संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथशिवलक्षपूजाव्रतम्

व्रतोदयान - अथशिवलक्षपूजाव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तिथ्यादिसंकीर्त्य ममअनेकजन्मार्जितदुरितादिनिवृत्तिपूर्वकंऐहिकपुत्रपौत्रादिविविध
सुखप्राप्त्यनंतरशिवलोकनिवासकामनयाकृतंयच्छिवलक्षपूजाव्रतंतत्संपूर्णफलावाप्त येत
दुध्यापनाख्यंकर्मकरिष्ये ॥
ततोवृताचार्य: वेदिकायांलिंगतोभद्रस्थकलशेधान्यपूरितपूर्णपात्रेमध्येसौवर्णंमहेशं ॐ नम:
शंभवेचमयोभवेचेतिमंत्रेणसंस्थाप्य तद्वामभागेसौवर्णींगौरींगौरीर्मिमायेतिमंत्रेणसंस्थाप्य
पुरतोराजतंवृषभंऋषभंमेतिमंत्रेणसंस्थाप्यपरिवारदेवता:स्थापयेत् ॥
पूर्वादिदिक्षु अधर्मं० अवैराग्यं० अनैश्वर्यं० महेश्वरं० ॥
तद्वहि:ऐशान्यांईशानवक्राय० १ पूर्वेतत्पुरुषाय० २ दक्षिणेअघोरवक्राय० ३ पश्चिमेसध्यो
जातवक्राय० ४ उत्तरेवामदेववक्राय ५ ॥
पूर्वादिषु वामायै० श्रेष्ठायै० काल्यै० उन्मन्यै० ॥ पुन:पूर्वामारभ्येशानीपर्यंतं अजैकपदे०
अहिर्बुध्न्याय० भवाय० शर्वाय० उमापतये० रुद्राय० पशुपतये० शंभवे० वरदय० शिवाय०
ईश्वराय० ॥
पुन:पूर्वे नंदिकालाभ्यां० दक्षिणेभृंगिचंडाभ्यां० पश्चिमेवृषस्कंदाभ्यां० उत्तरे देशकालाभ्यां०
ततइंद्रादिलोकेशान् एवंसंस्थाप्यपूजयेत् ॥ प्रधानम् ॥
सोमंमहेशंतिलद्रव्येणायुतसंख्याकाहुतिभि:सहस्त्रपरिमिताभिर्वापरिवारदेवतामंडलदेवताश्च
एकैकयातिलाहुत्याऽऽज्याहुत्यावायक्ष्ये ॥
शेषेणेत्यादिसमानं ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP