संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः २० निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः २० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २० Translation - भाषांतर श्रीवसिष्ठ उवाच ।संकल्पपुरुषस्त्वेष यद्यत्कल्पयति स्वयम् ।तत्तथा तादृशं पञ्चभूतात्मा भवतीव खम् ॥१॥सर्वं राम जगज्जातं तत्संकल्पं विदुर्बुधाः ।तादृग्रूपं पञ्चकात्मविषयोन्मुखमाततम् ॥२॥जगत्पदार्थसार्थस्य विराट् सर्वस्य कारणम् ।कारणेन समान्येव कार्याणि च भवन्त्यतः ॥३॥यथैष स विराडेव विराट् प्रत्येकमात्मनि ।स्वसंविदि प्रसरति बोधवान्न त्वबोधवान् ॥४॥आसरीसृपमारुद्रमेवमभ्युदितो भ्रमः ।अणावप्यद्रिविस्तारो बीजकोश इव द्रुमः ॥५॥आसरीसृपमारुद्रं विराट् प्रत्येकमात्मनि ।पराणावप्यनन्तात्मबोधतो न त्वबोधतः ॥६॥यादृगेव विराडात्मन्येष विस्तार आगतः ।तादृगेवेह सर्वस्मिन्नणुमात्रेऽपि भूतके ॥७॥परमार्थेन न स्थूलं न सूक्ष्मं किंचन क्वचित् ।यद्यथा विततं यत्र तत्तथाश्वनुभूयते ॥८॥मनश्चन्द्रमसो जातं मनसश्चन्द्र उत्थितः ।जीवाज्जीवोऽथवैकैषा सत्ता द्रवजलाङ्गवत् ॥९॥शुक्रसारं विदुर्जीवं प्रालेयकणसंनिभम् ।आनन्दोऽचलसंदोहस्तत एव प्रवर्तते ॥१०॥तं चेतति तदाभासं पूर्णमात्मस्थमात्मना ।तत्र तन्मयतां धत्ते तेन तन्मयरूपिणी ॥११॥जीवसंविदथैषान्तर्यदुपायाति पञ्चताम् ।न तत्र कारणं किंचिद्विद्यते न च कार्यता ॥१२॥प्रतियोगिव्यवच्छित्तेरभावात्स्वस्वभावयोः ।स्वभावोक्तिर्न चैवात्र भवत्यर्थानुसारिणी ॥१३॥जीवो जीवत्वमेव स्वजीवत्वादेव च स्वतः ।अन्तस्त्वेन वहिष्ट्वेन दृश्यते न च वायुवत् ॥१४॥नीहारेणेव संवीतश्चेत्यवस्तुपरायणः ।जात्यन्ध इव पन्थानं मारुतात्मा न पश्यति ॥१५॥जगज्जृम्भिकया जीवः स्वमैक्यं द्वित्वमास्थितः ।स्पन्दशक्त्येव पवन आवृतात्मा न पश्यति ॥१६॥अज्ञानस्य महाग्रन्थेर्मिथ्यावेद्यात्मनोऽसतः ।अहमित्यर्थरूपस्य भेदो मोक्ष इति स्मृतः ॥१७॥ 'व्यपगतघनचेतनः समन्ता-दहमिति नूनमबुध्यमान आस्व ।अनभिधघनचेतनैकरूपःक्षितसदसत्सदसत्सदोदितश्च ॥१८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षोपायेषु निर्वाणप्रकरणे उत्तरार्धे जीवनिर्वाणयोगोपदेशो नाम विंशः सर्गः ॥२०॥ N/A References : N/A Last Updated : September 26, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP