येणोत्तभिताध्यौ: ॥ ऋतेनादित्यास्तिष्ठंतिदिविसोमो
अधिश्रित: ॥ सोमोनादित्याबलिन: सोमेनपृथिवीमही ॥ अथोनक्षत्राणामेषामुपस्थेसोम आहित: ॥ सोमंमन्यतेपपिवान्यत्संपिंषंत्योषधिं ॥ सोमंयंब्रह्मणोविदुर्नतस्याश्नातिकश्च
न ॥ आचद्विधानैर्गुपितोबार्हतै:सोमरक्षित: ॥ ग्राव्णामिच्छृण्वन्तिष्ठसिनतेअश्नातिपार्थि
व: ॥ यत्त्वादेवप्रपिबंतिततआप्यायसेपुन: ॥ वायु:सोमस्यरक्षितासमानांमासआकृति: ॥१॥
रैभ्यासीदनुदेयीनाराशंसीन्योचनी ॥ सूर्यायाभद्रमिद्वासोगाथयैतिपरिष्कृतं ॥ चित्तिराउपब
र्हणंचक्षुराअभ्यंजनं ॥ ध्यौर्भूमि:कोशआसीध्यदयात्सूर्यापतिं ॥ स्तोमाआसन्प्रतिधय:कुरी
रंछंदओपश: ॥ सूर्यायाअश्विनावराग्निरासीत्पुरोगव: ॥ सोमोवधूयुरभवदश्विनास्तामुभाव
रा ॥ सूर्यायत्पत्येशंसंतींमनसासवितादात् ॥ मनोअस्याअनआसीध्यौरासीदुतच्छदि: ॥ शुक्रावनड्वाहावास्तांयदयात्सूर्यागृहं ॥२॥
ऋक्सामाभ्यामभिहितौगावौतेसामनावित: ॥ श्रोत्रंतेचक्रेआस्तांदिविपंथाश्चराचर: ॥ शुची
तेचक्रेयात्याव्यानोअक्षआहत: ॥ अनोमनस्मयंसूर्यारोहत्प्रयतीपतिं ॥ सूर्यायावहतु:प्रागा
त्सवितायमवासृजत् ॥ अघासुहन्यंतेगावोर्जुन्यो:पर्युह्यते ॥ यदश्विनापृच्छमानावयातंत्रि
चक्रेणवहतुंसूर्याया: ॥ विश्वेदेवाअनुतद्वामजानन्पुत्र:पितराववृणीतपूषा ॥ यदयातंशुभस्प
तीवरेयंसूर्यामुप ॥ क्कैकंचक्रंवामासीत्क्कदेष्ट्रायतस्थथु: ॥३॥
द्वेतेचक्रेसूर्येब्रह्माणऋतुथाविदु: ॥ अथैकंचक्रंयद्गुहातदध्दातयइद्विदु: ॥ सूर्यायैदेवेभ्यो
मित्रायवरुणायच ॥ येभूतस्यप्रचेतसइदंतेभ्योकरंनम: ॥ पूर्वापरंचरतोमाययैतौशिशूक्रीळं
तौपरियातोअध्वरं ॥ विश्वान्यन्योभुवनाभिचष्टऋतूँरन्योविदधज्जायतेपुन: ॥ नवोनवोभ
वतिजायमानोह्नांकेतुरुषसामेत्यग्रं ॥ भागंदेवेभ्योविदधात्यायन्प्रचंद्रमास्तिरतेदीर्घमायु: ॥ सुकिंशकंशल्मालिंविश्वरुपंहिरण्यवर्णसुवृतंसुचक्रं ॥ आरोहसूर्येअमृतस्यलोकंस्योनंपत्ये
वहतुंकृणुष्व ॥४॥
उदीर्ष्वात:पतिवतीह्ये३षाविश्वावसुंनमसागीर्बिरीळे ॥ अन्यामिच्छपितृषदंव्यक्तांसतेभागो
जनुषातस्यविध्दि ॥ उदीर्ष्वातोविश्वावसोनमसेळामहेत्वा ॥ अन्यामिच्छप्रफर्व्य१ संजाया
पत्यासृज ॥ अनृक्षराऋजव:संतुपंथायेभि:सखायोयंतिनोवरेयं ॥ समर्यमासंभगोनोनिनीया
त्संजास्पत्सुयममस्तुदेवा: ॥ प्रत्वामुंचामिवरुणस्यपाशाध्येनत्वाबध्नात्सवितासुशेव: ॥
ऋतस्ययोनौसुकृतस्यलोकेरिष्टांत्वासहपत्यादधामि ॥ प्रेतोमुंचामिनामुत:सुबध्दाममुतस्क
रं ॥ यथेयमिंद्रमीढ्व:सुपुत्रासुभगासति ॥५॥
पूषात्वेतोनयतुहस्तगृह्याश्विनात्वाप्रवहतांरथेन ॥ गृहान्गच्छगृहपत्नीयथासोवशिनीत्वंवि
दथमावदाथ: ॥ नीललोहितंभवतिकृत्यासक्तिर्व्यज्यते ॥ एधंतेअस्याज्ञातय:पतिर्बंधेषुब
ध्यते ॥ परादेहिशामुल्यंब्रह्मभ्योविभजावसु ॥ कृत्यैषापद्वतीभूत्व्याजायाविशतेपतिं ॥
अश्रीरातनूर्भवतिरुशतीपापयामुया ॥ पतिर्यद्वध्वो३वाससास्वमंगमभिधित्सते ॥६॥
येवध्वश्चंद्रंवहतुंयक्ष्मायंतिजनादुनु ॥ पुनस्तान्यज्ञियादेवानयंतुयतआगता: ॥ माविदन्प
रिपंथिनोयआसीदंतिदंपती ॥ सुगेभिर्दुर्गमतीतामपद्रांत्वरातय: । सुमंगलीरियंवधूरिमांसमे
तपश्यत ॥ सौभाग्यमस्यैदत्वायाथास्तंविपरेतन ॥ तृष्टमेत्कटुकमेतदपाष्ठवद्विषवन्नैत
दत्तवे ॥ सूर्यांया:पश्यरुपाणितानिब्रह्मातुशुंधति ॥७॥
गृभ्णामितेसौभगत्वायहस्तंमयापत्याजरदष्टिर्यथास: ॥ भगोअर्यमासवितापुरंधिर्मह्यंत्वादु
र्गार्हपत्यायदेवा: ॥ तांपूषंछिवतमामेरयस्वयस्यांबीजंमनुष्या३वंपति ॥ यानऊरुशतीविश्र
यातेयस्यामुशंत: प्रहरामशेपं ॥ तुभ्यमग्रेपर्यवहन्सूर्यांवहतुनासह ॥ पुन:पतिभ्योजायांदा
अग्नेप्रजयासह ॥ पुन:पत्नीमग्निरदादायुषासहवर्चसा ॥ दीर्घायुरस्याय:पतिजींवातिशरद:
शतं ॥ सोम:प्रथमोविविदेगंधर्वोविविदउत्तर: ॥ तृतीयोअग्निष्टेपतिस्तुरीयस्तेमनुष्यजा:
॥८॥
सोमोददग्दंधर्वायगंधर्वोददग्नये ॥ रयिंचपुत्रांश्चादादग्निर्मह्यमथोइमां ॥ इहैवस्तंमावियौ
ष्टंविश्वमायुर्व्यश्रुतं ॥ क्रीळंतौपुत्रैर्नप्तृभिर्मोदमानौस्वेगृहे ॥ आन:प्रजांजनयतुप्रजापतिरा
जरसायसमनक्त्वर्यमा ॥ अदुर्मंगलींपतिलोकमाविशशंनोभवद्विपदेशंचतुष्पदे ॥ अघोरच
क्षुरपतिघ्न्येधिशिवापशुभ्य:सुमना:सुवर्चा: ॥ वीरसूर्देवकामास्योनाशंनोभवद्विपदेशंचतुष्प
दे ॥ इमांत्वमिद्रमीढ्व:सुपुत्रांसुभगांकृणु ॥ दशास्यांपुत्रानाधेहिपतिमेकादशंकृधि ॥ सम्राज्ञीश्वशुरेभवसम्राज्ञीश्वश्र्वांभव ॥ ननांदरिसम्राज्ञीभवसम्राज्ञीअधिदेवृषु ॥ समंजंतुवि
श्वेदेवा:समापोहृदयानिनौ ॥ संमातरिश्वासंधातासमुदेष्ट्रीदधातुनौ ॥९॥
इतिसूक्तंपठेयु:पुरंध्र्योमंगलगीती:कुर्यु: ॥ कन्यावरयो:पित्रादिर्ज्योतिर्विदंवस्त्रादिनापूजयेत्
तद्दत्ता:सपूगीफलकुंकुमाक्षता: कन्यावरयोरंजलौदध्यात् ॥ वधूवरौचमनसेष्टदेवतांध्यायं
तौसमाहितौतिष्ठेतां ॥ अथज्यौतिषिकेनमंगलपध्यपाठपूर्वकंस्वोक्तकालेतदेवलग्नमितिप
ठित्वसुमुहूर्तमस्तु ॐ प्रतिष्ठेत्युक्तेसध्योंत:पटमुदगपसार्यकन्यावराभ्यांपरस्परशिरसोरं
जलिस्थतंडुलाध्यवकिरणंपरस्परनिरीक्षणंचकारणीयं ॥ तदावर: ॥ ॐ अभ्रातृघ्नींवरुणाप
तिघ्नींबृहस्पते ॥ इंद्रापुत्रघ्नींलक्ष्म्यंतामस्यैसवितु:सुवइतिजपन्कन्यांवीक्षेत ॥ ॐ अघोर
चक्षुपतिघ्न्येधिशिवापशुभ्य:सुमना:सुवर्चा: ॥ वीरसूर्देवकामास्योनाशंनोभवद्विपदेशंचतुष्प
दे ॥ इतिजपित्वादर्भाग्रेनतस्याभ्रुवोर्मध्यं ॐ भूर्भव:स्वरितिपरिमृज्यदर्भंनिरस्यापउपस्पृशे
त् ॥ ततस्त्रिवारंपंचवारंवापरस्परंशिरसिऋक् चवाइत्यादिखंडवाक्यांतेवधूपूर्वकमक्षतारोप
णंकारणीयम् ॥

N/A

References : N/A
Last Updated : July 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP