संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १२७ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १२७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १२७ Translation - भाषांतर श्रीराम उवाच ।भगवन्कथयैतन्मे कथं भूगोलकं स्थितम् ।कथमृक्षगणो याति लोकालोकः कथं गिरिः ॥१॥श्रीवसिष्ठ उवाच ।यथा संकल्परचिता शिशोर्व्योमनि तिष्ठति ।वीटा चिन्मात्रबालेन कल्पितो भूस्तथाम्बरे ॥२॥यथा तिमिरिकाक्षाणां केशचन्द्रादिदर्शनम् ।चिदाकाशस्य सर्गादौ तथा पृथ्व्यादिदर्शनम् ॥३॥यथा संकल्पनगरं धार्यमाणं न दृश्यते ।धार्यते धार्यते मा च तथोर्व्यनुभवश्चितेः ॥४॥यद्यथा यावदाभाति चिति चित्त्वात्स्वभावतः ।तत्तथा तावदाभाति तत्र तत्र तदात्मकम् ॥५॥तिमिराक्रान्तनेत्रस्य केशोण्ड्रकमिवाम्बरे ।चिन्मात्रस्य महीगोलो यो भातः स तथा स्थितः ॥६॥ऊर्ध्वं वहन्त्यः सरितस्तदधस्ताद्हुताशनः ।चिति चेत्स्वप्नवद्भाति तत्तथा तत्स्थितं भवेत् ॥७॥तस्मात्पतन्ती भूर्भाता पतत्येवानिशं जगत् ।उत्पतन्ती तु चिद्भाता तथा नानात्मिका भवेत् ॥८॥स्तब्धभाता स्थिता स्तब्धा सालोका तु प्रकाशिनी ।निरालोका निरालोकलोकानामात्मनि स्थिता ॥९॥चिद्भानैकानुसारेण ताराचक्रं तथा मही ।असदेव सदैवेदं भातीदमविखण्डितम् ॥१०॥आलोकालोकमेवाथ नभःखातं ततो महत् ।तम एकार्णवाकारं स्थितं तत्र क्वचित्क्वचित् ॥११॥दूरत्वादृक्षचक्रस्य करालत्वान्महागिरेः ।क्वचित्तमः क्वचित्तेजस्तत्रैवाचत्वरेऽपि च ॥१२॥लोकालोकगिरेः पारे स्थितादाकाशमण्डलात् ।दशदिक्कं सुदूरेण ऋक्षचक्रं विवर्तते ॥१३॥आपातालदिवो नद्धमृक्षचक्रं तदम्बरे ।दशदिक्कं प्रसरति पतदूर्ध्वादृतेऽभितः ॥१४॥भूलोकमेव पातालयुतं नक्षत्रमण्डलम् ।पर्येति लोकालोकान्ते नान्यच्चित्कल्पनाच्च तत् ॥१५॥सलोकालोकभूलोकद्विगुणात्खादनन्तरम् ।पक्वाक्षोटस्य भिस्सेव स्थितं नक्षत्रमण्डलम् ॥१६॥द्विगुणा नभसस्तस्मादृक्षचक्रस्य पुष्टता ।दशदिक्कं विसरतो बिल्वत्वक्सदृशस्थितेः ॥१७॥संविद्धनस्य कचनं यादृशं कल्पनात्मकम् ।यदित्थं संनिवेशेन नन्वियं जागती स्थितिः ॥१८॥नक्षत्रचक्राद्द्विगुणं ततोऽन्यद्विद्यते नभः ।तच्च क्वचित्प्रकाशाढ्यं क्वचित्सान्द्रतमोमयम् ॥१९॥पर्यन्ते तस्य नभसः स्थितं ब्रह्माण्डखर्परम् ।एकमूर्ध्वे परमधो गगनं मध्यमेतयोः ॥२०॥योजनानां कोटिशतं पुष्टं वज्रदृढं च तत् ।स्थितं संवेदनमयं व्योम्नि व्योममयात्मकम् ॥२१॥सर्वदिक्कं महागोले नभसि स्वर्कतारकम् ।किमत्रोर्ध्वमधः किं स्यात्सर्वमूर्ध्वमधश्च वा ॥२२॥पतनमुत्पतनं गमनं स्थितंचित इति स्फुरितं न तु वस्तु तत् ।पतनमस्ति न चोत्पतनं न वागमनमागमनं स्थितमित्यपि ॥२३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अ० वि० भूगोलनिर्णयो नाम सप्तविंशाधिकशततमः सर्गः ॥१२७॥ N/A References : N/A Last Updated : October 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP