संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथवैकुंठचतुर्दशीव्रतम्

व्रतोदयान - अथवैकुंठचतुर्दशीव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: तिथ्यादिसंकीर्त्यआत्मन:सर्वपापक्षयपूर्वकशिवपदप्राप्तिकामनयाऽऽचरितवैकुंठचतुर्दशी
व्रतोध्यापनंकरिष्ये ॥
वृताचार्य:लिंगतोभद्रस्थकलशेहैमंविश्वेश्वरंपूजयेत् ॥ प्रातरग्निंप्रतिष्ठाप्यघृताक्ततिलै:अ
ष्टोत्तरशतं ॐ नम:शिवायेतिमंत्रेणहुत्वाव्रतपूर्तयेगांपीठदानंआचार्यपूजनंब्राह्मणेभ्योदक्षि
णेभ्योदक्षिणावायनादिदत्त्वासंभ्योज्याशिषोगृह्णीयात् ॥
इतिवैकुंठचतुर्दशीव्रतम् ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP