संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथकूपतडागादौमृतदोषशांति:

व्रतोदयान - अथकूपतडागादौमृतदोषशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तत्रादौसूतकोत्तरंमृतदुष्टजलाशयात्सहस्त्रशतादिकलशान्विप्रादिवर्णगवादिपशुतार
तम्येनबहिर्निष्कास्याचमनादिदेशकालकीर्तनांतेऽस्मिन्कूपेनृगवादिमरणजन्यदोषनिबर्ह
णद्वाराऽस्यसर्वेषांजलपानावगाहादौजलशुध्दयेशांतिंकरिष्ये ॥
इतिसंकल्प्यगणेशपूजनाध्याचार्यवरणांतंकुर्यात् ॥ आचार्य:प्रादेशकरणांतेस्थंडिलात्पूर्वत:
सर्वतोभद्रेमहीध्यौरित्यादिनाविधिवत्स्थापितकलशेसुवर्णप्रतिमायां तत्त्वायामीतिवरुणमा
वाह्यसंपूज्याग्निंप्रतिष्ठाप्यग्रहान्संपूज्यान्वादध्यात् ॥
चक्षुषीआज्येनेत्यंतेग्रहानुत्कीर्त्यप्रधानंवरुणंतिलसर्पिर्भ्यांप्रतिद्रव्यं १००८ वा १०८ आहुति
भि:शेषेणत्यादिद्रव्यत्यागांतेकर्मणिकृतेन्वाधानुसारेणहुत्वाजलशुध्दिंकुर्यात् ॥
ब्रह्मकूर्चविधिनासाधितंपंचगव्यंसप्तमृद:गंगादिपुण्यनदीजलानिजीर्णकूपप्रस्त्रवणोदकानिवातत्तन्मंत्रै:कूपेप्रक्षिप्य कुंडभस्मतिलामलकशंखोदकविष्णुपादोदकानिचक्षिप्त्वाप्रायश्चित्त
सूक्तानिपुरुषसूक्तंपवमानसूक्तंनतमंहोइतिवाइतिअस्यवामीयंकस्यनूनमित्यादीनिवारुणसू
क्तानिजप्त्वावगाह्यशांतिंपठेत् ॥
अस्यकर्मण:पुण्याहंभवंतोब्रुवंत्वित्यादिपुण्याहंवाचयित्वास्विष्टकृदादिहोमशेषंसमाप्ययजमा
नाभिषेकमाचार्यपूजनादिकृत्वातस्मैगामन्येभ्योदक्षिणांदत्त्वा ब्राह्मणभोजनंसंकल्प्यकर्मेश्व
रार्पणंकुर्यात् ॥ इतिकूपतडागादौमृतदोषशांति: ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP