संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथापामार्जनम्

व्रतोदयान - अथापामार्जनम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ दाल्भ्यउवाच ॥ भगवन्प्राणिन:सर्वेविषरोगाध्युपद्रवै: ॥ दुष्टग्रहोपघातैश्चसर्वकाल
मुपद्रुता: ॥१॥
आभिचारिककृत्याभि: स्पर्शरोगैश्चदारुणै: ॥ सदासंपीडयमानास्तेतिष्ठंतिमुनिसत्तम ॥२॥
येनकर्मविपाकेनग्रहरोगाध्युपद्रवा: ॥ नभवंतिनृणांतन्मेयथावद्वक्तुमर्हसि ॥३॥
पुलस्त्यउवाच ॥ जनार्दनंभूतपतिंजगद्गुरुंस्मरन्मनुष्य:सततंमहामुने ॥ दुष्टान्यशेषाण्य
पहंतिसध्योनि:शेषकार्याणिचसाधुसाधयेत् ॥४॥
व्रतोपवासैर्यैर्विष्णुर्नान्यजन्मनितोषित: ॥ तेनरामुनिशार्दूलग्रहरोगादिभागिन: ॥५॥
यैर्नतत्प्रवणंचित्तंसर्वदैवनरै:कृतं ॥ विषग्रहज्वराणांतेमनुष्यादाल्भ्यभागिन: ॥६॥
आरोग्यंपरमामृध्दिंमनसायध्यदिच्छति ॥ तत्तदाप्नोत्यसंदिग्धंपरत्राच्युततोषकृत् ॥७॥
नाधीन्प्राप्नोतिनव्याधीन्नविषयग्रहबंधनं ॥ कृत्यास्पर्शभवंवापितोषितेमधुसूदने ॥८॥
सर्वदुष्टमस्तस्यसौम्यास्तस्यसदाग्रहा: ॥ देवानामप्यधृष्यौसौतुष्टोयस्यजनार्दन: ॥९॥
य:सम:सर्वभूतेषुयथात्मनितथापरे ॥ उपवासादिनायेनतोषितोमधुसूदन: ॥१०॥
तोषितेतत्रजायंतेनरा:पूर्णमनोरथा: ॥ अरोगा:सुखिनोभोगान्भोक्तामुनिसत्तम ॥११॥
नतेषांशत्रवोनैवस्पर्शरोगाभिचारिकं ॥ ग्रहरोगादिकंवापिपापकार्यंनविध्यते ॥१२॥
अव्याहतानिकृष्णस्यचक्रादीन्यायुधानिच॥ रक्षंतिसकलापभ्ध्योयेनविष्णुरुपासित: ॥१३॥
दाल्भ्यउवाच ॥ अनाराधितगोविंदायेनरादु:खभागिन: ॥ तेषांदु:खाभिभूतानांयत्कर्तव्यं
दयालुभि: ॥१४॥
पश्यभ्दि:सर्वभूतस्थंवासुदेवंमहामुने ॥ समदृष्टयाहृषीकेशंतन्मेबृह्यविशेषत: ॥१५॥
पुलस्त्यउवाच ॥ तद्वक्ष्यामिमुनिश्रेष्ठसमाहितमना:शृणु ॥ रोगदोषहरंनृणामुरुपापप्रणा
शनं ॥१६॥
सौवर्णंराजतंताम्रंमृन्मयंवानवंदृढं ॥ अव्रणंकलशंशुध्दंस्थापयतेत्तुंडुलोपरि ॥१७॥
तत्रोदकंसमानीयशुध्दंनिर्मलमेवच ॥ एकंशतंकुशान्साग्रान्स्थापयेत्कलशोपरि ॥१८॥
विरिंचिचिनासहोत्पन्नपरमेष्ठीनिसर्गज ॥ नुदसर्वाणिपापानिदर्भस्वस्तिकरोभव ॥१९॥
कुशमूलेस्थितोब्रह्माकुशमध्येजनार्दन: ॥ कुशाग्रेशंकरंविध्यात्रयोदेवा:कुशेस्थिता: ॥२०॥
गृहीत्वातुसमूलाग्रान्कुशाञ्छुध्दनुस्पृशेत् ॥ मार्जयेत्सर्वगात्राणिकुशाग्रैर्दाल्भ्यशांति
कृत् ॥२१॥
शरीयेयस्यतिष्ठंतिकुशोत्थाजलबिंदव: ॥ नश्यंतितस्यपापानिगरुडेनेवपन्नगा: ॥२२॥
विष्णुभक्तोविशेषेणशुचिस्तद्गतमानस: ॥ रोगग्रहविषार्तानांकुर्याच्छांतिमिमांशुभां ॥२३॥
वराहंनारसिंहंचवामनंविष्णुमेवच ॥ ध्यात्वासमाहितोभूत्वादिक्षुनामाविन्यसेत् ॥२४॥
नारसिंहंसमभ्यर्च्युशुचौदेशेकुशासने ॥ दिग्रक्षांचतत:कुर्याद्विष्णुभक्त:समाहित: ॥२५॥
मंत्रैरेतैर्यथालिंगंकुर्याद्दिग्बंधमादित: ॥ पूर्वेनारायण:पातुवारिजाक्षस्तुदक्षिणे ॥२६॥
प्रध्युम्न:पश्चिमेपातुवामदेवस्तथोत्तरे ॥ ईशान्यांवामनश्चैवतथाग्नेय्यांजनार्दन: ॥२७॥
नैऋत्यांपद्मनाभश्चवायव्यांचैवमाधव: ॥ ऊर्ध्वंगोवर्धनोदेवोह्यधरायांत्रिविक्रम: ॥२८॥
एताभ्योदशदिग्भ्यस्तुसर्वत:पातुकेशव: ॥ जलेरक्षतुवाराह:स्थलेरक्षतुवामन: ॥२९॥
अटव्यांनारसिंहश्चसर्वत:पातुकेशव: ॥ एवंकृत्वातुदिग्बंधंविष्णुंसर्वत्रसंस्मरेत् ॥३०॥
अव्यग्रचित्त:कुर्वीतन्यासकर्मयथाविधि ॥ अंगुष्ठाग्रेतुगोविंदंर्जन्यांतुमहीधरं ॥३१॥
मध्यमायांहृषीकेशमनामिक्यांत्रिविक्रमं ॥ कनिष्ठिक्यांन्यसेद्विष्णुंकरमध्येतु
माधवं ॥३२॥
हृन्मध्येचिंतयेद्देवंपरमात्मानमीश्वरं ॥ नृसिंहंमणिबंधेचकरपृष्ठेजनार्दनं ॥३३॥
कृतेचवैष्णवेन्यासेसर्वपापै:प्रमुच्यते ॥ एवंन्यासंकरेकृत्वापश्चादंगेषुविन्यसेत् ॥३४॥
शिखायांकेशवंन्यस्यमूर्ध्निनारायणंन्यसेत् ॥ ललाटेमाधवंन्यस्यगोविंदंतुभ्रुवो
र्न्यसेत् ॥३५॥
चक्षुर्मध्येन्यसेद्विष्णुंश्रवणेमधुसूदनं ॥ त्रिविक्रमंकपोलेतुवामनंकर्णमूलयो: ॥३६॥
नासारंध्रद्वयेचैवश्रीधरंकल्पयेद्बुध: ॥ उत्तरोष्ठेहृषीकेशंपद्मनाभंतथाधरे ॥३७॥
दामोदरंदंतपंक्तौवाराहंचिबुकेतथा ॥ जिह्वायांवासुदेवंचतालौतुगरुडध्वजं ॥३८॥
वैकुंठंकंठमध्येतुह्यनंतंनासिकोपरि ॥ दक्षिणेतुभुजेविप्रविन्यसेत्पुरुषोत्तमं ॥३९॥
वामेभुजेमहाभागंराघवंहृदिविन्यसेत् ॥ हरिंनाभौतुविन्यस्यस्तनयो:पीतवाससं ॥४०॥
पीतांबरंसर्वतनौहरिंनाभ्यांतुविन्यसेत् ॥ करेतुदक्षिणेविप्रतत:संकर्षणंन्यसेत् ॥४१॥
वामेरिपुहरंविध्यात्कटिमध्येऽपराजितं ॥ पृष्ठेक्षितिधरंविध्यादच्युतंस्कंधयोर्द्वयो: ॥४२॥
वक्षस्थलेमाधवंतुकुक्ष्योश्चयोगशायिनं ॥ योगीशंदक्षिणेपार्श्वेवामपार्श्वेश्रिय:पतिं ॥४३॥
आंत्रेषुवासुदेवंचगुदमध्येऽव्ययंन्यसेत् ॥ स्वयंभुवंमेढ्‍मध्येह्यूर्वोश्चैवगदाधरं ॥४४॥
जानुमध्येचक्रधरंजंघयोरच्युतंन्यसेत् ॥ पादयो:पुष्कराक्षंचसर्वतोविश्वरुपिणं ॥४५॥
गुल्फयोर्नारसिंहंचपादपृष्ठेऽमितौजसं ॥ अंगुल्यांश्रीधरंन्यस्यपद्माक्षंसर्वसंधिषु ॥४६॥
नखेषुमाधवंन्यस्यन्यसेत्पादतलेऽच्युतं ॥ रोमकूपेगुडाकेशंकृष्णंरक्तास्थिमज्जसु ॥४७॥
मनोबुध्दिरहंकारचित्तेन्यस्यजनार्दनं ॥ आपादमस्तकंचैवप्रध्युम्नंकल्पयेद्रुध: ॥४८॥
पूजाकालेतुदेवस्यस्नानकालेतथैवच ॥ होमारंभेचकर्तव्यंत्रिसंध्यासुचनित्यश: ॥४९॥
एवंन्यासविधिंकृत्वास्वयंनारायणोभवेत् ॥ तनुर्विष्णुमयीतस्ययावत्किंचिन्नभाषते ॥५०॥
एवंन्यासविधिंकृत्वायत्कार्यंशृणुतद्विज ॥ पादमूलेतुदेवस्यशंखंविन्यस्यनिर्मलं ॥५१॥
वनमालांहृदिन्यस्यसर्वदेवाभिपूजितां ॥ गदांवक्षस्थलेन्यस्यचक्रंविन्यस्यपृष्ठत: ॥५२॥
श्रीवत्सांकंन्यसेन्मूर्ध्निपंचांगंकवचन्यसेत् ॥५३॥
ॐ नमोभगवतेविष्णवेकेशवायसर्वक्लेशापहर्त्रेहृदयायनम: ॥ ॐ नमोभगवतेविष्णवेकेश
वायसर्वक्लेशापहर्त्रेशिरसेस्वाहा ॥ एवमेवशिखायैवषट् ॥ कवचायहुं ॥ नेत्रत्रयायवौषट्‍ ॥
अत्रायफट् ॥ इतिदिग्बंध: ॥ विष्णुरुर्ध्वमध:पातुवैकुंठोवैदिशोदश ॥ पातुमांसर्वतोरामो
धन्वीचक्रीचकेशव: ॥५४॥
अपामार्जनकोन्यास:सर्वव्याधिविनाशन: ॥ आत्मनश्चपरस्यापिविधिरेषउदाहूत: ॥५५॥
वैष्णवेनतुकर्तव्य:सर्वसिध्दिप्रदायक: ॥ जपप्रारंभकालेतुह्यपामार्जनकंपरं ॥५६॥
ततोजपेदिदंदाल्भ्यसर्वरोगविनाशनं ॥ आयुरारोग्यमैश्वर्यंज्ञानविद्वत्फलंलभेत् ॥५७॥
यध्यच्छुभकरंलोकेतत्सर्वंप्राप्नुयान्नर: ॥ अभयंसर्वभूतेभ्योविष्णुलोकंसगच्छति ॥५८॥
अस्यश्रीअपामार्जनस्तोत्रमंत्रस्य ॥ पुलस्त्योभगवान् ऋषि: ॥ अनुष्टुप् त्रिष्टुप् बृहत्य
श्च्छंदांसि ॥ श्रीवराहोनृसिंहोवामनोविष्णुर्देवता ॥ हरअमुकस्यदुरितमितिबीजं ॥
अच्युतानंतगोविंदेतिशक्ति: ॥ तप्तहाटककेशांतेतिकीलकं ॥ ज्वलत्पावकलोचनेतिकवं ॥
वज्रायुधनखस्पर्शेतिव्यापकं ॥ हांहांहुंहुंफट्‍इत्यस्त्रं ॥ ममामुकस्यवाज्वरसन्निपातादिपीडा
शमनार्थमपामार्जनस्तोत्रजपेविनियोग: ॥ अथध्यानं ॥ नीलोत्पलदलश्यामंपीतांबरधरंहरिं ॥ शंखचक्रगदापाणिंध्यात्वापामार्जनंजपेत् ॥५९॥
बृहत्तनुंबृहद्गात्रंबृहद्दंष्ट्रंसुशोभनं ॥ समस्तवेदवेदांगयुक्तांगैर्भूषणैर्युतं ॥६०॥
उध्दृत्यभूमिंपातालाध्दस्ताभ्यामुपगृह्यच ॥ आलिंग्यभूमिंशिरसामूर्ध्निजिघ्रंतम
च्युतं ॥६१॥
रत्नवैडूर्यमुक्ताभिर्भूषणैरुपशोभितं ॥ पीतांबरधरंदेवंशुक्लमाल्यानुलेपनं ॥६२॥
त्रयस्त्रिंशत्कोटिदेवै:स्तूयमानंमुदान्वितं ॥ ऋषिभि:सनकाध्यैश्चस्तूयमानंदिवानिशं ॥६३॥
नृत्यभ्दिरप्सरोभिश्चगीयमानंचकिन्नरै: ॥ इत्यंध्यात्वातथात्मानंजपेन्नित्यमतंद्रित: ॥६४॥
सुवर्णमंडपांत:स्थंपद्मंध्यायेत्सकेसरं ॥ सकर्णिकैर्दलैश्चवह्यष्टाभि:परिशोभितं ॥६५॥
कलकंरहितंदेवंपूर्णचंद्रार्बुदप्रभं ॥ तडित्समानशोभावत्कंठनालेनशोभितं ॥६६॥
श्रीवत्सांकितवक्षस्थंतीक्ष्णदंष्ट्रंसुलोचनं ॥ जपाकुसुमसंकाशंरक्तहस्ततलान्वितं ॥६७॥
पद्मासनसमारुढंयोगपद्मासमन्वितं ॥ पीतवस्त्रपरीधानंशुक्लवस्त्रोत्तरीयकं ॥६८॥
कटिसूत्रेणहैमेननूपुरेणविराजितं ॥ वनमालादिशोभाढयंमुक्ताहारोपशोभितं ॥६९॥
सपंकजंतुर्हस्तंतत्पत्रायतलोचनं ॥ प्रात:सूर्यसमाभ्यांवैकुंडलाभ्यांविराजितं ॥७०॥
अनेकसूर्यसंकाशंमुकुटाटोपमस्तकं ॥ शंखचक्रगृहीताभ्यामुद्बाहुभ्यामथान्ययो: ॥७१॥
केयूरकांतिसंस्पर्धिमुद्रिकारत्नशोभितं ॥ जानूपरिन्यस्तकरद्वंद्वंरत्ननखांकित ॥७२॥
जंघाभरणसंस्पर्धिविस्फूर्जत्कंकणत्विषं ॥ चतुर्थीचंद्रसंकाशंसुदंष्ट्रमुखपंकजं ॥७३॥
मुक्ताफलाभसुमहद्दंतावलिविराजितं ॥ चंपकाकुसुमाभंचसुनासामुखपंकजं ॥७४॥
अतिरक्तोष्ठवदनंव्यात्तास्यमतिभीषणं ॥ वामांकस्थश्रियायुक्तंशांतिदांतुंगरोहिणीं ॥७५॥
अर्हणींचक्रपादाचसुनासांशुभलक्षणां ॥ सुभ्रूंसुकेशींसुश्रोणींसुभुजांद्विभुजाननां ॥७६॥
सुप्रतिष्ठांशुभ्रदंतींचतुर्हस्तांविचिंतयेत् ॥ दुकूलाढ्यांचचार्वंगींहरिणींसर्वकामदां ॥७७॥
तप्तकांचनसंकाशांसर्वाभरणभूषितां ॥ सुवर्णकलशप्रख्यपीनोन्न्तपयोधरां ॥७८॥
गृहीतमातुलिंगाभ्यामुब्दाहुभ्यामथान्ययो: ॥ गृहीतपद्मयुगुलजांबूनदकरान्विता ॥७९॥
एवंदेवींनृसिंहस्यवामांकोपरिसंस्मरेत् ॥ देवंचकर्णिकामध्यकाम्येनित्येचकर्मणि ॥८०॥
आत्मानंचनृसिंहस्यशरीरंसंस्मरेदपि ॥ हेमाद्रिशिखराकारंशुध्दस्फटिकसन्निभं ॥८१॥
पूर्णचंद्रनिभवंदेवंद्विभुजंवामनंस्मरेत् ॥ सूर्यकोटिप्रतीकाशंचंद्रकोटिसुशीतलं ॥८२॥
ज्वलत्कालानलप्रख्यतंतडित्कोटिसमप्रभं ॥ सुंदरंपुंडरीकाक्षंकिरीटेनविराजितं ॥८३॥
षोडशस्त्रीसहस्त्रैश्चगंधर्वाप्सरसांगणै: ॥ चतुर्मुखाध्यैर्देवेशै:स्तोत्राराधनतोषितै: ॥८४॥
त्र्यंबकोवैमहादेवोनृत्यतेसन्निधौहरे: ॥८५॥
अजिनदंडाकमंडलुमेखलारुचिरपावनवामनमूर्तये ॥ मितजगत्रितयाजितारयेनिगमवाक्व
पटवेबटवेनम: ॥८६॥
शांतंपद्मासनस्थंसकलशशिनिभंश्रीपतिंकोमलांगंहस्तेपीयूषकुंभंदधियतु कवलंहस्तपद्मे
दधानं ॥८७॥
अभ्रश्याम: शुभ्रयज्ञोपवीतीसत्कौपीन:पीतकृष्णाजिनश्री: ॥ छत्रीदंडीपुंडरीकायताक्ष:पाया
द्देवोवमानोब्रह्मचारी ॥८८॥
अतिसुविमलगात्रंरुक्मपात्रस्थमन्नंसुललितदधिखंडंपाणिनादक्षिणेन ॥ कलशममृतपूर्णंवा
महस्तेदधानंतरतिसकलदु:खंवामनंभावयेध्य: ॥८९॥
क्षीरसागरकल्लोलसितरक्तनुंशुभं ॥ मणिमुक्तामयेरम्येसंक्रांतंसस्थितंशुभं ॥९०॥
शुभ्रमेघविनुर्मुक्तंसुधासिक्तंसुसुंदरं ॥ एकनामनमात्मानंकृत्वापामार्जनंजपेत् ॥९१॥
ॐ नम:परमार्थायपुरुषायमहात्मने ॥ नमस्कृत्वाप्रवक्ष्यामियत्तत्सिध्यतुमेवच: ॥९२॥
अरुपबहुरुपायव्यापिनेपरमात्मने ॥ नमस्कृत्वाप्रवक्ष्यामि ॥९३॥
निष्कल्मषायशुध्दायध्यातृपापहरायच ॥ नम० ॥९४॥
नारायणायदेवायविश्वेशायेश्वरायच ॥ नम० ॥ ९५ ॥
सच्चिदानंदरुपाययोगिनेपरमात्मने ॥ नम० ॥९६॥
वराहायनृसिंहायवामनायमहात्मने ॥ नम० ॥९७॥
गोविंदपद्मनाभायवासुदेवायविष्णवे ॥ नम० ॥९८॥
दामोदरायदेवायअनंतायमहात्मने ॥ नम० ॥९९॥
जनार्दनायकृष्णायउपेंद्रश्रीधरायच ॥ नम० ॥१००॥
त्रिविक्रमायरामायवैकुंठायनरायच ॥ नम० ॥१०१॥
हिरण्यगर्भपतयेहिरण्यकशिपुच्छिदे ॥ नम० ॥२॥
भक्तप्रियायविभवेविष्वक्सेनायशार्ड्गिणे ॥ नकस्कृत्वा० ॥३॥
चक्रहस्तायशूरायतार्क्ष्यपत्रायधीमते ॥ नम० ॥४॥
अधोक्षजायदक्षायमत्स्यायमधुसूदिने ॥ नम० ॥५॥
दैत्यारयउपेंद्रायभूतानांजीवनायच० ॥नम० ॥६॥
विष्टरश्रवसेतस्मैक्षीरांभोनिधिशायिने ॥ नमस्कृत्वाप्रवक्ष्यामियत्तात्सिध्यतुमेवच: ॥७॥
नारसिंहमहोग्रेशतस्मैतुभ्यंनमोनम: ॥ वराहेशनृसिंहेशवामनेशत्रिविक्रम ॥८॥
हयग्रीवेशसर्वेशहृषीकेशहराशुभं ॥ अपराजितचक्राध्यैश्चतुर्भि:परमायुधै: ॥९॥
अखंडितानुभावैश्चसर्वदु:खहरोभव ॥ हरामुकस्यदुरितंदुष्कृतंदुरुपासितं ॥११०॥
मृत्युबाधार्तिभयदंदुरिष्टस्यचयत्फलं ॥ परापध्यानसंस्थानप्रयुक्तंचाभिचारिकं ॥
गरस्पर्शमहारोगप्रयुक्तंजरयत्वरं ॥११॥
कृष्णायवासुदेवायहरयेपरमात्मने ॥ प्रणतक्लेशनाशायगोविंदायनमोनम: ॥१२॥
हरयेवासुदेवायनम:कृष्णायशार्ड्गिणे ॥ नम:पुष्करनेत्रायकेशवायादिचक्रिणे ॥१३॥
नम:कमलकिंजल्कपीतनिर्मलवाससे ॥ महाहवरिपुस्कंधधृष्टरुपायचक्रिणे ॥१४॥
दंष्ट्रोध्दृतक्षितिधृतेत्रिमूर्तिपतयेनम: ॥१५॥
महायज्ञवराहायशेषभोगोरुशायिने ॥ तप्तहाटककेशांतज्वलत्पावकलोचन ॥१६॥
वज्रायुधनखस्पर्शदिव्यसिंहनमोस्तुते ॥ आधिव्याधिमहाभीतिमहादु:खनिवारण ॥१७॥
अपारनरसिंहेशदिव्यसिंहनमोस्तुते ॥ श्रीनृसिंहोदिव्यसिंह:सर्वारिष्टार्तिदु:खहा ॥१८॥
एकवीरोद्भुतबलोमंत्रयंत्रैकभंजन: ॥ सर्वत्ररक्षमांनाथभयेभ्यश्चग्निलोचन ॥१९॥
प्रसादात्तवदेवेशनमांहिंसंतुहिंसका: ॥ तीक्ष्णैर्नखाग्रैर्यमुरोविदार्यत्रात्वासुरान्दैत्यपतिंजघान ॥ सुदर्शनंपद्मगदांचशंखंबिभ्रन्नृसिंहोस्तुममाभयाय ॥१२०॥
काश्यपायातिह्र्स्वायऋग्यजु:सामरुपिणे ॥ तुभ्यंवामनरुपायक्रमतेगांनमोनम: ॥२१॥
वराहाशेषदुष्टानिसर्वपापफलानिवै ॥ मर्दमर्दमहादंष्ट्रमर्दमर्दमधीधर ॥२२॥
नारसिंहकरालास्यदंतप्रांतनखोज्ज्वल ॥ भंजभंजनिनादेनदुष्टान्यस्यार्तिनाशन ॥२३॥
ऋग्यजु:सामगर्भाभिर्वाग्भिर्वामनरुपधृक् ॥ प्रशमंसर्वदु:खानिनयत्वाशुजनार्दन: ॥२४॥
अस्यश्रीज्वरमंत्रस्य ॥ कालाग्निऋषि: ॥ अनुष्टुपछंद: ॥ महादेवोदेवता ॥
सकलज्वरोपशांत्यर्थेजपेविनियोग: ॥ भस्मायुधायविद्महेएकदंष्ट्रायधीमहि ॥
तन्नोज्वर:प्रचोदयात् ॥ त्रिपाभ्दस्मप्रहरणस्त्रिशिरारक्तलोचन: ॥ समेप्रीत:सुखंदध्यात्स
र्वामयपतिर्ज्वर: ॥२५॥
आध्यंतवंत:कवय:पुराणा:सूक्ष्माबृहंतोह्यनुशातिसार: ॥ सर्वान् ज्वरान्घ्नंतुममानिरुध्दप्र
ध्युम्नसंकर्षणवासुदेवा: ॥२६॥
कुबेरतेमुखंरौद्रंनंदिन्नानंदमावह ॥ ज्वरमृत्युभयंघोरंविशनाशयमेज्वरं ॥२७॥
अंगवंगकलिंगेषुसौराष्ट्रमगधेषुच ॥ वारणस्यांचयद्दत्तंकिंनस्मरसिरेज्वर ॥२८॥
श्रीकंठक्रोधसंभूतसुरासुरनमस्कृत ॥ नित्यंक्रतुरिपु:शीघ्रंसुखंवितरमेज्वर ॥२९॥
एषांचतुर्णांमंत्राणामयुतोजपईरित: ॥ यौसौसरस्वतीतीरेह्यपुत्रोब्राहमणोमृत: ॥१३०॥
यवादिकृतपद्मेषुसमाह्वयामिपूज्यच ॥ त्रिरात्रज्वरनाशायददाम्येतत्तिलोदकं ॥३१॥
येषुमंत्रेषुया:प्रोक्त्तादेवतास्तास्तुतर्पयेत् ॥ ताम्रपात्रेतिलान्कृत्वागंधपुष्पाक्षतादिभि: ॥३२॥
शुध्दोदकेनशुध्दात्मासहस्त्रपरिसंख्यया ॥ आवाह्यपूजयित्वातुस्थंडिलेचोपकल्पिते ॥३३॥
होमंचाथप्रकुर्वीतक्षीराज्येनाम्रपल्लवै: ॥ आध्यंतमंत्रै:स्वाहांतैर्दशमंत्रैश्चमंत्रवित् ॥३४॥
एवंकृतेज्वरा:सर्वेप्रशमंयांत्यशेषत: ॥ नबाधंतेपुनस्तानिदुष्टादीनांपरिग्रहात् ॥३५॥
आयुरारोग्यमैश्वर्यंज्ञानंवित्तंफलंलभेत् ॥ यध्यच्छुभतरंलोकेतत्ससर्वंप्राप्नुयान्नर: ॥३६॥
ऐकाहिकंव्ध्याहिकंचतथात्रिदिवसज्वरं ॥ चातुर्थिकंतथात्युग्रंतथैवसततज्वरं ॥३७॥
दोषोत्थंसन्निपातोत्थंतथैवागंतुकज्वरं ॥ शमंनयाशुगोविंदछिंधिछिंध्याशुवेदनां ॥३८॥
नेत्रदु:खंशिरोदु:खंदु:खंचोदरसंभवं ॥ अतिकासमतिश्वासमतितापंसवेपंथु ॥३९॥
गुदघ्राणांघ्रिरोगांश्चकुष्ठरोगंतथाक्षयं ॥ कामलादींस्तथारोगान् ॥ प्रमेहांश्चातिदारुणान् ॥४०॥
भगंदरातिसारांश्चमुखरोगांश्चवल्गुलीन् ॥ चित्रादीन्नखरोगांश्चत्वगस्थ्यंतर्बहि:स्थि
तान् ॥४१॥
अश्मरींमूत्रकृच्छ्रांश्चरोगानन्यांश्चदारुणान् ॥ येवातप्रभवारोगायेचपित्तसमुद्भवा: ॥४२॥
कफोभ्दवाश्चयेरोगायेचान्येसान्निपातिका: ॥ आगंतुकाश्चयेरोगालूताविस्फोटका
दय: ॥४३॥
तेसर्वेप्रशमंयांतुवासुदेवापमार्जिता: ॥ विलयंयांतुतेसर्वेविष्णोरुच्चारणेनतु ॥४४॥
क्षयंगच्छंत्वशेषास्तेचक्रेणाभिहताहरे: ॥ अच्युतानंतगोविंदनामोच्चारनभेषजात् ॥४५॥
नश्यंतिसकलारोगा:सत्यंसत्यंवदाम्यहं ॥४६॥
अच्युतेतिमन:पूतमनंतेतिवचस्तथा ॥ गोविंदेतितनु:पूतात्वज्ञाताज्ञानपातकै: ॥४७॥
अच्युतानंतगोविंदपरमानंदमाधव ॥ ॐ नम:संपुटीकृत्यजपन्नेवमधोक्षजं ॥४८॥
सत्यंसत्यंपुन:सत्यमुत्क्षिप्यभुजमुच्यते ॥ वेदशास्त्रात्परंनास्तिनदेव:केशवात्पर: ॥४९॥
स्थावरंजंगमंवापिकृत्रिमंचापियद्विषं ॥ दंतोभ्दूतनंखोभ्दूतमाकाशप्रभवंविषं ॥१५०॥
लूतादिप्रभवंयच्चविषमत्यंतदु:खदं ॥ शमंनयाशुतत्सर्वंकीर्तितोसिजनार्दन ॥५१॥
ग्रहान्प्रेतग्रहांश्चैवतथावैडाकिनीग्रहान् ॥ मुखमंडलिकान्घोरान् रेवतींवृध्दरेवतीं ॥५२॥
वृध्दाख्यांश्चग्रहांश्चोग्रांस्तथामातृग्रहानपि ॥ बालस्यविष्णोश्चरितंहंतुबालग्रहा
निमान् ॥५३॥
नारसिंहस्यतेदृष्ठ्यादग्धायेचापियौवने ॥ सटाकरालवदनोनारसिंहोमहाबल: ॥५४॥
ग्रहानशेषान्त्सर्वेषांखादखादाग्निलोचन ॥ वृध्दानांयेग्रहा:केचिध्येचबालग्रहा
:क्वचित् ॥५५॥
नारसिंहमहासिंहज्वालामालोज्ज्वलानन ॥ अमीषांदेवदेवेशधनुर्ग्रहणमोक्षणात् ॥५६॥
येरोगायेमहोत्पातायद्विषंयेमहाग्रहा: ॥ अत्यंतपातसंभूतायेकौटिल्यसमुभ्दवा: ॥५७॥
यानिचक्रूरभूतानिग्रहपीडाश्चदारुणा: ॥ शस्त्रक्षतेषुयेदोषाज्वालागर्दभकादय: ॥५८॥
यानिचान्यानिभूतानिप्राणिपीडाकराणिवै ॥ तानिसर्वाणिसर्वात्मन्परमात्मन् जनार्दन
॥५९॥
किंचिद्रूपंसमास्थायवासुदेवाशुनाशय ॥ क्षिप्त्वासुदर्शनंचक्रंज्वालामालातिभीषणं ॥१६०॥
सर्वदु:खोपशमनंकुरुदेववराच्युत ॥ सुदर्शनमहाज्वालछिंधिछिंध्याशुवेदनां ॥६१॥
सुदर्शनमहाचक्रगोविंदस्यवरायुध ॥ सुदर्शनमहावेगकोटिसूर्यसमप्रभ ॥६२॥
त्रैलोक्यरक्षाकर्तात्वंदुष्टदानवमर्दन ॥ तीक्ष्णधारमहावेगछिंधिछिंधिमहाज्वरं ॥६३॥
छिंधिछिंधिमहाव्याधिंछिंधिछिंधिमहाज्वरं ॥ छिंधिवातंचलूतांचछिंधिघोरंमहद्विषं ॥६४॥
रुजंदाहंचशूलंचनिमिषज्वालगर्दभं ॥ सुदर्शनस्यमंत्रेणग्रहायांतुदिशोदश ॥६५॥
ॐ नमोभगवतेभोभोसुदर्शनदुष्टंदारयदारयदुरितंहनहनपापंमथमथ आरोग्यंकुरुकुरुहांहांहुं
हुंफट्‍ठ:ठ:हननोद्विष: ॥ त्रैलोक्यरक्षाकर्तात्वमाज्ञापयजनार्दन ॥ ॐ नमोभगवतेभोभो
सुदर्शनचक्रायुधायमहाशस्त्रास्त्रजायभूतेभ्योभयंनाशयनाशयछिंधिछिंधिपरमंत्रान्परयंत्रान्
परतंत्रान् जारणमारणादिछेदयछेदयहुंफट्‍स्वाहा ॥
ॐ नमोभगवतेगरुडध्वजायएह्येसर्वज्वरभयंचक्रेणचिंधिछिंधिभिंधिभिंधिमुद्गरशंखचक्रग
दापद्मखड्गै:सर्वज्वरभयंहरहरनाशयनाशयमामामरणमचिरेणक्षरक्षाकर्तात्वं आज्ञापयज
नार्दनहुंफट्‍स्वाहा ॥
ॐ त्रौंह्रौंसुदर्शनमहायंत्रराजधगधगनितांतभय्म्करान्छिधिछिंधिमिंधिमिंधिविदारयपरमंत्रा
न् परतंत्रान् अभिचारान् ग्रासयपरमंत्राणिदुष्टचेटककरणमारीमहामारीग्रहवेतालपिशाच
भूतप्रेतादीन् भक्षयभक्षयसर्वभूतानित्रासयत्रासयस्वाहा ॥
ॐ अचक्रायविचक्रायसुचक्रायअसुरांतकचक्रायसर्वलोकरक्षणायचक्रायसुदर्शनायास्त्रराजाय
हुंफट्‍स्वाहा ॥ इतिसुदर्शनविध्या ॥
सर्वदुष्टानिरक्षांसिक्षयंयांतुविभीषया ॥ प्राच्यांरक्षप्रतीच्यांचदक्षिणोत्तरयोस्तथा ॥६६॥
ईश्यान्येचतथाग्नेय्यांनैऋत्यांचमहादिशं ॥ वायव्यांसर्वभूतेभ्य:सदारक्षांकरोत्वसौ ॥६७॥
रक्षांकरोतुसर्वत्रश्रीनृसिंह:स्वगर्जितै: ॥ भुविदिव्यंतरिक्षेचपार्श्वत:पृष्ठतोऽग्रत: ॥६८॥
व्याघ्रसिंहवराहेषुअग्निचोरभयेषुच ॥ रक्षांकरोतुभगवान्बहुरुपीजनार्दन: ॥६९॥
यथाविष्णुर्जगत्सर्वंसदेवासुरमानुषं ॥ तेनसत्येनसकलंदुष्टमस्यप्रशाम्यतु ॥१७०॥
यथाविष्णौस्मृतेसध्य:क्षयंयातीहपातकं ॥ तेनसत्येन० ॥७१॥
यथायज्ञेश्वरोविष्णुर्वेदांतेष्वपिगीयते ॥ तेनसत्येन० ॥७२॥
परमात्मायथाविष्णुर्वेदांतेष्वपिगीयते ॥ तेनसत्येन० ॥७३॥
यथायोगेश्वरोविष्णुर्वेदांतेष्वपिगीयते ॥ तेनसत्येन० ॥७४॥
शांतिरस्तुशुभंचास्तुप्रणश्यत्वसुखंचयत् ॥ वासुदेवशरीरोत्थै:कुशै:संमार्जितोमया ॥७५॥
अपामार्जनगोविंदोनरनारायण: सदा ॥ ममास्तुसर्वदु:खानांप्रशमोवचनाध्दरे: ॥७६॥
शांता:समस्तरोगास्तेग्रहा:सर्वेविषाणिच ॥ भूतानिप्रशमंयांतुसंस्मृतेमधुसुदने ॥७७॥
एतत्समस्तरोगेषुभूतग्रहभयेषुच ॥ अपामार्जनकंशस्त्रंविष्णोर्नामाभिमंत्रित: ॥७८॥
यथाचक्रायुधंविष्णोर्थथाशूलंहरस्यच ॥ यथावज्रंसुरेंद्रस्यतथाविप्रकरेकुशा: ॥७९॥
एतेकुशाविष्णुशरीरसंभवाजनार्दनाग्रेस्वयमेवचागता: ॥ हतंमयादुष्टमशेषमस्यस्वस्थोभव
त्वेषवचोयथाहरे: ॥१८०॥
शांतिरस्तुशिवंचास्तुदुष्टमस्यप्रशाम्यतु ॥ यदस्यदुरितंकिंचित्तत्क्षिप्तंलवणार्णवे ॥८१॥
स्वास्थ्यमस्यसदैवास्तुहृषीकेशस्यकीर्तनात् ॥ यतएवागतंपापंतत्रैवप्रतिगच्छतु ॥८२॥
एतद्रोगादिपीडासुजंतूनांहितकाम्यया ॥ त्रिसंध्यंजपतेयस्तुसर्वरोगै:प्रमुच्यते ॥८३॥
विष्णुभक्तेनकर्तव्यमपामार्जनकंपरं ॥ अनेनसर्वदु:खानिप्रशमंयांत्यसंशयं ॥८४॥
सर्वभूतहितार्थायकुर्यात्तस्मात्सदैवहि ॥ कुर्यात्तस्मात्सदैवह्योंनमइतिशक्तिबीजं ॥८५॥
यइदंधारयेद्विद्वान् श्रध्दाभक्तिसमन्वित: ॥ ग्रहास्तंनोपसर्पंतिनरोगानचराक्षसा: ॥८६॥
धन्योयशस्वीशत्रुघ्न:स्तवोयंमुनिसत्तम ॥ पठतांशृण्वतांचापिददातिपरमांगतिं ॥८७॥
स्तोत्रराजमिदंनामअपामार्जनकंहरे: ॥ विष्णुभक्तेनकर्तव्यंब्रह्महत्याविनाशनं ॥८८॥
विष्णो:प्रीतिकरंस्तोत्रंय:पठेन्नियमेनतु ॥ तस्यतुष्यतिगोविंदोमनसाचिंतितंलभेत् ॥८९॥
जन्मकोटिकृतंपापंपठनादेवनश्यति ॥ गोसहस्त्रफलंतस्यपरंपदमवाप्नुयात् ॥१९०॥
दाल्भ्योनाममहाभाग:पुलस्त्योब्रह्मनंदन: ॥ तयो:संवादसंभूतमपामार्जनकंपरं ॥१९१॥
इतिश्रीविष्णुधर्मोत्तरपुराणेदाल्भ्यपुलस्त्यसंवादेअपामार्जनस्तोत्रंसंपूर्णं ॥
श्रीकृष्णार्पणमस्तु ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP