संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथादुःखनवमीव्रतम्

व्रतोदयान - अथादुःखनवमीव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तिथ्यादिसंकीर्त्यआत्मन:सकलदु:खनाशपूर्वकमभीष्टकामनासिध्दिद्वाराराश्रीगौरी
प्रीत्यर्थंअदु:खनवमीव्रतंकरिष्ये ॥ इति संकल्प्य ॥
गोमयेनोपलिप्तभूमौवेदींगुडेनलिप्तांइक्षुच्छादितांअपूपयासादियुतांउपरिमंडपिकायुतांकृत्वा
तत्रपीठेगौरींगौरीर्मिमायेतिनमोदेव्याइतिवामंत्रेणसंपूज्यरात्रिंजागरणादिनानिनयेत् ॥
तद्दिनेहिंसादिरहितमुपोषणंकार्यम् ॥
अशक्तश्चेद्दुग्धफलादिभक्ष्यंअत्यंताशक्तश्चेध्दविष्यान्नं ॥ प्रात:देवींसंपूज्यसपत्नीकंब्रा
ह्मणंसंपूज्यपंचफलान्वितंवायनंसोपस्करंदध्यात् ॥
तत्रमंत्र: ॥ गौर्यादु:खविनाशिन्याव्रतसंपूर्तिहेतवे ॥ वयनंद्विजवर्यायसहिरण्यंददाम्यहम ॥ इतिअदु:खनवमीव्रतम् ॥

N/A

References : N/A
Last Updated : August 10, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP