संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथशनैश्वरव्रतम्

व्रतोदयान - अथशनैश्वरव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तिथ्यादिसंकीर्त्य आत्मन:अखिलदु:खदौर्भाग्यनिरसनपूर्वकंइहजन्मनिजन्मांतरेच
अतुलसुखपुत्रपौत्रधनधान्याध्यभिवृध्द्यर्थंशनैश्चरव्रतंकरिष्ये ॥
शनैश्चरंदीर्घदेहंदंडपाशधरंतथा ॥ पिंगाक्षंस्थूलदेहंचध्यायामिरविनंदनम् ॥ इतिध्यात्वा ॥
शमग्निरग्निभिरितिवैदिकेन ॐ शनैश्चरायनमइतिनाममंत्रेणवापूजयेत् ॥
अत्रप्रधानंशनैश्चरंमीसमित् १ तिल २ आज्य ३ द्रव्यै: प्रत्येकमष्टोत्तरशतसंख्याकाहुति
भि: ब्रह्मादिदेवताश्चैकैकयाज्याहुत्या ॥ ततोविप्रंसंपूज्यप्रस्थतिलानांवायनंसदक्षिणंदत्त्वा
देवंविसर्जयेत् ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP