संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ९८ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ९८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ९८ Translation - भाषांतर श्रीवसिष्ठ उवाच ।विवेकिनो विरक्ता ये विश्रान्ता ये परे पदे ।तेषां तनुत्वमायान्ति लोभमोहादयोऽरयः ॥१॥न हृष्यन्ति न कुप्यन्ति नाविशन्त्याहरन्ति च ।उद्विजन्तेऽपि नो लोकाल्लोकान्नोद्वेजयन्ति च ॥२॥न नास्तिक्यान्न चास्तिक्यात्कष्टानुष्ठानवैदिकाः ।मनोज्ञमधुराचाराः प्रियपेशलवादिनः ॥३॥सङ्गादाह्लादयन्त्यन्तः शशाङ्ककिरणा इव ।विवेचितारः कार्याणां निर्णेतारः क्षणादपि ॥४॥अनुद्वेगकराचारा बान्धवा नागरा इव ।बहिः सर्वसमाचारा अन्तः सर्वार्थशीतलाः ॥५॥शास्त्रार्थरसिकास्तज्ज्ञा ज्ञातलोकपरावराः ।हेयोपादेयवेत्तारो यथाप्राप्ताभिपातिनः ॥६॥विरुद्धकार्यविरता रसिका सज्जनस्थितौ ।अनावरणसौगन्ध्यैः परास्पदसुखाशनैः ॥७॥पूजयन्त्यागतं फुल्ला भृङ्गं पद्मा इवार्थिनम् ।आवर्जयन्ति जनतां जनतापापहारिणः ॥८॥शीतलास्पदवत्स्निग्धाः प्रावृषीव पयोधराः ।भूभृद्भङ्गकरं धीरा देशभङ्गदमाकुलम् ॥९॥रोधयन्त्यागतं क्षोभं भूकम्पमिव पर्वताः ।उत्साहयन्ति विपदि सुखयन्ति च संपदि ॥१०॥चन्द्रबिम्बोपमाकारा दारा इव गुणाकराः ।यशःपुष्पामलदिशो भाविसत्फलहेतवः ॥११॥पुंस्कोकिलसमालापा माधवा इव साधवः ।कल्लोलबहुलावर्तं व्यामोहमकरालयम् ॥१२॥लुठन्तमिव हेमन्तं लोडयन्तं जनास्पदम् ।वीचिविक्षोभचपलं परचित्तमहार्णवम् ॥१३॥तच्च रोधयितुं शक्तास्तटस्थाः साधुपर्वताः ।आपत्सु बुद्धिनाशेषु कल्लोलेष्वाकुलेषु च ॥१४॥संकटेषु दुरन्तेषु सन्त एव गतिः सताम् ।एभिश्चिह्नैरथान्यैश्च ज्ञात्वा तानुचिताशयान् ॥१५॥आश्रयेतैकविश्रान्त्यै श्रान्तः संसारवर्त्मना ।यस्मादत्यन्तविषमः संसारोरगसागरः ॥१६॥विना सत्सङ्गमन्येन पोतकेन न तीर्यते ।आस्तां किं मे विचारेण यद्भवेदस्तु तन्मम ॥१७॥इत्यन्तः कल्कमासाद्य न स्थेयं गर्तकीटवत् ।एकोऽपि विद्यते यस्य गुणस्तं सर्वमुत्सृजन् ॥१८॥अनादृतान्यतद्दोषं तावन्मात्रं समाश्रयेत् ।गुणान्दोषांश्च विज्ञातुमाबाल्यात्स्वप्रयत्नतः ॥१९॥यथासंभवसत्सङ्गशास्त्रैः प्राग्धियमेधयेत् ।दोषलेशमनादृत्य नित्यं सेवेत सज्जनम् ॥२०॥स्थूलदोषं त्वनिर्वाणं शनैः परिहरेत्क्रमात् ।याति रम्यमरम्यत्वं स्थिरमस्थिरतामपि ॥२१॥यथा दृष्टं तथा मन्ये याति साधुरसाधुताम् ।एष सोऽत्यन्त उत्पातो यः साधुर्याति दुष्टताम् ॥२२॥देशकालवशात्पापैर्महोत्पातोऽपि दृश्यते ।सर्वकर्माणि संत्यज्य कुर्यात्सज्जनसंगमम् ।एतत्कर्म निराबाधं लोकद्वितयसाधनम् ॥२३॥न सज्जनाद्दूरतरः क्वचिद्भवे-द्भजेत साधून्विनयक्रियान्वितः ।स्पृशन्त्ययत्नेन हि तत्समीपगंविसारिणस्तद्गतपुष्परेणवः ॥२४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ० सज्जनसमागमप्रशंसा नामाष्टनवतितमः सर्गः ॥९८॥ N/A References : N/A Last Updated : September 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP