संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथशिवमुष्टिव्रतम्

व्रतोदयान - अथशिवमुष्टिव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तिथ्यादिसंकीर्त्यममेहजन्मनिअखिलपापक्षयपूर्वकदु:खदारिद्र्यनाशविपुलसुखसौभा
ग्येश्वर्यपुत्रपौत्रादिप्रात्यर्थंश्रीशिवप्रीत्यर्थंआचरितंयत्पंचवर्षात्मकंपंचधान्येनशिवमुष्टिव्रतंत
त्सांगतासिध्दये तदुध्यापनंकरिष्ये ॥
वृताचार्य: एकलिंगोद्भवपीठे कलशंसंस्थाप्यराजतंपूर्णपात्रंनिधायतत्रहैमींउमेशप्रतिमांराज
तंवृषभंचसंस्थाप्यलोकेशानावाह्यपूर्ववत्पूजयेत् ॥
मंत्रपुष्पांतेधान्येसमर्प्यसुवर्णनिर्मितंधान्यंकृत्वापंचसंख्ययात्रीणिएकैकंवासमर्पयेत् ॥
सुवर्णाबिल्वदलानिअथवारौप्यमयानिकृत्वाधान्यसंख्ययासमर्पयेत् ॥
अग्निंप्रतिष्ठाप्यान्वादध्यात् ॥ अत्रप्रधानं ॥ उमेशंसमित् १ तिल २ आज्य ३ द्रव्यै:शिवगायत्रीमंत्रेणअष्टोत्तरशतसंख्याकाहुतिभि:लोकपालान्ब्रह्मादिदेवताश्चैकैकयाज्याहुत्यायक्ष्ये ॥
तत:शिवायपंचरत्नानिसमर्पयेत् ॥ इतिशिवमुष्टीव्रतम् ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP