संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथहरितालिकाव्रतम्

व्रतोदयान - अथहरितालिकाव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ भाद्रशुक्लतृतीयायांतिथ्याध्युल्लिख्य ममपत्न्यासमस्तपापक्षयपूर्वक
सप्तजन्मसौभाग्यादिविविधभोगप्राप्तिद्वाराउमामहेश्वरप्रीत्यर्थंआचरितहरितालिकाव्रत
संपूर्णफलावाप्तयेतदुध्यापनंकरिष्ये ॥
तदंगंगणपतिपूजनादिकृत्वाचार्यंवृणुयात् ॥ ततोवृताचार्य: उक्तविधिनालिंगतोभद्रेद्रोणपरि
मितव्रीहिस्थकलशेरौप्यप्रतिमायां त्र्यंबकंयजामहइतिशिवं सुवर्णप्रतिमायां गौरीर्मिमायेति
गौरींपुरतश्चरौप्यमय्यांऋषभंमाइतिवृषभंचसंस्थाप्यषोडशोपचारै:पूजयेत् ॥ तत्रमंत्र: ॥
मंदारमालाकुलितालकायैकपालमालांकितशेखराय ॥
दिव्यांबरायैचदिगंबरायनम: शिवायैचनम:शिवाय ॥ तन्मंत्रैर्वा ॥ तत:प्रार्थयेत् ॥ नम:शिवाय सांबायपंचवक्रायशूलिने ॥ नंदिभृंगिमहाकालगणयुक्तायशंभवे ॥ शिवायैहर
कांतायैप्रकृत्यैसृष्टिहेतवे ॥ नमस्तेब्रह्मरुपिण्यैजगध्दात्र्यैनमोनम: ॥ येनकामेनदेवित्वंपू
जितासिमहेश्वरि ॥ तंपूर्णंकुरुमेकामंसौभाग्यंचप्रयच्छमे ॥ इतिप्रार्थ्यतत:सुवासिनी:संपू
ज्यरात्रिंनिनयेत् ॥
प्रातरावाहितदेवता:संपूज्याग्निंप्रतिष्ठाप्यान्वादध्यात् ॥ अत्रप्रधानं उमांमहेश्वरंचावाहनमं
त्रै: प्रत्येकंप्रतिद्रव्यमष्टोत्तरशत १०८ संख्याकाभि: तिल १ यवा २ ज्या ३ हुतिभि: ब्रह्मादिमंडलदेवता:परिवारदेवताश्चैकैकयाज्याहुत्यायक्ष्येशेषेणेतिआवाहनोक्तमंत्रैर्होमांते
स्विष्टकृदादिहोमशेषंसमाप्य संपूजिताचार्यायगादत्त्वा षोडशाष्टौवायुग्मानियथाविभवंसंपू
ज्यसौभाग्यद्रव्यवस्त्रदक्षिणायुतानिषोडशशूर्पवायनानि ॥ सौभाग्यारोग्यकामांसर्वसंपत्समृ
ध्दये ॥
गौरीगिरीशतष्ट्युर्थंवायनंतेददाम्यहं ॥ इतिदत्त्वाद्विजान्संपूज्यतेषामाशिषोगृहीत्वाकर्मेश्व
रार्पणंकुर्यात् ॥ इतिहरितालिकाव्रतम् ॥

N/A

References : N/A
Last Updated : August 07, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP