संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथपार्थिवलिंगोध्यापनम्

व्रतोदयान - अथपार्थिवलिंगोध्यापनम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तिथ्यादिसंकीर्त्याऽमुककामनामुद्दिश्यकृतानांपार्थिवलिंगानांसंपूर्णफलावाप्तयेत
दुध्यापनंकरिष्येइतिसंकल्प्य ॥
वृताचार्य:सर्षपादिनाभूतान्युत्सार्यद्वारपूजांकुर्यात् ॥ सदाशिवमंडपायनम:प्राग्द्वारपार्श्व
यो: नंदिनेनम: महाकालायनम:चिच्छक्त्यै० मायाशक्त्यै० द्वारश्रियै० वास्तुपुरुषाय० ॥
दक्षिणपार्श्वयो: गणेशाय० वृषभाय० चिच्छक्त्त्यादिपूर्ववत् ॥ पश्चिमद्वारपार्श्वयो: भृंगिणे० स्कंदायन० शक्त्यादिपूर्ववत् ॥
उत्तरद्वारपार्श्वयो: रिटिने० चंडीश्वराय० शक्त्त्यादिपूर्ववत् ॥ तत:लिंगतोभद्रेब्रह्मादिदेव
तास्थापनपूर्वकंकलशंप्रतिष्ठाप्यतदुपरिशिवंतत्पार्श्वत:गौरींषण्मुखंगणेशंचावाह्यपूजयेत् ॥
अत्रप्रधानं सोमंशिवंकृतलिंगद्वादशंशेनशतांशेनवा पायस १ मधु २ शर्करा ३ आज्य ४
तिल ५ अक्षत ६ बिल्वपत्र ७ शतपत्रपत्र८ द्रव्याकष्टेन केवलपायसेनवा नम:शंभवेचेति
मंत्रेण पंचाक्षरेणवा १०८ तथागौरींषण्मुखंगणेशंचउक्तद्रव्यै:प्रतिद्रव्यंदशदशाहुतिभि:वृषभं
लोकेशान् ब्रह्मादिदेवताश्चदशदशतिलाहुतिभि: द्वारदेवताश्चैकैकयाज्याहुत्यायक्ष्ये ॥
इतिशैवागमोक्तंपार्थिव० ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP