संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथगणपत्यथर्वशीर्षपुरश्चरणं

व्रतोदयान - अथगणपत्यथर्वशीर्षपुरश्चरणं

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ कर्ताआचम्यप्राणानायम्यदेशकालाध्युल्लिख्यममश्रीगणपतिप्रसादसि ध्दयामुकफ
लावाप्तयेस्वयंब्राह्मणद्वारावामुकसहस्त्रदिसंख्यात्मकंगणपत्यथर्वशीर्षपुरश्चरणंकरिष्यइतिसंकल्प्य निर्विघ्नतासिध्दयैगणपतिंसंपूज्यभूशुध्दयादिनात्मानंपावयित्वा ॥
अस्यैकाक्षरगणपतिमंत्रस्य गणकऋषि: निचृद्गायत्रीछंद: गणपतिर्देवता गंबीजं ॐ शक्ति: गणपतिप्रीत्यर्थेन्यासेपूजनेजपेचविनियोग: ॥
गणकऋषंयेनम:शिरसि निचृद्गायत्रीछंदसेमोमुखे गणपतिदेवतायैनमोहृदये गंबीजायनमो
गुह्ये ॐ शक्तयेनम: पादयो: ॥
ॐ गांअंगुष्ठाभ्यांनम: गींतर्जनीभ्यां० गूंमध्यमाभ्यां० गैअनामिकाभ्यां० गौंकनिष्ठिका
भ्यां० ग:करतलकरपृष्ठाभ्यां० ॥
एवंहृदयादिषडंगंविधायपुरुषसूक्तन्यासकलशपूजादिकुर्यात् ॥ गजवदनमचिंत्यं० इतिध्या
त्वा ॐ एकदंतायविद्महे० ॐ गंगणपतयेनमइतिमंत्रेणषोडशोपचारैर्गणपतिमभ्यर्च्यक्षमा
प्य जपंसंकल्प्यनिर्दिष्टप्रकारेणन्यासादिविधायमूलेनाष्टवारंव्यापकंकृत्वा गनपतिंध्यात्वा
मानसै:पंचोपचारै:संपूज्य ॥
मानसोपचाराश्चेत्थं ॥ लंपृथिव्यात्मनेगंधतन्मात्रप्रकृत्यात्मनेएकाक्षरगणपतयेनम: ॥
कनिष्ठिकाभ्यांचंदनंपरिकल्पयामि ॥
एवंसर्वत्र ॥ हंआकाशात्मनेशब्दतन्मात्रप्रकृ० तर्जन्यंगुष्ठाभ्यांपुष्पंपरि० ॥ यंवाय्वात्मने
स्पर्शतन्मात्रप्रकृ० तर्जन्यंगुष्ठाभ्यांधूपंपरि० ॥
रंअग्न्यात्मनेसर्वतन्मात्रप्रकृ० सर्वपदार्थान्परि० ॥ ततोमालांमूलेनत्रि:प्रोक्ष्य: ॥ मांमालेम
हामाये० ॐ ह्रींसिध्दयैनमइतिमालांप्रार्थ्य ॐ गंअविघ्नंकुरुमालेत्वंजपकालेसदामम ॥
त्वंमूलंसर्वमंत्राणामिष्टसिध्दिकरीभव ॥
एकाक्षरगणपतिमंत्रं १०८ जप्त्वापुन:पूर्ववन्न्यासादिकृत्वागुह्यातिगुह्यगोप्तात्वं० इति
जपंनिवेध्य त्वंमालेसर्वदेवानांप्रीतिदाशुभदाभव ॥
शिवंकुरुष्वमेभद्रेयशोवीर्यंचसर्वदा ॥ इतिमालांशिरसिनिधायअथर्वशीर्षंशतवारंविवक्षितसं
ख्ययावाजप्त्वांतेजपंनिवेध्यपुन:पूर्ववन्मानसै:पंचोपचारै:पूजयेत् ॥
जपादौएतदथर्वशीर्षमित्यादिफलश्रुते:प्रत्यावृत्तिनावृत्ति:किंत्वंतेसकृदेव ॥ इतिजपविधि: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP