संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ५५ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ५५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचराचराः ।आदावेव हि नोत्पन्नाः सर्गादौ कारणं विना ॥१॥न त्वमूर्तो हि चिद्धातुः कारणं भवितुं क्वचित् ।स्वात्मा शक्तः स मूर्तानां बीजमुर्वीरुहामिव ॥२॥स्वभावमेव सततं भावयन्भावनात्मकम् ।आत्मन्येव हि चिद्धातुः सर्वोऽनुभववान्स्थितः ॥३॥आस्वादयति यं भावं चिद्धातुर्गगनात्मकः ।लब्धः सर्गः प्रलापेन क्षीबः क्षुब्धतया यथा ॥४॥यदा सर्वमनुत्पन्नं नास्त्येवापि च दृश्यते ।तदा ब्रह्मैव विद्धीदं समं शान्तमसत्समम् ॥५॥चिन्नभश्चिन्नभस्येव पयसीव पयोद्रवः ।चित्त्वात्कचति यत्तेन तदेवेदं जगत्कृतम् ॥६॥स्वप्ने तदेव जगदित्युदेति विमला यथा ।काचकस्येव कचति तथेत्थं सादि सर्गखे ॥७॥चित्काचकस्य कचनं यथा स्वप्ने जगद्भवेत् ।तथैव जाग्रदविधं तत्स्वमात्रमिदं स्थितम् ॥८॥आदिसर्गे हि चित्स्वप्नो जाग्रदित्यभिशब्द्यते ।अद्य रात्रौ चितेः स्वप्नः स्वप्न इत्यपि शब्द्यते ॥९॥पूर्वप्रवृत्ता सरितां रूढाद्यापि यथास्थिता ।तरङ्गलेखा दृष्टीनां पदार्थरचना तथा ॥१०॥यथा वारितरङ्गश्रीः सरितां रचना मिता ।तथा चिद्व्योम्नि चिद्बीजसत्तान्तःसृष्टितामिता ॥११॥मृतस्यात्यन्तनाशश्चेत्तन्निद्रासुखमेव तत् ।भूयश्चोदेति संसारस्तत्सुखं नवमेव तत् ॥१२॥कुकर्मभ्यस्तु चेद्भीतिः सा समेह परत्र च ।तस्मादेते समसुखे सर्वेषां मृतिजन्मनी ॥१३॥मरणं जीवितं वास्तु सहजे वासने तयोः ।इति विश्रान्तचित्तोयः सोऽन्तःशीतल उच्यते॥१४॥सर्वसंवित्तिविगमे संविद्रोहति यादृशी ।भूयते तन्मयेनैव तेनासौ मुक्त उच्यते ॥१५॥अत्यन्ताभावसंवित्त्या सर्वदृश्यस्य वेदनम् ।उदेत्यपास्तसंवेद्यं सति वाऽसति सर्गके ॥१६॥यन्न चेत्यं न चिद्रूपं यच्चितेरप्यचेतितम् ।तद्भावैक्यं गतास्तज्ज्ञाः शान्ता व्यवहृतौ स्थिताः ॥१७॥चित्काचकाचकच्यं यज्जगन्नाम्ना तदुच्यते ।अत्यच्छे परमाकाशे बन्धमोक्षदृशः कुतः ॥१८॥चिन्नभःस्पन्दमात्रात्म संकल्पात्मतया जगत् ।सद्भूतमयमेवेदं न पृथ्व्यादिमयं क्वचित् ॥१९॥नेह देशो न कालोऽस्ति न द्रव्यं न क्रिया न खम् ।सदिवाखिलमुच्छूनं वाप्यनुच्छूनमप्यसत् ॥२०॥भाति केवलमेवेत्थं परमार्थघनं घनम् ।यन्न शून्यं न वाऽशून्यमत्यच्छं गगनादपि ॥२१॥साकारमप्यनाकारमसदेवातिभास्वरम् ।अतिशुद्धैकचिन्मात्रस्फारं स्वप्नपुरं यथा ॥२२॥निर्वाणमेवमिदमाततमित्थमन्त-श्चिद्व्योम्न आविलमनाविलरूपमेव ।नानेव न क्वचिदपि प्रसृतं न नानाशून्यत्वमम्बर इवाम्बुनिधौ द्रवत्वम् ॥२३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० जगतः परमार्थमयत्ववर्णनं नाम पञ्चपञ्चाशः सर्गः ॥५५॥ N/A References : N/A Last Updated : September 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP