संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथमेधाजननप्रयोग:

संस्कारप्रकरणम् - अथमेधाजननप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ चतुर्थदिवसेआचम्यप्राणानायम्यदेशकालौसंकीर्त्य ममास्यकुमारस्योप
नयनव्रतसमाप्तिवेदग्रहणसामर्थ्यलक्षणमेधासिध्दिद्वाराश्रीपरमेश्वरप्रीत्यर्थंमेधाजननाख्यं
कर्मकरिष्ये ॥ इतिसंकल्प्यपुण्याहवाचनंकृत्वाअकृत्वावा मेधापरनामकब्रह्मवृक्षपूजांकरि
ष्ये ॥ वेध्यांपलाशशाखांप्रतिष्ठाप्यतत्रमेधायैनमइतिमंत्रेणावाहनाध्युपचारान्कृत्वायावकस
क्तुमिश्रमन्नंमोदकांश्चनिवेध्यपुनश्चपूर्ववदभ्यर्च्यब्रह्मचारिणाप्रणमय्यशुध्दजलपात्रोदकेन
सेचनंकुर्वताबटुनात्रि:प्रदक्षिणंकारयन्मंत्रंवाचयेत् ॥
ॐ सुश्रव:सुश्रवाअसियथात्वंसुश्रव:सुश्रवाअस्येवंमांसुश्रव:सौश्रवसंकुरु ॥ यथात्वंदेवानांयज्ञ
स्यनिधिपोस्येवहमहंमनुष्याणांवेदस्यनिधिपोभूयासं ॥ प्रतिप्रदक्षिणंमंत्रावृत्तिंप्रणामंचकार
येत् ॥ ततोब्रह्मचारिस्त्रात्वानवान्यज्ञोपवीताजिनमेखलादंडानुपनयनवत्समंत्रकंधृत्वापुरा
णानिपलाशसन्निधौविसृज्यपूर्वधृतवाससीगुरवेदत्वामेधामह्यमितिसूक्तंविप्रै:पाठयित्वाअस्यकर्मण:पुण्याहंभवंतोब्रुवंत्वितिस्वस्तिवाचनंकुर्यात् ॥ ॐ मेधांमह्यंमंगिरसोमेधांसप्त
र्षयोददु: ॥ मेधामिंद्रश्चाग्निश्चमेधांधाताददातुमे ॥ मेधांमेवरुणोराजामेधांदेवीसरस्वती ॥
मेधांमेअश्विनौदेवावाधत्तांपुष्करस्त्रजा ॥ यामेधाअप्सरस्सुगंधर्वेषुचयन्मन: ॥ दैवीयामानु
षीमेधासामामाविशतादिमाम् ॥ यन्मेनोक्तंतद्रमतांशकेयंयदनुब्रुवे ॥ निशामतन्निशामहै
मयिव्रतंसहव्रतेषुभूयासंब्रह्मणासंगमेमहि ॥ शरीरंमेविचक्षणंवाड्मेमधुमद्दुहा ॥ अवृध्दम
हमसौसूर्याब्रह्मणानीस्थ:श्रुतंमेमाप्रहासी: ॥ मेधांदेवींमनसारेजमानांगंधर्वजुष्टांप्रतिनोजुष
स्व ॥ मह्यंमेधांवदमह्यंश्रियंवदमेधावीभूयासमजराजरिष्णु ॥ सदसस्पतिमभ्दुतंप्रियामिं
द्रस्यकाम्यं ॥ सनिंमेधामयासिषं ॥ यांमेधांदेवगणा:पितरश्चोपासते ॥ तयामामेधयामेमे
धाविनंकुरु ॥ मेधाव्य१हंसुमना:सुप्रतीक:श्रध्दामना:सत्यमति:शुशेव: ॥ महायशाधारयि
ष्णु:प्रवक्ताभूयासमस्येस्वधयाप्रयोगे ॥ इतिमेधाजननांतउपनयनप्रयोग: ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP