संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथमंगलागौरीव्रतम्

व्रतोदयान - अथमंगलागौरीव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तिथ्यादिसंकीर्त्य आत्मनोऽवैधव्यपुत्रपौत्राध्यैहिकनानाविधभोगप्राप्तिपूर्वकगौरीलो
कप्राप्त्यर्थंआचरितंयत्पंचवर्षात्मकं मंगलागौरीव्रतंतत्संपूर्णफलावाप्तये तदुध्यापनंकरिष्ये ॥ वृताचार्य: एकलिंगोद्भवेब्रह्मादिदेवतास्थापनपूर्वकंदृषदुपरिकलशंप्रतिष्ठाप्यतत्रहैमींगौ
रींगौरीर्मिमायेतिमंत्रेणप्रतिष्ठाप्यपूजयेत् ॥
परित:पिष्टजान् डमर्वाकारान् षोडशतंतुवर्तियुतान्दीन्प्रज्वालयेत् ॥
प्रातरग्निंप्रतिष्ठाप्यान्वादध्यात् ॥ गौरीं घृत १ तिल २ अक्षत ३ बिल्वदल ४ द्रव्यै:प्रति
द्रव्यमष्टोत्तरशत १०८ संख्याकाहुतिभि: ब्रह्मादिदेवताश्चैकैकयाज्याहुत्यायक्ष्ये ॥
दंपतीसंपूज्यसौभाग्यद्रव्यवस्त्रदक्षिणाफलतांबूलादिसहितंपक्वान्नपूरितंवंशपात्रं उपायनमि
दंतुभ्यमितिमंत्रंपंठंस्तद्दत्त्वातत आचार्यंसंपूज्यरौप्यपात्रेसुवर्णवर्तिसंयुतंदीपंकृत्वाचार्याद
त्त्वासोपस्करंपीठंव्रतपूर्तयेगांचदत्त्वाम्रपात्रंपक्वान्नपूरितंवस्त्रादियुतंमात्रेदत्त्वापरमान्नेनभूदेवान्संतर्पयेत् ॥
इतिमंगलागौरीव्रतम् ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP