संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथव्रतोध्यापनहोम:

व्रतोदयान - अथव्रतोध्यापनहोम:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ आचार्य:प्रातर्नित्यविधिंनिर्वर्त्यस्थापितदेवता:पूजयेत् ॥ देवतास्थापनात्पश्चिमतो
होमानुसारेणस्थंडिलंनिर्मायतत्रस्वशाखोक्तविधिनास्थंडिलसंस्कारपूर्वकंबलवर्धननामानम
ग्निंप्रतिष्ठाप्यध्यात्वाऽन्वादध्यात् ॥
क्रियमाणेअमुकव्रतोध्यापनहोमेदेवतापरिग्रहाथमन्वाधानंकरिष्ये अस्मिन्नन्वाहितेग्नावि
त्याध्याज्यभागांतेकृतेयजमान: इमान्युपकल्पितहवनीयद्रव्यणियायायक्ष्यमाणदेवतास्ता
भ्यस्ताभ्योमयपरित्यक्तानिनममेत्युद्देशत्यागौकुर्यात् ॥
तत:सर्त्विगाचार्य:प्रधानहोमंकृत्वाब्रह्मादिमंडलदेवतानांतत्तन्मंत्रैर्नाममंत्रैर्वाज्यहोमंकुर्यात् ॥
तत्रक्रम: ॥ आदौप्रणव:सर्वत्र ॥ ॐ ब्रह्मणेस्वाहा ॥ सोमायस्वाहा० ईशानायस्वाहा० ॥
इंद्राय० ॥ अग्नये० ॥ यमाय० ॥ निऋतये० ॥ वरुणाय० ॥ वायवे० ॥ अष्टवसुभ्य:० ॥ एकादशरुद्रेभ्य० ॥ द्वादशादित्येभ्य:० ॥ अश्विभ्यां० ॥ विश्वेभ्योदेवेभ्य:० ॥ सप्तय
क्षेभ्य:० ॥ सर्पेभ्य:स्वा० ॥ गंधर्वाप्सरोभ्य:० ॥ स्कंदाय० ॥ नंदीश्वराय० ॥ शूलाय० ॥
महाकालाय० ॥ दक्षाय० ॥ दुर्गायै० ॥ विष्णवे० ॥ स्वधायै० ॥ मृत्युरोगेभ्य:० ॥ गणपतये० ॥ अभ्ध्य:० ॥ मरुभ्ध्य:० ॥ भूम्यै० ॥ गंगादिनदीभ्य:० ॥ सप्तसागरेभ्य:० ॥ मेरवे० ॥ गदायै० ॥ त्रिशूलाय० ॥ वज्राय० ॥ शक्तये० ॥ दंडाय० ॥ खड्गाय० ॥ पाशाय० ॥ अंकुशाय० ॥४०॥
गौतमाय० ॥ भरद्वाजाय० ॥ विश्वामित्राय० ॥ कश्यपाय० ॥ जमदग्नये० ॥ वसिष्ठाय० ॥ अत्रये० ॥ अरुंधत्यै० ॥ ऐंध्यै० ॥ कौमार्यै० ॥ ब्राह्म्यैस्वा० ॥ बाराह्यै० ॥ चामुंडायै० ॥ वैष्णव्यै० ॥ माहेश्वर्यै० ॥ वैनायक्यैस्वाहा ॥५६॥
इतिलिंगतोभद्रदेवता: ॥ असितांगभैरवायस्वाहा ॥ रुरुभैरवाय० ॥ चंडभैरवाय० ॥ क्रोधभैरवाय० ॥ उन्मत्तभैरवाय० ॥ कपालभैरवाय० ॥ भीषणभैरवाय० ॥ संहारभैरवायस्वाहा ॥
स्विष्टकृदादिप्रायश्चित्तहोमांतेयजमानान्वारब्धआचार्योधामंतइतिपूर्णाहुतिंहुत्वाअभ्ध्यइदं० ॥ ततोहोमशेषंसमाप्यस्थापितकलशोदकेनसकुटुंबंयजमानंसमुद्रज्येष्ठाइत्यादिभिर्व्रतदेवता
कमंत्रैश्चाभिषिंचेत् ॥
ततोयजमान: आचार्यंसंपूज्यतस्मैस्वत्सांगांदत्त्वाऋत्विग्भ्यश्चयथाशक्तिदक्षिणांदत्त्वाश्रेय:
स्वीकृत्य स्थापितदेवतानामुत्तरपूजांकृत्वाग्निंसंपूज्य देवतापीठंसदक्षिणमाचार्यदत्त्वायथा
शक्तिब्राह्मणान्भोजयित्वातेभ्योभूयसींदक्षिणांदत्त्वाब्राह्मणैर्व्रतसंपूर्णतांवाचयित्वाविष्णुंस्मृ
त्वाकर्मेश्वरार्पणंकृत्वासुहृध्युतोभुंजीत ॥ इतिसर्वसामान्यव्रतोध्यापनप्रयोग: ॥

N/A

References : N/A
Last Updated : August 07, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP