संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथवापीकूपतडागाध्युत्सर्ग:

व्रतोदयान - अथवापीकूपतडागाध्युत्सर्ग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ कर्तासपत्नीकोवस्त्राभरणगंधमाल्याध्यलंकृतोदेशकालौसंकीर्त्यअमुकशर्मणोममसर्व
पापक्षयपूर्वकरुद्रालयगमनानेककल्पव्यापिस्वर्गलोकहर्षपरार्धद्वयकालव्यापितामहस्तप:प्र
भृतिलोकांगनासहितनागपूर्वकांगनासहितपरमविष्णुपदप्राप्तिकामश्चामुकजलाशयोत्सर्गंकरिष्ये वा स्वकृततडागस्यसर्वभोगार्हत्वसिध्दिद्वाराश्रीपरमेश्वरप्रीत्यर्थंशौनकोक्तविधिनो
त्सर्गंकरिष्येइतिसंकल्पयेत् ॥
कूपस्यारामस्यचकूपारामयोरितिवासंकल्पऊह्य: ॥ तदंगत्वेनगणपतिपूजनंपुण्याहवाचनं
मातृकापूजनंनांदीश्राध्दमाचार्यवरणंचकरिष्येइतिसंकल्प्यक्रमेणतानिकृत्वा गंधाध्यलंकृत
मुदकुंभंपुरस्कृत्यसपत्नीक:सबांधव:स्वस्तिनोमिमीतामितिवेदघोषेणभेर्यादिनादेनचतडाग
देशंगत्वातंप्रदक्षिणीकृत्यपश्चिमद्वारेणमंडपंप्रविशेत् ॥
तदभावेतडागादिपश्चिमतटेप्राच्यैशान्युदीच्यन्यतरदिक्प्रवणांमार्जनोपलेपनवितानबन्धनकदलीस्तंभाम्रपल्लवाध्यलंकृतांभुवुंप्रविशेत् ॥
तत्राचार्य:यदत्रसंस्थितमितिसर्षपान्विकीर्यशुचीवइतितृचेनपंचगव्येनभुवंप्रक्ष्यापोहिष्ठेतितृ
चेनाभ्दि:प्रोक्ष्यस्वस्त्ययनंतार्क्ष्यमितिप्रार्थ्य संस्कृतभुवोमध्येकुंडस्थंडिलंवाहस्तमात्रंकृत्वा
तत्पूर्वभागेहस्तोच्छ्रायांचतुरस्त्रांकूर्मपृष्ठोन्नतांवेदिंकृत्वाकुंडस्थंडिलान्यतरैशानभागेग्रहवे
दिंनैऋत्यांवास्तुवेदिंचकृत्वामंडपपक्षेऽग्निमीळइत्यादितोरणाभिमंत्रनपूर्वकं पर्जन्यादिदेवता
पूजनप्रभृतिप्रागादिशाखामूलेषुकुंभस्थापनांतंकुर्यात् ॥
ततोवास्तुपूजनपक्षेपूर्वकृतनैऋतवेध्यांचतु:षष्टिपदंवास्तुमंडलंकृत्वा तत्रदेवताआवाह्यपूज
येत् ॥ अत्रवास्तुमंडलंषण्णवत्यधिकशतसंख्यपदकंकार्यमित्युक्तंकौस्तुभे ॥
केचित्तुतडागादौसैकविंशतिशच्छतपदंकूपेषुचतुश्चत्वारिंशच्छतपदमित्याहु: ॥
प्राग्वेध्यांसर्वतोभद्रेब्रह्मादिमंडलदेवताश्चावाह्यसंपूज्य मंडपाध्यभावपक्षेतुप्रार्थनानंतरमेवो
पविश्यमंडूकादीनामग्न्युत्तारणंकृत्वातेष्वाहनादिपूजांमंडूकादिमंडलदेवताश्चावाह्यसंपूज्य
मंडपाध्यभावपक्षेतुप्रार्थनानंतरमेवोपविश्यमंडूकादीनामग्न्युत्तारणंकृत्वातेष्वावाहनादिपूजां
मंडूकादिदेवताभ्योनमइतिकुर्यात् ॥
स्थंडिलोपलेपनादिपूर्वकमग्निंप्रतिष्ठाप्यचत्वारिशृंगेत्यादिध्यानांते ग्रहयज्ञपक्षेग्रहाणामा
वाहनादिपूजांतंकृत्वातदीशान्यांकलशस्थापनादिवरुणपूजांतंकृत्वाग्ने:पश्चिमतउपविश्य ॥
समिद्वयमादायान्वाधानंकुर्यात् ॥ चक्षुषीआज्येनेत्यंतेग्रहयज्ञवास्तुपक्षेतद्देवतान्वाधान
पूर्वकंतदभावेवक्ष्यमाणदेवतान्वाधानमेवकुर्यात् ॥
अत्रप्रधानं अप:पंचविंशतिवारमाज्येन अप:नववारंसक्तुभि: पुनरप:नववारंघृताक्तलाजद्र
व्येन वरुणमेकत्रिंशद्वारमाज्येन पुनर्वरुणमष्टवारंचरुणामंडलदेवता:प्रत्येकंदशदशघृताक्त
तिलाहुतिभिरेकैकाज्याहुत्यावा ॥
शेषेणस्विष्टकृतमित्यादि ॥ पात्रासादनेचरुस्थाल्यासहसक्तुलाजस्थाल्योरप्यासादनं ॥
प्रणीताप्रणयनांतेअग्नेरीशानदेशेमहीध्यौरितिभूमिंस्पृष्ट्वाओषधय:समितिधान्यंप्रक्षिप्य
तत्रप्रागग्रान्कुशान्निधाय कलशंइमंमेगंगेइतिगंगादिमहानदीजलेनापूर्ययुवंवस्त्राणीतिवासोवे
ष्टितंगंधद्वारामितिगंधपुष्पार्चितंचकृत्वापंचपल्लवदूर्वायवपंचरत्नहिरण्यफलानिअश्वत्थेव
इत्यादितत्तन्मंत्रै:प्रक्षिप्यमंडूकादिरुपाणितूष्णींप्रक्षिपेत् ॥
तत:पूर्णादवींतिपूर्णपात्रपिहिताननंतंकलशमाकलशेषुधावतीतिमंत्रेणतेषुकुशेषुनिधाय तस्मि
न्कलशेनिहितप्रमायांवरुणंसंपूज्य कलशस्यमुखेविष्णुरित्यभिमंत्र्य देवदानवसंवादइतिप्रा
र्थ्यपवित्रांतर्हितेशूर्पेतूष्णींद्वात्रिंशद्वारंनिरुप्य तावद्वारंप्रोक्ष्यपयसिश्रपयेत् ॥
तत:पयोदधिभ्यामालोडितसक्तूनेकस्यांस्थाल्यामन्यस्थाल्यामाज्यमिश्रितलाजांश्चप्रक्षि
प्याज्येनसहचरुसक्तुलाजानांपर्यग्निकरणंसंमार्गांतेसक्तून् लाजांश्चाग्नावधिश्रित्याभिघार
णादिबर्हिरासादनमाज्यदक्षिणत:सांतरमुदक् संस्थंकृत्वाचरुमभिघार्यर्बर्हिषिआसादयेत् ॥
ततआज्यभागांतेकृतेग्रहवास्त्वादिपक्षेतध्दोमांतेप्रधानाहुतीर्जुहुयात् ॥
आपोहिष्ठेतिनवानामांबरीष:सिंधुद्वीपआपोगायत्रीपंचमीवर्धमानासप्तमीप्रतिष्ठाअंत्येद्वे
अनुष्टुभौअमुकजलाशयोत्सर्गप्रधानाज्यहोमेविनियोग: ॥
एवंकूपादावूह्यं ॥ ॐ आपोहि० चक्षसेस्वाहा १ योव:० २ तस्माअ० ३ शंनोदेवी० ४ ईशानावा० ५ अप्सुमेसोमो० ६ आप:पृणीत० ७ इदमाप:० ८ आपोअध्या० वर्चसास्वाहा ९ ॥
आपोअस्मानितिपंचानांदेवश्रवाऋषि: आपोदेवताआध्यास्तिस्त्रस्त्रिष्टुभ: अंत्येद्वेअनुष्टु
भौ० ॐ आपोअस्मान्मा० एमिस्वाहा १ ॐ द्रप्सश्चस्कंदप्रथमाँअनुध्यूनिमंचवोनिमनुय
श्चपूर्व: ॥
समानंयोनिमनुसंचरंतंद्रप्संजुहोम्यनुसप्तहोत्रा:स्वाहा २ ॐ यस्तेद्रप्स:स्कंदतियस्तेअंशुर्बा
हुच्युतोधिषणायाउपस्थात् ॥
अध्वर्योर्वापरिवाय:पवित्रात्तंतेजुहोमिमनसावषट्‍कृतंस्वा० ३ ॐ यस्तेद्रप्स:स्कन्नोयस्तेअंशु
रयश्चय:परस्तुचा ॥
अयंदेवोबृहस्पति:संतंसिंचंतराधसेस्वा० ४ ॐ पयस्वतीरोषधय:पयस्वान्मामकंवचं: ॥
अपांपयस्वदित्पयस्तेनमासहशुंधतस्वाहा ५ समुद्रादूर्मिरित्येकादशर्चस्यसूक्तस्यवामदेवऋ
षि:आपोदेवतात्रिष्टुप् छंद:अंत्याजगती० ॐ समुद्रादूर्मि० १ ॐ वयंनाम० २ चत्वारिशृं
गा० ३ त्रिधाहितं० ४ एताअर्षंति० ५ सम्यक्स्त्रवंति० ६ सिंधोरिव० ७ अभिप्रवंत० ८ कन्याइव० ९ अभ्यर्षत० १० धामंतेविश्वं० ११ ततोदर्व्यामाज्येनोपस्तीर्यसक्तुभ्योद्विरव
दायहविरभिघार्यावत्तमभिघारयेत् एवंपुन:पुनरवदायनवाहुतीर्जुहुयात् ॥
प्रसुवइतिनवर्चस्यसूक्तस्यसिंधुक्षित्प्रैयमेधऋषि:आपोदेवताजगतीछंद:अमुकजलाशयोत्सगप्रधानसक्तुहोमेवि० ॥
प्रसुवआपो० १ प्रतेरद० २ दिविस्वनो० ३ अभित्वासिंधो० ४ इमंमेगंगे० ५ तृष्टामया० ६ ऋजीत्येनी० ७ स्वश्वासिंधु:० ८ सुखंरथं० ९ ॥
ततोदक्षिणेनतडागंसयजमानआचार्योलाजानादायप्राग्भागेगत्वातत्रोपविश्यभुवंप्रक्षाल्यतस्यां
हस्तेनादायलाजानांनवाहुतीर्जुहुयात् ॥
अंबयोयंतीतिनवानांमेधातिथिऋषि:आपोदेवताआध्यास्तिस्त्रोगायत्र्य:चतुर्थीपुरउष्णिक् पंचम्यनुष्टुप् षष्ठीप्रतिष्ठाअंत्यास्तिस्त्रोनुष्टुभ: जलाशयस्यचतुर्दिक्षुलाजहोमे० ॥
ॐ अंबयोयं० १ अमूर्या०  अपोदेवी० ३ अप्स्वं १ तर० ४ अप्सुमे० ५ आप:पृणीत० ६
इदमाप:० ७ आपोअध्या० ८ संमाग्ने० ९ ॥
एवमुत्तरपश्चिमदक्षिणादिक्षुनवलाजाहुतीर्जुहुयात् ॥ क्रमेणउक्तेष्वाज्यसक्तुलाजहोमेषुसर्व
त्राभ्द्यइदंनममेतित्याग: ॥ (अयंलाजहोमोनवर्ग्भि:सकृदग्नावेवोक्तोबालकृष्णपध्दतौ)
अथाग्ने:पश्चिमतउपविश्यैकत्रिंशदाज्याहुतीर्जुहुयात् ॥
नहितइत्येकत्रिंशदृचस्यजीगर्तिं;शुन:शेपऋषि:वरुणोदेवताआध्यादशत्रिष्टुभ:ततएकविंशतिर्गायत्र्य: आज्यहोमेवि० ॥
ॐ नहितेक्षत्रं० १ अबुध्ने० २ उरुंहिराजा० ३ शतंतेरा० ४ अमीयऋक्षा० ५ तत्त्वायामि० ६ तदिन्नक्तं० ७ शुन:शेपोह्य० ८ अवतेहेळो० ९ उदुत्तमं० १० यच्चिध्दिते० ११ मानोवधा० १२ विमृळीका० १३ पराहिमे० १४ कदाक्षत्र० १५ तदित्समा० १६ वेदायो० १७ वेदमासो० १८ वेदवातस्य० १९ निषसाद० २० अतोविश्वा० २१ सनोविश्वाहा० २२ बिभ्रद्दापिम० २३ नयंदिप्संति० २४ उतयोमा० २५ परामेयं० २६ संनुवोचा० २७ दर्शन्नु० २८ इमंमेवरुण० २९ त्वंविश्वस्य० ३० उदुत्तमं० ३१ ॥
सर्वत्रवरुणायेदंनममेतित्याग: ॥ ततश्चरोरवदानसंपदाष्टावाहुतीर्जुहुयात् ॥
प्रसम्राजइत्यष्टर्चस्यसूक्तस्यात्रिऋषि:वरुणोदेवतात्रिष्टुप् छंद: ॥ अमुकजलाशयोत्सर्गप्रधा
नचरुहोमेवि० ॥
ॐ प्रसम्राजे० १ वनेषुव्यं० २ नीचीनंवारं० ३ उनत्तिभू० ४ इमामूष्वा० ५ इमामूनु० ६ अर्यम्यंवरुण० ७ कितवासो० ८ ॥
सर्वत्र वरुणायेदंन० मंडलदेवतानामन्वाधानानुसारेणजुहुयात् ॥ ततोदर्व्यामुपस्तीर्यस्त्रुवेणा
ज्यमादायसक्तुलाजचरुणामुत्तरार्धात्सकृद्दिर्वायथाधिकारमवदायद्विरभिघार्यस्विष्टकृदादि
प्रायश्चित्तहोमांतेकृते ग्रहमखादिसत्त्वेमाषभक्तबलिदानादिशिख्यादिभ्य:पायसबल्यादिदत्त्वा
पूर्णाहुत्यंतंकृत्वातत:प्रणीतानिनयनसंस्थाजपपरिस्तरणविसर्जनपरिसमूहनादि ॥
तत:स्थापितकलशोदकैकदेशेनाचार्योदूर्वापल्लवैरुदड्मुखस्तिष्ठन्सबांधवस्यप्राड्मुखस्ययज
मानस्याभिषेकंकुर्यात्समुद्रज्येष्ठा:स०सुरास्त्वामित्यादिदिभिरभिषेकमंत्रै: ॥
तत्रपत्नीवामतउपविशेत् ॥ ततोधृतश्वेतवस्त्राणांसर्वेषांश्वेतचंदनपुष्पमालाभिराचार्योर्चनं
कुर्यात् ॥
ततआचार्य:सयजमानबांधवस्तडागंप्रदक्षिणीकृत्यजलाग्न्यौ:परितआज्यधारांरक्षोहणमितिसू
क्तेनकुर्वंतोऽग्निंप्रदक्षिणीकुर्यु: ॥
तत:स्थापितकुंभात्कूर्मादिरुपाण्युध्दृत्यडागमध्येसाचार्योयजमान:कुंभंनिदध्यात् ॥
तथाकूपादावपि ॥ ततोस्मैतडागायकूपायवास्वस्तिभवंतोब्रुवंत्वितिब्राह्मणानवाचयेत ॥
तेचास्मैतडागायस्वस्तीतिवदेयु: ॥ कूपादावप्येवमूह्यं ॥ तत:पश्चिमतीरएवसर्वतीरेषुवाश
तंयथाशक्तिब्राह्मन्भोजयित्वायथाशक्तितेभ्योदक्षिणांदत्त्वोभयमपिसंकल्प्यवावाहितब्रह्मा
दीनामन्येषांग्रहादीनांचोत्तरपूजनपूर्वकंविसृष्टानामाचार्यायनिवेदनंकृत्वाजलमध्येपश्चिमतीर
मारभ्यैशानदिक्पर्यंतंपुच्छाग्रान्वारब्धोगांनयेत् ॥
इमांधियमितिमंत्रस्यनाभाकऋषि:वरुणोदेवताजलाशयेगोरुत्तारणेविनियोग: ॥
ॐ इमांधियंशिक्षमाणस्यदेवंक्रतुंदक्षंवरुणसंशिशाधि ॥ ययातिविश्वादुरितातरेमसुतर्माण
मधिनावंरुहेम ॥ इतिमंत्रेण ॥ (इरावतीतिमंत्रेणेत्यन्यत्र० ॥
अवतीर्यमाणांतांगामनुमंत्रयीत ॥ इदंसलिलंपवित्रंकुरुष्वशुध्दा:पूताअमृता:संतुनित्यं ॥
मांतारयंतीकुरुतीर्थाभिषेकंलोकाल्लोकंतरतेतीर्यतेचेति ॥ गोरुत्तरणंवापीकूपयोर्नितिकेचित् ॥ ततईशान्यांपरपारेगत्वा जानुदघ्नजलेउदड्मुख्यागो:पुच्छमादायगुरुणान्वितोयजमान:
सकुशैर्यवतिलै:स्वशाखोक्तरीत्या देवर्षिपितृणांतर्पणंकुर्यात् ॥
तत्रप्राड्मुखोदेवानुदड्मुखऋषीन्दक्षिणामुख:पितृंस्तर्पयेत् ॥ ततआपोअस्मान्मातरइत्युत्तीर्य
सूयवसाभ्दगवतीहिभूयाइतिगामैशान्यांदिशिस्थापयेत् ॥
यदिगौर्हिंकुर्याध्दिंकृण्वतीवसुपत्नीत्यनुमंत्रयेत् ॥ ततोवस्त्रवेष्टितकंठांहेमश्रृंगींरौप्यखुरांता
म्रपृष्ठांकांस्यदोहांवृषप्रजांतांगामाचार्यायदध्यात् ॥
यज्ञसाधनभूतायाविश्वस्याघप्रणाशिनी ॥ विश्वरुपधरोदेव:प्रीयतामनयागवा ॥
यदिगोरुत्तारणकालेछंदोगद्वारापल्लवाख्यसामगानंकार्यतेतदासामगायैतद्गोदानमाचार्यायान्यापयस्विनीदेया ॥
ततोयजमान:सकुशतिलोदकमंजलावादायोत्सर्गंकुर्यात् ॥ एतत्तडागस्थितंजलममुकगोत्रोऽ
मुष्यप्रपौत्रोऽमुष्यपुत्रोऽमुकशर्माहंपरमेश्वरप्रीतिकामोनानाभूतेभ्य:साधारणमुत्सृजामि देवपि
तृमनुष्या:प्रीयंतामिति ॥
आचार्योऽपिदेवपितृमनुष्या:प्रीयंतामितिवदेत् ॥ ततोयजमान: ॥ सर्वसत्त्वेभ्यौत्सृष्टंमयैत
ज्जलमूर्जितं ॥
सेवंतांसर्वभूतानिदानपानावगाहनै: ॥ सामान्यंसर्वभूतेभ्योमयादत्तमिदंजलं ॥ धर्मार्थकाम
मोक्षेषुसाधनंस्यादहर्निशमिति ॥
ततोजलांतिकदेशादग्ने:पश्चिमदेशमागत्यतत्रोपविश्यरजतरुपामन्यांवाभूयसींदक्षिणांब्राह्मणेभ्योदत्त्वाशिल्पिनोवस्त्रादिनासंपूज्यविष्णुंस्मृत्वाभगवदर्पणंकुर्यात् ॥
इत्यनंतदेवीयेशौनकोक्तस्तडागकूपामाध्युत्सर्गविधि: ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP